समाचारं

मातुलः स्पीकरं प्रज्वालयन्ति, विश्रामगृहेषु चतुष्कोणनृत्येषु नृत्यन्ति च विमानस्थानकानि केवलं तान् निरुत्साहयितुं न शक्नुवन्ति ।

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोलाहलविरहस्य अतिरिक्तं सीमाबोधस्य अभावेन, परादरस्य अभावेन च जनाः अधिकं विरक्ताः भवन्ति । केचन जनाः "सामूहिकयुगात्" आगताः स्यात् । दीर्घकालं यावत् एतादृशं चिन्तनं संज्ञानं च शनैः शनैः समायोजितुं आवश्यकं भवति, परन्तु यदा सीमां भङ्गयति, अन्येषां शान्तिं च बाधते तदा तस्य शीघ्रं गम्भीरतापूर्वकं च निवारणं करणीयम्

कला | लि झे

टाइम् वीडियो इत्यस्य समाचारानुसारं अद्यैव अन्तर्जालमाध्यमेन प्रकाशितं यत् चोङ्गकिङ्ग्-नगरस्य बहवः मातुलाः जियाङ्गबेई-अन्तर्राष्ट्रीय-विमानस्थानकस्य विश्रामगृहे स्पीकर-प्रज्वलित-चतुष्कोण-नृत्यं कुर्वन्ति स्म तस्य प्रतिक्रियारूपेण विमानस्थानकं प्रतिवदति स्म यत् तस्मिन् समये कर्मचारीः तं निरुद्धं कर्तुं प्रयतन्ते स्म, परन्तु तेषां कानूनप्रवर्तनशक्तिः नास्ति इति कारणेन ते तत्क्षणमेव तत् निवारयितुं न शक्तवन्तः

लाइव-वीडियो-तः न्याय्यं चेत्, खलु सुरक्षा-वर्दीधारिणः कर्मचारीः आसन् ये घटनां निवारयितुं अग्रे गतवन्तः, परन्तु मातुलाः न शृण्वन्ति स्म । परन्तु नेटिजनानाम् दृष्टौ विमानस्थानकं "कानूनप्रवर्तनशक्तिं विना" तत् निवारयितुं न शक्नोति इति तर्कः किञ्चित् दूरगामी अस्ति । विमानस्थानकस्य उल्लेखः न करणीयः, साधारणे रेलस्थानके अपि प्रायः तत्र विशेषपुलिसः स्थितः भवति । यदि विमानस्थानकसुरक्षाकर्मचारिणां कानूनस्य प्रवर्तनस्य शक्तिः नास्ति चेदपि विमानस्थानकप्रबन्धनसंस्थायाः अथवा स्थानीयजनसुरक्षासंस्थायाः सह सम्बद्धा विमानस्थानकशाखा समये एव प्रतिक्रियां दत्त्वा हस्तक्षेपं कर्तुं शक्नोति

दत्तांशमानचित्रस्य, चित्रस्य, पाठस्य च तया सह किमपि सम्बन्धः नास्ति

कृपया ज्ञातव्यं यत् उत्तमं प्रतीक्षा-विश्राम-वातावरणं अपि विमानस्थानकसेवानां भागः अस्ति । विमानस्थानकस्य विश्रामगृहं स्पष्टं सार्वजनिकस्थानं न भवति विमानस्थानकस्य लोकसेवासामग्री। "कानूनप्रवर्तनशक्तिः नास्ति" इति सम्बद्धस्य विमानस्थानकस्य वचनं दुर्बलप्रबन्धनस्य उत्तरदायित्वं न नकारयितुं शक्नोति ।

वस्तुतः न तु मातुलस्य नृत्यं यत् जनाः विरक्ताः भवन्ति। मातुलाः अपि यात्रिकाः सन्ति, ते यात्रायाः श्रान्ताः भवन्ति, तेषां कृते उत्थाय स्नायुः तानयितुं आवश्यकता वर्तते इति सर्वथा अवगम्यते। यदि भवान् केवलं भ्रमणं करोति, व्यायामं करोति, नृत्यं करोति वा व्यायामं करोति तर्हि अन्येषां बाधां विना कोऽपि किमपि न वदिष्यति इति मम विश्वासः। परन्तु स्टीरियो चालू कृत्वा, सामूहिकरूपेण विश्रामगृहे सार्वजनिकस्थानं गृहीत्वा, सुरक्षारक्षकाणां निवृत्तिम् अङ्गीकृत्य, अन्येषां यात्रिकाणां भावनां गम्भीरतापूर्वकं ग्रहीतुं अत्यन्तं अनादरः।

कोलाहलविरहस्य अतिरिक्तं सीमाबोधस्य अभावेन, परादरस्य अभावेन च जनाः अधिकं विरक्ताः भवन्ति । केचन जनाः "सामूहिकयुगात्" आगताः स्यात् । दीर्घकालं यावत् एतादृशं चिन्तनं संज्ञानं च शनैः शनैः समायोजितुं आवश्यकं भवति, परन्तु यदा सीमां भङ्गयति, अन्येषां शान्तिं च बाधते तदा तस्य शीघ्रं गम्भीरतापूर्वकं च निवारणं करणीयम्

