समाचारं

ताइवान काई प्रकरणम् : एकवर्षीयं बालकं कल्याणकारीसंस्थायां एकया आचार्येण यातनाम् अयच्छत् समाजसेवकाः तत् कतिपयान् मासान् यावत् गोपयन्ति स्म।

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २४ दिनाङ्के ०:२१ वादने ताइपे-वानफाङ्ग-अस्पतालस्य आपत्कालीन-केन्द्रे एकः कालः प्राप्तः, तस्मात् एकस्याः प्रौढ-महिलायाः स्वरः आगतः, सा संचालकाय अवदत् यत् अस्मिन् समये गृहे एकस्य बालकस्य श्वसनं हृदयस्पन्दनं च नास्ति षड्निमेषेभ्यः अनन्तरं ०:२७ वादने एम्बुलेन्सः रोगी सूचितं पत्तनं प्राप्तवान् । यद्यपि बालकस्य हृदयस्पन्दनं नासीत् तथापि एम्बुलेन्स-दलस्य सदस्याः एम्बुलेन्स-याने तस्य cpr-करणं कृतवन्तः । ०:४२ वादने एम्बुलेन्सः वानफाङ्ग-अस्पतालं प्रति प्रत्यागतवती ।

आपत्कालीन-आह्वानं कृतवती महिला, तया सह अन्यः महिला-नर्सः च परिचारिकायाः ​​कृते अवदत् यत् बालकस्य नाम कैकै (छद्मनाम), १ वर्षीयः १० मासाः च अस्ति, रात्रौ सुप्तः सन् सः अकस्मात् दुग्धं अतिप्रवाहितवान् (अल्पं दुग्धं निर्दिशन् यदा शिशुः सुप्तः आसीत् अथवा हिचकीम् अकरोत्)। कैकाई इत्यस्य दुग्धस्य अतिप्रवाहस्य अनन्तरं ते तस्य पितामहस्य सम्पर्कं कर्तुं न शक्तवन्तः, अतः ते तस्य उद्धाराय गृहे एव प्रयतन्ते स्म, परन्तु तस्य फलं न अभवत्, अतः ते शीघ्रमेव चिकित्सालयं आहूतवन्तः इति अपि तौ महिलाः अवदताम् ।

परन्तु यदा ग्राहकवैद्यः कैकाईं दृष्टवान् तदा सः चिन्तितवान् यत् एषः विषयः तावत् सरलः नास्ति यथा द्वयोः महिलायोः उक्तम्। अस्मिन् प्रकरणे ताइवान-समाजस्य प्रमुखाः प्रतिकूलताः अभवन्, किञ्चित् राजनैतिक-परिणामम् अपि उत्पन्नम् ।

कैकाई इत्यस्य जन्म न्यू ताइपे-नगरस्य शुलिन्-मण्डले २०२२ तमस्य वर्षस्य फेब्रुवरी-मासस्य २१ दिनाङ्के अभवत् ।सः जन्मनः अनन्तरं कदापि स्वमातापितरौ न दृष्टवान् । तस्य पितुः स्थानं अज्ञातं माता च पलायनी अस्ति।

(कैकाई, चित्र स्रोत सार्वजनिक समाचार माध्यम)

२०२१ तमस्य वर्षस्य जुलैमासे कैकाई इत्यस्याः माता विवाहात् पूर्वं तस्याः तत्कालीनप्रेमिणा सह गर्भवती इति आविष्कृतवती, ततः पूर्वं सा पूर्वप्रेमिणा सह बालिकां प्रसवम् अकरोत्, कैकाई इत्यस्याः पितामह्याः च तस्याः पालनम् अभवत् तस्मिन् एव वर्षे नवम्बरमासे कैकाई इत्यस्याः माता पञ्चमासानां गर्भवती आसीत्, सा आविष्कृतवती यत् तस्याः वर्तमानः प्रेमी कैकाई इत्यस्याः पिता एकां युवतीं वञ्चितवान् इति क्रोधेन सा तां महिलां स्वगृहे चतुर्घण्टां यावत् कारागारं कृतवती स्त्रियं बहुवारं औषधानि च पोषयति स्म। कैकाई-माता ध्यानं न ददाति स्म तदा सा महिला लुब्धतया बहिः गता, ततः पुलिसं आहूतवती ।

पुलिसैः तस्मिन् एव दिने कैकाई-मातरं "अवैधनिरोधस्य" आरोपेण गृहीत्वा निरोधकेन्द्रं नीतवती । परन्तु सा गर्भवती इति आधारेण न्यायालये जमानतार्थं आवेदनं कृतवती न्यायालयेन तस्याः जमानतस्य मूल्यं nt$30,000 (प्रायः rmb 6,651 इत्यस्य बराबरम्) इति निर्धारितं, प्रसवस्य अनन्तरं दण्डं निरन्तरं कर्तुं कारागारं प्रत्यागन्तुम् अपेक्षितम् २०२२ तमस्य वर्षस्य फरवरीमासे कैकाई इत्यस्याः माता अन्तर्धानं कृत्वा सम्पर्कं त्यक्तवती पुलिसैः वांछित-आदेशः जारीकृतः, परन्तु तस्याः स्थानं न ज्ञातम्। परित्यक्तस्य कैकाई इत्यस्याः पितामह्याः गृहे एव पोषणं कर्तव्यम् आसीत् ।

यतः पितामही अद्यापि परिवारस्य पोषणार्थं कार्यं कर्तव्यम् आसीत्, कैकाई-परिचर्यायै च समयः नासीत्, यदा कैकाई कतिपयान् मासान् यावत् आसीत्, तदा पितामही स्वस्य अल्पसञ्चयस्य उपयोगेन झोउ नामकं आचार्यं नियुक्तवती, सा कैकाई-पालनार्थं तया परिचिता आसीत् एकदा काई काई काई इत्यस्य अर्धभगिनीयाः परिचर्यायै नैनी झोउ इत्यस्याः नियुक्तिः अभवत् । अतः अधिकांशकालं कैकाई नैन्नी झोउ इत्यस्याः गृहे एव निवसति स्म । कैकाई इत्यस्य अतिरिक्तं नैनी झोउ इत्यस्य पौत्रः अपि तत्र निवसति सः कैकाई इत्यस्मात् कतिपयवर्षेभ्यः ज्येष्ठः अस्ति, अनुजस्य च सह अतीव मैत्रीपूर्णः अस्ति ।

(कैकै) ९.

