समाचारं

एप्पल्-सङ्घस्य मुख्याधिकारी कुक् स्टीव-जॉब्स्-इत्यस्य मृत्योः १३ वर्षस्य स्मरणार्थं वेइबो-पत्रिकायां पोस्ट् कृतवान् यत् भविष्यं किमपि न यत् भवन्तः प्रतीक्षन्ते, अपितु भवन्तः यत् किमपि निर्मान्ति।

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अक्टोबर् ५ दिनाङ्के ज्ञापितं यत् एप्पल् इत्यस्य वर्तमानस्य मुख्यकार्यकारी कुक् इत्यनेन अद्य अपराह्णे स्टीव जॉब्स् इत्यस्य मृत्योः १३ वर्षस्य स्मरणार्थं वेइबो इत्यत्र एकं पोस्ट् स्थापितं।

स्टीवः अस्मान् दर्शयति यत् भविष्यं न किमपि यत् अस्माभिः प्रतीक्षितव्यं, अपितु अस्माभिः निर्मितं वस्तु अस्ति। एप्पल् इत्यत्र वा अन्यत्र वा तस्य स्मृतिः विश्वस्य नवीनकारानाम् स्वप्नदर्शिनां च हृदयेषु जीवति ।

स्टीवः अस्मान् दर्शितवान् यत् भविष्यं न किमपि यत् भवन्तः प्रतीक्षन्ते-एतत् किमपि भवन्तः निर्मान्ति। तस्य स्मृतिः सर्वत्र नवीनकारानाम् स्वप्नदर्शिनां च हृदयेषु जीवति-एप्पल् इत्यत्र ततः परं च।

it home note: बहुवर्षपर्यन्तं अग्नाशयस्य कर्करोगेण सह युद्धं कृत्वा स्टीव जॉब्स् इत्यस्य निधनं २०११ तमस्य वर्षस्य अक्टोबर् ५ दिनाङ्के अभवत् । जॉब्स् इत्यस्य निधनानन्तरं एप्पल् इत्यनेन स्वस्य इन्फिनिटी लूप् परिसरे "मेमोरियल् आफ् स्टीव्" इति कार्यक्रमः आयोजितः, यत्र टिम कुक्, जॉनी इव इत्यादयः भाषणं दत्तवन्तः ।

अस्मिन् वर्षे फेब्रुवरी-मासस्य २४ दिनाङ्कः स्टीव जॉब्स्-जन्मस्य ६९ वर्षाणि पूर्णानि सन्ति, कुक् अपि वेइबो-पत्रिकायां स्मरणार्थं स्थापितवान् यत् – “मम मित्रस्य स्टीवस्य अस्मिन् जन्मदिने अहं तं स्मरामि, तस्य स्पृष्टानि जीवनानि, तस्य साझेदारी-दृष्टिः, तस्य प्रभावः च us. 'वयं भेदं कर्तुं अत्र स्मः, अन्यथा वयं किमर्थम् अत्र स्याम?'"