गम्भीरतापूर्वकं व्यवहारं कृत्वा एव एते जनाः स्वव्यवहारस्य अनुचिततां अवगन्तुं शक्नुवन्ति, पाठं ज्ञातुं, यथार्थतया स्वप्रतीतिं परिवर्तयितुं, सार्वजनिकनियमानां पालनम् कर्तुं च शक्नुवन्ति

दत्तांशमानचित्रस्य, चित्रस्य, पाठस्य च तया सह किमपि सम्बन्धः नास्ति

अन्तिमेषु वर्षेषु जनान् बाधितुं वर्गनृत्यः इति विषयः समाजे समये समये उष्णविषयः जातः यथा, नृत्यं कर्तुं बास्केटबॉल-क्रीडाङ्गणेषु काकीभिः कब्जां कृत्वा जनान् बाधितुं कोलाहलः इत्यादयः विषयाः प्रायः विभिन्नसमूहानां मध्ये विग्रहान् प्रेरयन्ति यदा कश्चन द्वन्द्वः भवति तदा केचन प्रबन्धनसंस्थाः यथा सम्पादयन्ति तत् "अनुनयम्" यदि ते अनुनयितुं न शक्नुवन्ति तर्हि ते केवलं "पश्यितुं" शक्नुवन्ति, प्रभावी प्रबन्धनपद्धतीनां प्रबन्धनबुद्धेः च अभावः

तथैव परिस्थितिषु "कानूनप्रवर्तनशक्तिः नास्ति" इत्यादीनि सामान्यसमस्याः खलु सन्ति । पूर्वं विमानस्थानके सार्वजनिकक्षेत्राणां सुरक्षां व्यवस्थां च बाधितस्य घटनायाः अनन्तरं सम्बन्धितविभागाः घटनास्थले आगत्य घटनां द्रष्टुं न शक्तवन्तः स्यात्, विमानस्थानकस्य कर्मचारी च तान् दण्डयितुं न शक्तवान् कालान्तरे एतेन एतादृशी स्थितिः निर्मितवती यत् "ये नियमं प्रवर्तयितुं शक्नुवन्ति ते 'अदृश्याः' सन्ति, ये च द्रष्टुं शक्नुवन्ति ते नियमं प्रवर्तयितुं न शक्नुवन्ति" इति ।

ज्ञातव्यं यत् २०१४ तमे वर्षे एव केचन विमानस्थानकानि तथाकथितस्य "प्रवर्तनशक्तिः" इति विषयस्य समाधानं अन्वेष्टुं आरब्धवन्तः । गृहीतः दृष्टिकोणः अस्ति यत् ये अपराधिनः विमानस्थानकसार्वजनिकक्षेत्रे व्यवस्थां बाधन्ते, तेषां कृते प्रशासनिकविभागः विमानस्थानकप्रबन्धनसंस्था च प्रशासनिकदण्डानां कार्यान्वयनार्थं लिखितप्राधिकरणपत्रे हस्ताक्षरं कुर्वन्ति तदनन्तरं प्रशासनिकविभागः प्रशासनिकस्य वैधानिकतायाः तर्कसंगततायाः च समीक्षां करिष्यति विमानस्थानकप्रबन्धनसंस्थायाः दण्डाः। तदतिरिक्तं वार्तासु अपि समाचाराः सन्ति यत् कस्मिंश्चित् स्थानीयविमानस्थानके पुलिसैः विमानस्थानकस्य टर्मिनले अतिव्यवहारं कुर्वतां, बहुवारं चेतावनीनां अभावेऽपि निर्देशानां पालनम् अङ्गीकृत्य, सार्वजनिकरूपेण व्यवस्था बाधितानां च कतिपयानां पिकअप-प्रशंसकानां उपरि प्रशासनिकदण्डः प्रदत्तः स्थानाः।

सर्वथा परपक्षः "मातुलः" वृद्धः च इति कारणेन एव भवन्तः असहायः भवितुम् न शक्नुवन्ति । ये युवानः व्यवस्थां विघटयन्ति तेषां प्रशासनिकदण्डः भविष्यति, मध्यमवयस्काः, वृद्धाः च अपवादाः न सन्ति । दण्डः, प्रशासनिकनिरोधः, वा पुनः पुनः सल्लाहं दत्त्वा अपि परिवर्तनं कर्तुं नकारयन्तः जनाः कालासूचीकृताः विमानस्थानकं वा, केवलं प्रभावी दण्डं दत्त्वा एव एतेषां मुक्तचक्रचालिनां मातुलस्य दीर्घस्मृतिः भविष्यति, सार्वजनिकस्थानानि स्वेच्छया स्वमञ्चेषु परिणतुं न साहसं करिष्यन्ति।