नैनी झोउ इत्यस्य पौत्रस्य लिन् यूशेङ्ग् इति नामकः गॉडफादरः आसीत्, यः ताइनान्-नगरस्य आसीत्, अनन्तरं ताइचुङ्ग्-नगरं गतः । लिन् यूशेङ्ग्, नैनी झोउ इत्यस्य पुत्री च बहुवर्षेभ्यः मित्रतां कुर्वतः, अतः नैनी झोउ इत्यस्य पौत्रः तं स्वस्य गॉडफादर इति ज्ञातवान् । लिन् यूशेङ्गः बालकान् बहु प्रेम्णा पश्यति प्रतिदिनं अवकाशे सः स्वस्य देवपुत्रेण सह क्रीडितुं नैनी झोउ इत्यस्य गृहं प्रति वाहनद्वारा गमिष्यति। कैकाई नैनी झोउ इत्यस्य गृहे गमनस्य अनन्तरं लिन् यूशेङ्ग् इत्यनेन सह समानरूपेण व्यवहारः कृतः, प्रायः नैनी झोउ इत्यस्याः कैकाई इत्यस्य परिचर्यायां साहाय्यं कृतम्, कैकाई इत्यस्य कृते किञ्चित् भोजनं क्रीतवन् च

लिन् यूशेङ्गः अवदत् यत् तस्य दृष्टौ कैकाई अतीव बुद्धिमान् अस्ति यत् सः न केवलं अन्येभ्यः बालकेभ्यः वस्तूनि न गृह्णीयात्, अपितु अन्येभ्यः क्रीडनकं दातुं अपि उपक्रमं करिष्यति। सः अवदत् यत् अन्ये बालकाः जागरणसमये प्रौढं न प्राप्नुवन्ति चेत् कोलाहलं कुर्वन्ति, परन्तु कैकै केवलं किञ्चित् रोदिति यत् प्रौढाः ज्ञापयन्ति यत् सः जागरितः अस्ति।

(कै काई, चित्रस्रोत सार्वजनिक मीडिया रिपोर्ट)

अस्मिन् समये कैकाई इत्यस्याः पितामही आर्थिकमानसिकदबावेन पीडिता आसीत्, सा कार्यं त्यक्त्वा स्वस्य पालनं कर्तुं न शक्नोति स्म । पौत्र्याः जीवनव्ययः अपि तस्य वहितुं भवति । दीर्घकालं यावत् कैकाई इत्यस्य पितामही केवलं नानी झोउ इत्यस्मै नानीशुल्कं किस्तरूपेण दातुं शक्नोति स्म ।

अस्मिन् कठिने परिस्थितौ जून २०२३ तमे वर्षे दादी अन्ततः कैकाई इत्यस्य संरक्षणार्थं बालकल्याणगठबन्धने प्रेषयितुं निर्णयं कृतवती (कानूनीप्रक्रियाद्वारा जैविकमातापितृणां बालकानां च मध्ये अधिकारानां दायित्वस्य च स्थानान्तरणस्य उल्लेखं कृत्वा। एकदा न्यायालयः निर्णयं करोति तदा कानूनी the parent- बालसम्बन्धः समाप्तः भविष्यति)।

बालकल्याणगठबन्धनम्, "चीनगणराज्यस्य बालकल्याणगठबन्धनस्य सांस्कृतिकशैक्षिकप्रतिष्ठानस्य" पूर्णनाम, ताइवानदेशस्य एकः संस्थागतसमूहः अस्ति यः बालकानां किशोराणां च कल्याणस्य अधिकारस्य च विषयेषु केन्द्रितः अस्ति दुर्बल आर्थिकस्थितीनां परिवारेभ्यः आचार्याणां आवंटनं मानसिकस्वास्थ्यसमस्यायुक्तानां किशोराणां बालकानां च कृते किञ्चित् मनोवैज्ञानिकपरामर्शं अपि प्रदास्यति।

कैकाई इत्यस्य पितामही कैकाई इत्यस्य पालनार्थं योजनां कृतवती इति श्रुत्वा सा कैकाई इत्यस्य पितामहीम् अनुनयन्त्याः एव अतीव दुःखिता अभवत्, कैकाई इत्यस्याः समीपे एव स्थापयितुं इच्छुकः इति च अवदत् । परन्तु कैकाई इत्यस्याः पितामही नैनी झोउ इत्यस्याः दयालुतां अङ्गीकृतवती यत् सा पूर्वमेव नैनी झोउ इत्यस्याः कृते बहु कष्टं कृतवती, सा च नैनी झोउ इत्यस्याः कृते अधिकं अनुग्रहं दातुं न इच्छति स्म । कैकाई इत्यस्य पितामह्याः मनसि निर्णयः कृतः इति दृष्ट्वा नैनी झोउ इत्यनेन उक्तं यत् अगस्तमासस्य अन्ते यदि सा कैकाई इत्यस्य परिचर्यायै कञ्चित् न प्राप्नोति तर्हि सा कैकैं दत्तकं गृह्णीयात् इति

अगस्तमासे कैकाई इत्यस्याः पितामही बालकल्याणगठबन्धने आगता, सा पौत्रस्य कृते पूर्णकालिकं पालनं कर्तुं शक्नोति इति आशां कुर्वती आसीत् from september 1 ततः परं कैकाई इत्यस्य अभिभावकत्वं, अभिभावकः च कैकाई इत्यस्य पितामही नास्ति । अनुबन्धस्य प्रभावात् कतिपयदिनानि पूर्वं बालकल्याणगठबन्धनेन बालकानां कृते विशेषतया सज्जीकृते कक्षे कैकाई इत्यस्य पोषणं कृतम्, समाजसेवकाः च तस्य पालनं कृतवन्तः

नैनी झोउ इत्यनेन एतत् वार्ता ज्ञात्वा बालकल्याणसङ्घस्य कर्मचारिणः पृष्टं यत् अनुबन्धस्य प्रभावात् पूर्वं सा स्वगृहे कैकाई इत्यस्य पोषणं कर्तुं शक्नोति वा इति । बालकल्याणसङ्घस्य समाजसेविका नैनी झोउ इत्यस्मै अवदत् यत् यदि एतेषां बालकानां पालनार्थं बालकल्याणसंस्थायाः अनुशंसितं न भवति तर्हि सा nt$१,००० प्रतिदिनं अनुदानार्थं आवेदनं कर्तुं न शक्नोति। नैनी झोउ इत्यनेन उक्तं यत् सा अनुदानस्य चिन्तां न करोति, केवलं किञ्चित्कालं यावत् कैकाई इत्यस्य पालनं कर्तुम् इच्छति। परन्तु बालकल्याणसङ्घटनं न स्थगितवान्, तेषां सह कार्यं कुर्वन्तः आचार्याः एव संस्थासु बालकानां परिचर्या कर्तुं शक्नुवन्ति इति आग्रहं कृतवान् ।

