जापानीमाध्यमाः : प्रयोगशालायां उत्पादितानां हीराणां लोकप्रियता विपण्यसंरचनायाः पुनः आकारं ददाति
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् ५ दिनाङ्के समाचारःअक्टोबर् ४ दिनाङ्के निहोन् केइजाई शिम्बन् इत्यस्य प्रतिवेदनानुसारं वैश्विकहीरकविपण्यं परिवर्तमानं वर्तते। प्राकृतिकहीराणां मूल्यं न्यूनीकृतम्, १ कैरेट् प्राकृतिकहीरकपदार्थानाम् मूल्यं च विगतवर्षे २०% अधिकं न्यूनीकृतम् । अस्य पृष्ठतः कृत्रिमप्रयोगशालायां उत्पादितानां हीराणां तीव्रलोकप्रियता अस्ति, ये प्राकृतिकहीराणां विपण्यभागं नरभक्षकाः भवन्ति ।
“प्राकृतिकहीराणां विपण्यमाङ्गस्य आधा भागः प्रयोगशालायां उत्पादितैः हीरैः गृहीतः भविष्यति” इति सुप्रसिद्धः हीरकदत्तांशसेवाप्रदाता रप्पापोर्ट् समूहः द्वितीयदिनाङ्के प्रकाशितेन प्रतिवेदने चेतावनीम् अयच्छत् २०२४ तमे वर्षे विवाहवलयविपण्ये प्रयोगशालायां उत्पादितानां हीराणां अनुपातः ५०% अधिकः भविष्यति इति प्रतिवेदने भविष्यवाणी कृता अस्ति ।
रापापोर्ट्-समूहेन उक्तं यत् अस्मिन् वर्षे अगस्तमासे वाणिज्यिक-१-कैरेट्-प्राकृतिकहीराणां कृते रैप्नेट्-हीरकसूचकाङ्कः मासे मासे १.१% न्यूनः अभवत्, २०२४ तमे वर्षात् १८.३% न्यूनः अभवत्, यत् तस्मात् २०% अधिकं न्यूनम् अस्ति अवधिः गतवर्षस्य। rapnet diamond index इति वैश्विकगहनक्रेतृणां कृते महत्त्वपूर्णः मूल्यनिर्धारणसन्दर्भसूचकाङ्कः अस्ति ।
अस्य पृष्ठतः प्रयोगशालायां उत्पादितानां हीराणां उदयः अस्ति इति समाचाराः वदन्ति । प्रयोगशालायां उत्पादितानां हीराणां संश्लेषणं ग्रेफाइटचूर्णादिकच्चामालात् भवति प्रयोगशालायां उत्पादिताः हीराः अधिकतया विकासशीलदेशेषु उत्पाद्यन्ते, सामान्यतया प्राकृतिकहीराणां अपेक्षया ३०% तः ९०% पर्यन्तं सस्ताः भवन्ति ।
जर्मन-स्टैटिस्टा-आँकडा-मञ्चः भविष्यवाणीं करोति यत् वैश्विक-आभूषण-विपण्ये प्रयोगशाला-उत्पादित-हीराणां विक्रयः २०२४ तमे वर्षे प्रायः १८ अरब-अमेरिकीय-डॉलर्-पर्यन्तं भविष्यति, यत् २०% अधिकं भवति अमेरिकी-आभूषण-विपण्ये शिथिल-हीरक-वर्गेषु विक्रय-मात्रायाः आधारेण २०२० तमे वर्षे प्रयोगशाला-उत्पादितानां हीराणां विपण्यभागस्य केवलं १५% भागः एव आसीत्, परन्तु २०२३ तमे वर्षे ५०% अधिकं विस्तारः अभवत् इति उद्योगस्य प्रतिवेदनानि अपि सन्ति
प्रयोगशालायां उत्पादितानां हीरकानाम् उत्पादनं प्राकृतिकहीरकखनने यत् सामाजिकसमस्या भवति तत् न भवति इति प्रतिवेदने सूचितम्। अतः ईएसजी (पर्यावरण-सामाजिक-निगमशासन) अवधारणासु ध्यानं ददति उपभोक्तृसमूहेषु प्रयोगशालायां उत्पादिताः हीराः अधिकाधिकं लोकप्रियाः भवन्ति
इटालियन-फैशन-विलासिता-ब्राण्ड् प्राडा-इत्येतत् २०२३ तमस्य वर्षस्य शरदऋतौ प्रयोगशालायां उत्पादितानां हीराणां उपयोगेन प्रथमं आभूषण-उत्पादं विमोचयिष्यति । लुई विटनस्य ब्राण्ड् "फिडेल्" अपि २०२३ तमे वर्षे प्राकृतिकहीराणां, प्रयोगशालायां उत्पादितानां हीराणां च उपयोगेन आभूषणं प्रक्षेपयिष्यति । डेनिश-आभूषण-विशालकायस्य पाण्डोरा-संस्थायाः प्रयोगशालायां उत्पादितस्य हीरकव्यापारलाभस्य २०२४ तमस्य वर्षस्य प्रथमार्धे वर्षे वर्षे ९०% वृद्धिः अभवत् ।
परन्तु आभूषणस्य विषये सर्वाधिकं महत्त्वपूर्णं वस्तु दुर्लभता अस्ति, यत् केवलं प्राकृतिकहीरकेषु एव भवति । अतः उद्योगे केचन जनाः मन्यन्ते यत् प्रयोगशालायां उत्पादितानां हीराणां लोकप्रियता न्यूनीभवति, उपभोक्तारः २०२५ तः आरभ्य प्राकृतिकहीराणां प्रति पुनः आगन्तुं शक्नुवन्ति
वैश्विक हीरक-उद्योगस्य दिग्गजः डी बियर्स् डायमण्ड्स् इत्यनेन आभूषण-उपयोगाय प्रयोगशालायां उत्पादितानां हीराणां उत्पादनं स्थगयिष्यति इति घोषितम्। प्रयोगशालायां उत्पादितानां हीराणां मूल्यं क्षीणं जातम् इति कम्पनीयाः कथनमस्ति यत् भविष्ये प्राकृतिकहीराणां विक्रयणं औद्योगिकप्रयोगाय कृत्रिमहीराणां निर्माणं च केन्द्रीक्रियते इति।
प्राकृतिकहीराणां माङ्गं विस्तारयितुं प्रयत्नार्थं डी बियर्स् भारतीय-आभूषण-विशालकायैः सह अपि कार्यं कुर्वन् अस्ति । केचन जापानी-उद्योगस्य अन्तःस्थजनाः पूर्वानुमानं कुर्वन्ति यत् प्रयोगशालायां उत्पादिताः हीरकाः भविष्ये सस्तेषु फैशन-आभूषणानाम् कच्चामालरूपेण अपि कार्यं कर्तुं शक्नुवन्ति । (संकलित/शेन होङ्गहुई) २.