समाचारं

गूगलस्य सस्तीतमं ai मॉडलं gemini 1.5 flash 8b व्यावसायिकरूपेण उपलभ्यते: breakthrough मूल्यं आर्धेन कटितम्

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं : गूगलस्य सस्तीतमं ai मॉडलं gemini 1.5 flash 8b व्यावसायिकरूपेण उपलब्धं भविष्यति: आर्धेन कटयित्वा $0.15 मूल्ये भग्नं कृत्वा उत्पादनार्थं कोटिशो टोकनं क्रेतुं शक्यते

it house इत्यनेन ५ अक्टोबर् दिनाङ्के ज्ञापितं यत् प्रौद्योगिकीमाध्यमेन neowin इत्यनेन कालमेव (अक्टोबर् ४ दिनाङ्के) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र गूगलः शीघ्रमेव gemini 1.5 flash 8b मॉडलस्य व्यावसायिकीकरणं करिष्यति, गूगलस्य सस्तीतमं ai मॉडलं भविष्यति इति ज्ञापितम्।

आईटी हाउस् इत्यनेन अस्मिन् वर्षे अगस्तमासे ज्ञापितं यत् गूगलेन त्रीणि मिथुनप्रयोगात्मकानि मॉडल्-माडलाः प्रारब्धाः, येषु जेमिनी १.५ फ्लैश-८बी-इत्येतत् मिथुन-१.५-फ्लैश-इत्यस्य लघुतरं मॉडल् अस्ति, अस्य ८ अरब-मापदण्डाः सन्ति, बहु-मोडल-कार्यस्य कृते च डिजाइनं कृतम् अस्ति, यत्र large volume-कार्यं, दीर्घं च अस्ति पाठ सारांशीकरण कार्यम्।

मूलमिथुन १.५ फ्लैशस्य तुलने मिथुन १.५ फ्लैश ८बी इत्यस्य विलम्बता न्यूना भवति तथा च विशेषतया गपशप, प्रतिलेखनम्, दीर्घपाठानुवादकार्यं च कर्तुं उपयुक्तम् अस्ति

जेमिनी १.५ फ्लैश ८बी इत्यस्य अन्यत् मुख्यविषयं किफायती मूल्यम् अस्ति प्रासंगिकं बिलिंग् सोमवासरे, अक्टोबर् १४ दिनाङ्के प्रभावी भविष्यति it home इत्यनेन प्रासंगिकसूचनाः निम्नलिखितरूपेण संलग्नाः सन्ति।

128k तः न्यूनस्य सन्दर्भविण्डो इत्यस्य अन्तर्गतं प्रति मिलियन टोकनं प्रॉम्प्ट् शब्दान् निवेशयितुं व्ययः us$0.0375 (वर्तमानं प्रायः 0.26 युआन्) अस्ति ।

128k तः न्यूनस्य सन्दर्भविण्डो इत्यस्य अन्तर्गतं प्रति मिलियन टोकनं प्रॉम्प्ट् शब्दान् निर्गन्तुं व्ययः us$0.15 (वर्तमानं प्रायः 1.1 युआन्) अस्ति ।

128k तः न्यूनस्य सन्दर्भविण्डो इत्यस्य अन्तर्गतं प्रति मिलियन टोकनं प्रॉम्प्ट् शब्दान् संग्रहीतुं व्ययः us$0.01 (वर्तमानं प्रायः 0.071 युआन्) अस्ति ।

तुलनायै जेमिनी १.५ फ्लैश मॉडल् इत्यस्य मूल्यं प्रति मिलियनं उत्पादनटोकनं ०.३ डॉलरं भवति एतत् मूल्यं २०२४ तमस्य वर्षस्य अगस्तमासस्य १२ दिनाङ्के कार्यान्वितं भविष्यति, यस्य अर्थः अस्ति यत् जेमिनी १.५ फ्लैश ८बी इत्यस्य नूतनसंस्करणस्य मूल्यं मूलसंस्करणस्य तुलने प्रत्यक्षतया आर्धं भवति