२०२३ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमे दिने बालकल्याणगठबन्धनस्य कैकाई-इत्यस्य च अनुबन्धः प्रवर्तते स्म

लियू कैक्सुआन् इत्यस्याः परिवारः अतीव सुष्ठु अस्ति इति समाचारपत्रानुसारं तस्याः कुलम् १२ गृहेषु ३ सम्पत्तिः अस्ति । लियू कैक्सुआन् तृतीयतलस्य एकस्मिन् अपार्टमेण्टे स्वपतिना, बालकैः, भगिन्या लियू रुओलिन्, वृद्धैः च सह गृहे निवसति शेषं सम्पत्तिः प्रत्येकस्य अपार्टमेण्टस्य किराया प्रतिमासं प्रायः nt$10,000 भवति

बहुविधसम्पत्त्याः अतिरिक्तं लियू कैक्सुआन् इत्यस्य परिवारस्य चत्वारि पञ्च वा विभिन्नानि ब्राण्ड्-वर्णानि च काराः सन्ति ते एतानि सर्वाणि काराः अधः स्थापयन्ति यदि अन्ये काराः एतानि सार्वजनिकपार्किङ्गस्थानानि धारयन्ति तर्हि लियू कैक्सुआन् तस्याः पतिना सह ताभिः कारस्वामिभिः सह घोररूपेण कलहः भविष्यति .

लियू कैक्सुआन् इत्यस्य पतिः ("लिउ फू" इति उच्यते) सार्जन्ट् मेजरपदवीधारी दिग्गजः अस्ति । सेनायाः निवृत्तेः अनन्तरं लियू फू समुद्रमत्स्यपालने आकृष्टः अभवत्, ताइवान-डॉलर्-मूल्यानां कोटिकोटि-मत्स्य-नौका अपि स्वयमेव क्रीतवन् । पश्चात् समुद्रीमत्स्यनौकायाः ​​क्रूज्-जहाजरूपेण परिवर्तनार्थं लियू-महोदयेन बहु धनं व्ययितम्, विशेषतः समुद्रमत्स्यपालनस्य प्रयासं कर्तुम् इच्छन्तीनां पर्यटकानां कृते सेवां प्रदातुं प्रति-यात्रायाः प्रतिव्यक्तिः २,००० एनटी-डॉलर्-रूप्यकाणां व्ययः आसीत्

लियू फू एकं समृद्धं मत्स्यपालनव्यापारं चालयति सः प्रायः फेसबुक् मध्ये स्वस्य मत्स्यपालनस्य दिनचर्याम् साझां करोति तथा च समृद्धं मत्स्यपालनपरिणामान् प्रकाशयति, येन अन्तर्जालस्य उपरि बहवः मत्स्यपालन-उत्साहिणः आकर्षयन्ति । अतः ते व्यक्तिगतयात्रिकाः वा भाडेनौकाः वा यावत्कालं यावत् मौसमः सुष्ठु भवति तावत् अतिथिनां अनन्तधारा अस्ति

परन्तु अन्ये कप्तानाः अपि प्रकाशितवन्तः यत् लियू फू इत्यस्य स्वभावः दुष्टः अस्ति, सः अतीव लोकप्रियः नास्ति इति बहवः मत्स्यजीविनः अपि वदन्ति यत् सः दुर्गन्धयुक्तः अस्ति, प्रायः जनानां रेखाः (सामाजिकमाध्यमाः) हैक करोति।

लियू कैक्सुआन् इत्यस्य प्रतिवेशिनः अवदन् यत् लियू कैक्सुआन् इत्यस्य परिवारः अनेकेषां आचार्याणां माध्यमेन गतः आसीत् एतेषां आचार्याणां न केवलं गृहे वृद्धानां बालकानां च पालनं कर्तव्यम् आसीत्, अपितु गृहे सर्वाणि कार्याणि अपि सम्पन्नानि कर्तव्यानि आसन्। यदि लियू कैक्सुआन् दुर्भावे अस्ति तर्हि सा आचार्यं ताडयिष्यति। प्रतिवेशिनः अवदन् यत् भाडिताः आचार्याः प्रायः लियू कैक्सुआन् इत्यस्य गृहात् रोदनं कुर्वन्ति स्म।

अगस्त २०२३ तमस्य वर्षस्य अन्ते लियू कैक्सुआन्, एकः व्यावसायिकः नानीरूपेण यः नानी तकनीकी प्रमाणपत्रं धारयति (एतत् प्रमाणपत्रं ताइपे-नगरसर्वकारस्य सामाजिककार्याणां ब्यूरोद्वारा अनुमोदितं, निर्गतं, पञ्जीकृतं च भवति, केवलं एतत् प्रमाणपत्रं विद्यमानाः नानीः एव गृहे संलग्नाः भवितुम् अर्हन्ति- based childcare services in taipei city), accepted the the welfare alliance इत्यनेन तस्याः कृते कैकाई इत्यस्य परिचर्यायाः कार्यं नियुक्तम्, यस्य मासिकवेतनं nt$30,000 आसीत्, एकवर्षीयस्य षड्मासस्य च बालकस्य पूर्णकालिकं परिचर्या च कैकै ।

(लिउ कैक्सुआन् कैकाई च)

लियू कैक्सुआन् इत्यस्य कार्यस्य निरीक्षणार्थं बालकल्याणगठबन्धनेन चेन् शाङ्गजी इति नामिकायाः ​​महिलासमाजसेविकायाः ​​व्यवस्था कृता यत् सा प्रतिमासं गृहं गत्वा कैकाई इत्यस्य वर्तमानस्थितेः सूचनां कैकाई इत्यस्य पितामह्याः समक्षं सूचयति

१ सेप्टेम्बर् दिनाङ्के लियू कैक्सुआन् इत्यनेन कैकाई इत्यस्य परिचर्या आधिकारिकतया स्वीकृता, सा च स्वभगिन्या लियू रुओलिन् इत्यनेन सह तस्य परिचर्या कृता, सा बालकल्याणगठबन्धनस्य व्यावसायिकः आचार्या अपि अस्ति

(लिउ कैक्सुआन् तथा लियू रुओलिन्)

यतो हि कैकाई इत्यस्याः पितामही कैकाई इत्यस्याः अभिभावकः नास्ति, तस्मात् तस्याः पितामह्याः लियू कैक्सुआन् इत्यस्य गृहे कैकाई इत्यस्य दर्शनं कर्तुं इच्छा भगिनीभिः लियू कैक्सुआन्, लियू रुओलिन् च अङ्गीकृता लिन् यूशेङ्गः अपि लियू कैक्सुआन् इत्यनेन सह मध्यस्थतां कृतवान्, तस्य पितामही कैकाई इत्यस्य दर्शनार्थं गन्तुं त्यक्तुं आशां कुर्वन्, परन्तु सः अपि लियू भगिनीभिः अङ्गीकृतः । अतः ते केवलं समाजसेविकस्य चेन् शाङ्गजी इत्यस्य नियमितप्रतिवेदनानां माध्यमेन एव कैकाई इत्यस्य वर्तमानस्थितेः विषये ज्ञातुं शक्नुवन्ति स्म ।

कैकाई इत्यस्य परिचर्यायां लियू कैक्सुआन् कैकाई इत्यस्य मलिनमलं अप्रियं कृतवती, तस्य लंगोटं स्वच्छं कर्तुं वा परिवर्तयितुं वा न अस्वीकृतवती, अतः सा प्रतिदिनं शीतलकस्य अन्तः अवशिष्टानि वा दग्धानि वा भोजनानि भग्नवती, कागदस्य चषकेषु स्थापयति स्म यत्र काकाः क्रन्दन्ति स्म, कैकाई इत्यस्य भोजनं ददातु, तथा च केवलं तस्य एकस्मिन् समये अर्धचषकं खादितुम् अनुमन्यताम्। लियू कैक्सुआन् तस्याः भगिनी लियू रुओलिन् च मन्यन्ते यत् यावत् ते न्यूनं खादन्ति तावत् तेषां बालकानां मलः न्यूनः भविष्यति ।

(कैकै इत्यस्य कागदचषकं भोजयन्) २.

लियू भगिन्यः अनुभवन्ति स्म यत् बालकाः यत्र भोजनं कुर्वन्ति तत्र मेजः प्रायः अव्यवस्थायां भवन्ति, ते च कैकाई स्वस्य मेजं मलिनं कर्तुं न इच्छन्ति स्म, अतः कैकैः केवलं स्नानगृहे एव दिवसस्य एकमात्रं भोजनं खादितुम् अर्हति स्म यदि कैकाई भोजनं न समाप्तं करोति स्म तर्हि लियू कैक्सुआन् तं ताडयति स्म, अपमानयति स्म च, सा कैकाई इत्यस्मै शारीरिकदण्डं ददाति स्म, बालकनी, वासगृहादिषु कोणेषु च नग्नं स्थापयति स्म ।

बहुवारं कैकाई भित्तिम् अवलम्ब्य निद्रां गतः यतः सः अतिदीर्घकालं यावत् स्थित्वा अतिशयेन श्रान्तः आसीत् । कदाचित्, लियू कैक्सुआन् कैकाई इत्यस्मै नग्नं भूमौ शयनं कर्तुं वदति स्म, तस्य पादौ वायुतले, पादौ च द्वारस्य विरुद्धं भवति स्म, तस्य स्थानान्तरणं न भवति स्म यदि सः अवज्ञां करोति स्म तर्हि लियू भगिन्यः तं पादं पातयन्ति स्म, तस्य त्वचायां नखान् खनन्ति स्म, अपमानं कुर्वन्ति स्म ।

तस्मादपि चरमदुरुपयोगः : कैकाई अधिकांशकालं लंगोटं धारयन् एव लोटे एव तिष्ठति स्म । यदा रात्रौ शयनावसरे भवति स्म तदा मध्यरात्रौ कैकाई इत्यस्य परिवर्तनं वा परिभ्रमणं वा न भवेत् इति कृत्वा लियू कैक्सुआन् स्वबाहून् वस्त्रपट्टिकाभिः बद्ध्वा ममीरूपेण बध्नाति स्म यदा मौसमः शीतलः जातः तदा लियू भगिन्यः कैकैं शीतलस्नानं कर्तुं बाध्यं कृतवन्तः यदि सः न वर्तयति स्म तर्हि ते तस्य अङ्गुलीः क्लैम्पैः चिमट्य तस्य जननेन्द्रियं दहन्ति स्म ।

एकदा लियू कैक्सुआन् दुर्भावे आसीत्, अतः सा कैकाई इत्येतत् यू-आकारं कृत्वा स्वशिरः, उदरं च स्वपदानां प्रति निपीड्य, वस्त्रपट्टिकायाः ​​सह दृढतया बद्ध्वा, हरितलोटे पूरितवती कैकाई पलायितुं प्रयतमानोऽभवत्, तस्मिन् क्रमे सः लोटां पादं पातितवान्, पुनः तं समाधाय, तं पुनः लोटे पूरयित्वा, एकं भिडियो गृहीत्वा तस्याः भगिन्या लियू रुओलिन् इत्यस्मै प्रेषितवान्, "कथं शक्नोषि" इति अद्यापि बहिः क्रन्दति?" एतत् दृष्ट्वा लियू रुओलिन् अवदत् यत् "मया न अपेक्षितं यत् सः अतीव ऊर्जावानः अस्ति, बहिः धावितवान् च। अहं तं पुनः लोटे पूरितवान्!" भित्तिं च प्रहृत्य।

यदा लियू कैक्सुआन् स्नानं करोति वा बहिः गच्छति तदा लियू रुओलिन् स्वभगिन्याः कृते कैकाई इत्यस्य प्रत्येकं चालनस्य निरीक्षणं करिष्यति। सा कैकई इत्यस्य नेत्राणि मुखौटेन आच्छादयति स्म, कैकैं च कुर्सीपादयोः सामानपट्टिकाभिः बध्नाति स्म । दीर्घकालं यावत् बद्धत्वात् केवलं मासत्रये एव कैकई इत्यस्य अङ्गाः भृशं विकृताः विषमाः च अभवन् ।

प्रथमं कैकैः शारीरिकदण्डं दुर्व्यवहारं च प्राप्य प्रायः उच्चैः रोदिति स्म, परन्तु क्रमेण एकवर्षाधिकः एव कैकाई इत्ययं अवगच्छत् यत् यावत् सः रोदिति तावत् सः लियू-भगिनीभिः कठिनतया ताडितः भविष्यति इति एकदा कैकाई क्षुधार्त्ता इति कारणेन रोदिति स्म, लियू कैक्सुआन् इत्यनेन दश नखाः बहिः आकृष्यन्ते स्म, तस्याः पादतलं च भग्नम् आसीत् । अन्ते कैकै केवलं मौनेन विलपितुं साहसं कृतवान्, शब्दं कर्तुं न साहसं कृतवान् ।

यद्यपि कैकाई इत्यस्याः दागः यावत् पीडितः आसीत् तथापि बालकल्याणगठबन्धनेन प्रतिमासं तस्याः दर्शनार्थं व्यवस्थापितः समाजसेवकः चेन् शाङ्गजी इत्ययं लियू-भगिनीभ्यः आरम्भात् अन्ते यावत् तथ्यं गोपयितुं साहाय्यं कृतवान्

(चेन् शाङ्गजी) ९.

२०२३ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २५ दिनाङ्के चेन् शाङ्गजी प्रथमवारं कैकाई इत्यस्य वर्तमानस्थितिं पश्यन् लियू इत्यस्य गृहम् आगतः । सा कैकाई इत्यस्य ललाटे दक्षिणवत्सस्य च क्षतविक्षतां दृष्टवती, गण्डकेशानां च द्वौ पटलौ दृष्टवती, अतः सा लियू कैक्सुआन् इत्यस्मै पृष्टवती, यः तां अवदत् यत् कैकाई गृहे दुष्टः अस्ति, धावन् च चोटं प्राप्नोत् चेन् शाङ्गजी इत्यनेन अधिकप्रश्नानां अनुसरणं न कृतम्, परन्तु गोदग्रहणात् पूर्वं बालकल्याणगठबन्धने कैकाई इत्यस्य फोटो प्रेषितः यत् सः कैकाई इत्यस्य पितामह्याः समक्षं सूचयति यत् सा सुरक्षिता अस्ति ६ अक्टोबर् दिनाङ्के नियमानाम् अनुसारं चेन् शाङ्गजी इत्यनेन बालकल्याणगठबन्धनाय कैकाई इत्यस्य स्वास्थ्यस्थितिप्रपत्रं प्रदातुं आवश्यकम् आसीत् ।

अक्टोबर् २४ दिनाङ्के चेन् शाङ्गजी द्वितीयवारं लियू कैक्सुआन् इत्यस्य गृहम् आगतः सा दृष्टवती यत् कैकाई अद्यापि घातितः अस्ति । लियू कैक्सुआन् चेन् शाङ्गजी इत्यस्मै अवदत् यत् कैकाई इत्यस्य स्वभावः अतीव दुष्टः आसीत्, प्रायः शापं ददाति च, सा च कैकाई इत्यस्य पालनं कर्तुम् इच्छति एव नास्ति । परन्तु चेन् शाङ्गजी इत्यनेन स्थितिः न निवेदिता तस्य स्थाने सा कैकाई इत्यस्याः चोटस्य फोटों गृहीत्वा स्वपितामह्याः समीपं प्रेषितवती तथा च सा अवदत् यत् कैकाई धावन् क्रीडन् च भित्तिं मारितवती also सः दादी कैकाई इत्यस्मै अवदत् यत् लियू कैक्सुआन् इत्यनेन उक्तं यत् कैकाई शापं कर्तुं रोचते।

(समाजसेवी चेन् इत्यनेन दादी कैकाई इत्यस्मै प्रेषितं चित्रम्)

दादी चेन् शाङ्गजी इत्यस्य वचनं विश्वासयति स्म, कैकै इत्यस्य चोटः अप्रासंगिकः इति च मन्यते स्म । तथापि लिन् यूशेङ्गः एतत् श्रुत्वा अतीव विचित्रं अनुभवति स्म यत् "अहं मन्ये सा (चेन् शाङ्गजी) बकवासः अस्ति, यतः कैकाई मां स्पष्टतया 'अबो' इति अपि वक्तुं न शक्नोति। सः केवलं व्यत्ययेन वक्तुं शक्नोति 'बो, बो'।" इति तात्पर्यम् अस्ति यत् केवलं मासद्वयानन्तरं कैकैः शापं शिक्षितुं न शक्नोति स्म। लिन् यूशेङ्ग् इत्यस्य मतं आसीत् यत् चेन् शाङ्गजी जानाति यत् कैकाई इत्यस्य पितामही ईसाईधर्मे विश्वासं करोति, प्रेम्णा सहिष्णुतायां च विश्वासं करोति, प्रायः अन्येषां चिन्तां न करोति, दयालुः, स्वयमेव विश्वासं करोति च, अतः सा कैकाई इत्यस्य पितामहीम् एवं वञ्चितवती

नवम्बर् २० दिनाङ्के यदा चेन् शाङ्गजी आगतः तदा सा ज्ञातवती यत् कैकाई इत्यस्याः बहवः दन्ताः क्षीणाः, बहु वजनं न्यूनीकृतम्, पूर्वापेक्षया सर्वथा भिन्नं च दृश्यते । लियू कैक्सुआन् तां अवदत् यत् कैकाई सुप्तस्य दन्तं दुर्घटितं कृत्वा रात्रौ एव दन्तत्रयं नष्टवान् । चेन् शाङ्गजी अद्यापि लियू कैक्सुआन् इत्यस्य वचनं विश्वसिति स्म, तथापि बालकल्याणगठबन्धनस्य निदेशकाय यथार्थं स्थितिं न अवदत्, न च सा कैकाई इत्यस्य पितामह्याः समक्षं समये एव स्थितिं निवेदितवती

नवम्बरमासस्य अन्ते कैकाई इत्यस्याः पितामही अद्यापि चेन् शाङ्गजी इत्यनेन प्रेषितस्य कैकाई इत्यस्य छायाचित्रं न प्राप्तवती अतः सा तां पृष्टवती यत् सा अस्मिन् मासे कदा कैकाई इत्यस्य दर्शनं करिष्यति, परन्तु तस्याः कदापि उत्तरं न प्राप्तम् ९ दिसम्बर् दिनाङ्के चेन् शाङ्गजी इत्यनेन स्वपितामह्याः कृते सन्देशः प्रेषितः यत् कैकाई इत्यस्याः चत्वारः दन्ताः नष्टाः, तस्याः परीक्षणार्थं चिकित्सालयं नीताः इति । चेन् शाङ्गजी इत्यनेन अपि स्वपितामहं न्यवेदयत् यत् कैकाई इत्यस्य वजनं मौसमपरिवर्तनस्य कारणेन भूखस्य न्यूनतायाः कारणेन न्यूनीकृतम्, निद्रालुः इति कारणेन सः किञ्चित् मन्दः दृश्यते इति

पितामही चिन्तिता उत्तरं दत्तवती यत् "आशासे अन्ये कारकाः नास्ति" इति ततः आचार्यौ चेन् शाङ्गजी, लियू कैक्सुआन् च धन्यवादं दत्तवती ।

लिन् यूशेङ्गः कैकाई इत्यस्य पितामहीम् अपृच्छत्, किं चेन् शाङ्गजी इत्यनेन कैकाई इत्यस्य मुखस्य फोटो प्रेषितम्? पितामही लिन् यूशेङ्ग् इत्यस्मै उत्तरं दत्तवती यत् ते कैकैं दन्तचिकित्सकस्य समीपं नीतवन्तः, तत्र कोऽपि समस्या नास्ति इति। यद्यपि लिन् यूशेङ्गः अद्यापि संशयात्मकं मनोवृत्तिं धारयति स्म तथापि सः अधिकानि प्रश्नानि न पृष्टवान् ।

२४ दिसम्बर् दिनाङ्के प्रातःकाले लियू कैक्सुआन् इत्यनेन कैकाई इत्यस्य किमपि दोषः इति ज्ञात्वा चेन् शाङ्गजी इत्यनेन सह सम्पर्कं कृत्वा तौ एकत्र आपत्कालीनसङ्ख्यां कृत्वा चिकित्साकर्मचारिणां गृहं आगमनं प्रतीक्षितवन्तौ चिकित्सालये आगत्य लियू कैक्सुआन् वैद्यं कैकाई इत्यस्य वञ्चनं कृत्वा अकस्मात् तस्याः स्तनस्य दुग्धं अतिप्रवाहितवान्, चेन् शाङ्गजी तु तदनुमोदित्वा कैकाई मुख्यतया तस्याः पितामह्याः पालिता इति मृषावादिना

परन्तु वैद्यः अवाप्तवान् यत् कैकाई इत्यस्य स्थितिः लियू कैक्सुआन्, चेन् शाङ्गजी च यत् उक्तवन्तौ तस्य अनुरूपं नास्ति । वैद्यः दृष्टवान् यत् कैकाई इत्यस्य सर्वेषु शरीरे बहुविधाः रक्ताः, बैंगनीः, कृष्णाः च क्षताः सन्ति, तस्य ललाटे स्पष्टं अवसादः, चत्वारः दन्ताः लुप्ताः वा भग्नाः वा, वामनितम्बः भृशं विकृतः, हस्तद्वये नखाः छिलन्तः, पृष्ठेषु सिगरेट्-दाहाः च सन्ति of his hands and feet. वैद्यः एतत् बालदुर्व्यवहारस्य, घरेलुहिंसायाः च प्रकरणम् इति शङ्कयित्वा स्थले एव पुलिसं आहूतवान् ।

ताइपे जिला अभियोजककार्यालयस्य क्षेत्र अभियोजकः किउ शुन-शाओ यादृच्छिकरूपेण वानफाङ्ग-अस्पतालं प्रति त्वरितम् अगच्छत्, फोरेंसिक-वैद्यैः अन्यैः अन्वेषकैः च पहिचानस्य अनन्तरं कैकाई-महोदयस्य मृत्युः कुपोषणस्य कारणेन रबडोमायोलाइसिसस्य कारणेन अभवत् (इदमपि सूचनाः सन्ति यत् कैकाई मेसेन्टेरिक-विरामस्य, आन्तरिक-हर्निया-इत्यस्य कारणेन अभवत् इत्यादि रोगजन्य सेप्टिक आघात), अप्राकृतिक मृत्यु।

रैबडोमायोलिसिसस्य सामान्यकारणानि सन्ति मांसपेशीक्षतिः, क्षतिग्रस्त ऊतकयोः रक्तप्रवाहस्य विकृतता, औषधानि, विषाक्तपदार्थाः, संक्रमणानि च कैकाई इत्यस्य मृत्योः पूर्वं सम्पूर्णे शरीरे अनेकाः खरचनानि, क्षतविक्षताः, मर्दनक्षताः इत्यादयः आसन् had long-term अन्नजलयोः वंचनेन कैकाई-शरीरे विद्युत्-असन्तुलनं जातम् तदतिरिक्तं शिशिरे शीतस्नानं कृत्वा तस्य शीतलं वा निमोनिया वा भवति एतेषां समागमानाम् कारणेन कैकई रोगाक्रान्तः मृतः च अभवत् ।

२०२४ तमस्य वर्षस्य जनवरी-मासस्य ९ दिनाङ्के ताइपे-जिल्ला-अभियोजककार्यालयेन लियू-कैक्सुआन्-इत्यस्याः ग्रहणं कृत्वा मासत्रयं यावत् निरुद्धम् । अन्वेषणकाले लियू कैक्सुआन् इत्यनेन कैकाई इत्यस्य दुरुपयोगः कृतः इति अङ्गीकृतम् । एतेषु शारीरिकदण्डस्य प्रमाणेषु न केवलं लियू कैक्सुआन्, अपितु तस्याः भगिनी लियू रुओलिन् अपि आसीत् । तस्मिन् भिडियायां अन्वेषकाः दृष्टवन्तः यत् यदा कदापि कैकाई रोदिति तदा लियू कैक्सुआन्, लियू रुओलिन् च तं अधिकं ताडयन्ति, ताडयन्ति च ।

(लिउ कैक्सुआन्) २.

२७ फेब्रुवरी दिनाङ्के अभियोजकाः तस्याः भगिनीं लियू रुओलिन् इत्यस्याः प्रश्नं कृतवन्तः यत् तस्याः भगिन्या सह किमपि सम्बन्धः नास्ति इति सा केवलं यदा कदा स्वभगिन्याम् कैकाई इत्यस्य पालने साहाय्यं कृतवती इति तां तत् कर्तुं बाध्यं कृतवान्। परन्तु अन्वेषकाः तस्याः कथां न क्रीतवन्तः । लियू-भगिनीनां प्रतिवेशिनः संवाददातृभ्यः अभियोजकेभ्यः च अवदन् यत् ते पूर्वं कैकाई-इत्यस्य रोदनं, लियू-कैक्सुआन्-इत्यस्य आह्वानं च श्रुतवन्तः ।

अभियोजकस्य मतं यत् एतत् प्रकरणं यस्मात् कारणात् अभवत् तस्य कारणं यत् चेन् शाङ्गजी नामकः समाजसेवकः अपि अत्र सम्मिलितः आसीत् अपि च अभियोजकाः ज्ञातवन्तः यत् चेन् शाङ्गजी इत्यनेन नियमितरूपेण आगमनसमये स्वास्थ्यकल्याणमन्त्रालयस्य नियमानाम् उल्लङ्घनं कृतम् समाजसेविकानां कृते सा पूर्वमेव सम्पर्कं कृतवती आसीत्, लियू कैक्सुआन् इत्यस्मै सूचितवती। १२ मार्च दिनाङ्के अन्वेषकाः चेन् शाङ्गजी इत्यस्याः आग्रहं कृतवन्तः यत् सा केवलं लियू भगिनीनां वचनं विश्वासयति स्म, तस्य विषये बहु न चिन्तयति स्म ।

परन्तु यदा अन्वेषकाः चेन् शाङ्गजी इत्यस्य मोबाईल-फोनस्य जाँचं कृतवन्तः तदा तेषां ज्ञातं यत् घटनायाः अनन्तरं बालकल्याणगठबन्धनेन चेन् शाङ्गजी इत्यस्मै उक्तं यत् संस्था "अधुना महता दबावेन" अस्ति तथा च "ईमानदारीपूर्वकं प्रतिक्रियां न दातुं" पृष्टवती यतः "सा त्रुटिं करिष्यति" इति यदा सा आतङ्किता भवति।" बालकल्याणगठबन्धनस्य गवर्नर् ली फाङ्ग्लिंग् तथा समाजसेवी डु यियुन् इत्यनेन अपि स्काइप् (सञ्चारसॉफ्टवेयर) इत्यत्र "कैकाई लिटिल् एन्जेल्स्" इति समूहस्य स्थापना कृता, येन प्रतिकारस्य विषये चर्चा कृता, साक्ष्यैः सह छेड़छाड़ः च पश्चात् चेन् शाङ्गजी तथा समाजसेविकाः ये शियुः, चेन् मेयी च... ये टिंग्क्सी "1224 दुर्घटना निबन्धनम्" समूहचैटस्य निर्माणं चेन् शाङ्गजी तथा च नानी तथा दादी कैकाई इत्येतयोः मध्ये गपशप-अभिलेखानां क्रमणं कर्तुं, पूर्व-पुनरागमन-रिपोर्ट्-पूरणार्थं च निर्मितवती यत् चेन् शाङ्गजी इत्यनेन समये न प्रस्तुतम् आसीत् बालकल्याणगठबन्धनस्य निदेशकः चेन् शाङ्गजी इत्यस्मै अपि आह यत् सः पुनरागमनप्रतिवेदनस्य सर्वेषां भागानां आरम्भे "नानी इत्यस्य वक्तव्यं" योजयतु यस्मिन् कैकाई इत्यस्य चोटस्य उल्लेखः अस्ति, येन सः उत्तरदायित्वं त्यक्तुं शक्नोति।

२२ मार्च दिनाङ्के लियू रुओलिन् इत्यनेन स्वस्य मूलवकीलस्य सह अनुबन्धः समाप्तः ।

१८ एप्रिल दिनाङ्के ताइपे-नगरस्य अभियोजकमण्डलेन "बालानां दुर्व्यवहारः यः शारीरिक-मानसिक-विकासाय मृत्युपर्यन्तं बाधितः अभवत्", "वयस्काः इच्छया बालकानां मृत्युपर्यन्तं हानिम् अकुर्वन्", "१८ वर्षाणाम् अधः जनानां दुर्व्यवहारः, चोटः, स्वतन्त्रतायाः बाधा च", तथा च the "बाल-किशोर-कल्याणं तथा लियू कैक्सुआन्, लियू रुओलिन् च अधिकार-हित-संरक्षण-कानूनम् इत्यादिषु अपराधेषु अभियोगं कृतवन्तौ ।"

अभियोजकः मन्यते स्म यत् लियू भगिन्यः कैकाई इत्यस्य दुरुपयोगानन्तरं कदापि चिकित्सायै न नीतवन्तः ते कैकाई इत्यस्य शरीरं दीर्घकालं यावत् सड़्गं भोजनं दत्तवन्तः, कैकाई इत्यस्य शरीरं दीर्घकालं यावत् स्थितवन्तः, ताडितवन्तः च, यस्य परिणामेण सः बहुविधं चोटं प्राप्नोत् तस्य शिरः, मुखं, अङ्गाः इत्यादयः शरीरस्य भागाः, येन कैकाई इत्यस्य चर्मान्तरे मृदु ऊतकस्य रक्तस्रावः, क्षयरोगः, रक्तस्य ऊतकद्रवस्य च स्थगितम्, ऊतककोशिकानां अपर्याप्तं रक्तप्रवाहः च अभवत् ।

अखण्डनीयं प्रमाणं दृष्ट्वा लियू कैक्सुआन् स्वस्य अपराधं स्वीकृतवती, परन्तु अभियोजकेन सूचीकृतं दुरुपयोगं सा अङ्गीकृतवती यत् सा केवलं कैकाई इत्यस्य तलवेषु एव प्रहारं कृतवती इति सा अभियोजकं अवदत् यत् सामान्यपरिस्थितौ तेषां बालकानां मातापितरौ तस्याः उपरि मृगयाम् अकुर्वन्, परन्तु कैकाई इत्यस्य मातापितरौ नासीत्, तस्याः पितामही च तस्मात् किमपि लाभं प्राप्तुं न शक्नोति स्म साधु तं दृष्ट्वा क्रुद्धा अभवत् अहं कञ्चित् ताडयितुम् इच्छामि। लियू कैक्सुआन् इत्यनेन अपि उक्तं यत् यदि धनस्य कृते न स्यात् (बालकल्याणगठबन्धनेन तस्याः कृते दत्तं अनुदानं निर्दिश्य) तर्हि सा कैकाई इत्यस्य पालनं सर्वथा न कर्तुम् इच्छति इति

पश्चात् लियू कैक्सुआन् न्यायालये स्वीकरोति स्म यत् सा अद्यकाले अतीव दुःखिता, असहजता च अनुभवति स्म, क्रिसमसस्य पूर्वसंध्यायां प्रातःकाले एम्बुलेन्स-सायरनस्य, कैकाई-इत्यस्य च हृदय-फुफ्फुस-पुनरुत्थानस्य शब्दः प्रायः तस्याः कर्णयोः दृश्यते स्म .सा प्रतिक्रियां स्वीकुर्वितुं इच्छुका आसीत् यत् भवन्तः भविष्ये जमानतं दत्त्वा स्वपरिवारस्य दर्शनं कर्तुं शक्नुवन्ति इति।

परन्तु तस्याः भगिनी लियू रुओलिन् अद्यापि अभियोजकस्य आरोपं अङ्गीकृतवती यत् सा कदापि कैकाई इत्यस्याः पोषणार्थं स्वभगिन्याः साहाय्यं न कृतवती इति । घटकः।

अभियोजकः लियू रुओलिन् इत्यनेन आरोपः कृतः यत् सः कैकाई इत्येतत् प्रक्षालनागारे स्थापयति स्म तथा च तं बहिः आगन्तुं न अनुमन्यते इति केवलं तस्य मुक्तिं प्राप्तुं साहाय्यं कृतवान्, अभियोजकः यथा उक्तवान् तथा "कैकाई बेसिन् त्यक्तुं न अनुमन्यते स्म" इति नासीत् ।

लियू रुओलिन् इत्यनेन अपि उक्तं यत् कैकाई इत्यस्याः कण्ठस्य पृष्ठभागे स्थिताः दागाः वस्तुतः तस्याः नखैः अकस्मात् खरचिताः आसन् यतः तस्याः अनेकाः क्रीडनकाः आसन्, तदा कैकाई क्रीडितुं स्वकक्षं गच्छति स्म तदा सा अनुभवति स्म यत् मौसमः एव अस्ति किञ्चित् शीतलं सा च तस्याः साहाय्यं कुर्वती आसीत् यदा कैकई कृशं कोटं धारयति स्म तदा तस्य नखाः यदृच्छया तस्य कण्ठं खरदन्ति स्म। लियू रुओलिन् इत्यनेन उक्तं यत् ततः परं पुनः कैकाई इत्यस्य खरचनस्य चिन्ता आसीत् अतः सा नखान् ह्रस्वं कृतवती । "अहं तस्य सह क्रीडितवान्। कृपया न्यायाधीशं पृच्छतु यत् मां न निरोधयतु।"

परन्तु न्यायालयस्य सुनवायी अनन्तरं लियू कैक्सुआन् शीघ्रमेव पश्चात्तापं कृत्वा अवदत् यत् सा कदापि कैकाई इत्यस्य दुरुपयोगं न कृतवती इति । अभियोजकः किउ शुन्शाओ इत्यस्य शङ्का आसीत् यत् लियू कैक्सुआन्, लियू रुओलिन्, लियू कैक्सुआन् इत्यस्य पतिः च साझेदारी कृत्वा स्वीकारं कृतवन्तः । पश्चात् अभियोजकः लियू कैक्सुआन् इत्यस्याः निरोधस्य अवधिः समाप्तः इति कारणेन अन्यमासद्वयं यावत् निरोधस्य विस्तारार्थं आवेदनं कृतवान्, तस्य अनुमोदनं च अभवत्

२०२४ तमस्य वर्षस्य अगस्तमासस्य २७ दिनाङ्के ताइपे-जिल्ला-अभियोजककार्यालयस्य अभियोजकाः मन्यन्ते यत् कैकाई-इत्यस्य दुरुपयोगस्य अनन्तरं चेन् शाङ्गजी इत्यनेन कैकाई-महोदयस्य पूर्व-नानी-दादी-योः समक्षं यथार्थ-स्थितेः प्रकटीकरणं कर्तुं न अस्वीकृतम्, तथा च लिन्-यूशेङ्ग्-कैकाई-योः पितामह्योः चिन्तातः दूरं गतः, अपि च भुक्तम् no attention to kaikai's परिवारस्य सदस्याः अपूरणीयं हानिं कृतवन्तः, घटनायाः अनन्तरं दुर्वृत्तिः च आसीत्, बहानानि कृत्वा सत्यं विना किमपि पश्चातापं आच्छादयन्ति स्म अतः ताइपे-जिल्ला अभियोजककार्यालयेन समाजसेवकस्य चेन् शाङ्गजी इत्यस्य उपरि "अनुचितमृत्युः" "दस्तावेजानां जालसाजी" इति अपराधेषु अभियोगः कृतः, न्यायालयात् कठोरदण्डस्य आवेदनं च कृतम्

परन्तु चेन् शाङ्गजी इत्यस्य वकिलः आक्षेपान् उत्थापितवान् यत् लियू भगिन्यः चेन् शाङ्गजी इत्यादीन् बालकल्याणगठबन्धनस्य अन्येषां कर्मचारिणां च जानी-बुझकर गोपयित्वा वञ्चितवन्तः, चेन् शाङ्गजी इत्यस्य उपरि "अनुचितमृत्युः" इति आरोपः न कर्तव्यः इति चेन् शाङ्गजी इत्यस्य वकिलाः अवदन् यत् ते अन्वेषणस्य सहकार्यं निरन्तरं करिष्यन्ति तथा च अभियोजकाः सत्यं पुनः स्थापयित्वा न्याय्यं दोषारोपणं प्राप्तुं शक्नुवन्ति इति आशां कुर्वन्ति।

२५ सेप्टेम्बर् दिनाङ्के प्रायः २:३० वादने लियू कैक्सुआन्, लियू रुओलिन् च प्रथमपक्षस्य सुनवायीयां उपस्थितौ, परन्तु तदपि अपराधं अङ्गीकृतवन्तौ, अदोषं स्वीकुर्वितुं, बन्दविचाराय च आवेदनं कृतवन्तौ

(वामे लियू रुओलिन्, दक्षिणे लियू कैक्सुआन्)

लियू कैक्सुआन् इत्यस्य रक्षावकीलः हुआङ्ग रेन्क्सियनः तर्कयति यत् ताइपे-जिल्ला अभियोजककार्यालयेन "जाँच-अप्रकटीकरण" नियमस्य उल्लङ्घनं कृतम् यत् ताइपे-माध्यमेन प्रकरणस्य समाप्तेः पूर्वं प्रकरणस्य विषये समाचाराः प्रकाशिताः, अस्य व्यवहारस्य भविष्ये पूर्वकल्पितः मनोवैज्ञानिकः प्रभावः भविष्यति न्यायाधीशाः, अतः सः मन्यते स्म यत् ताइपे-जिल्ला अभियोजककार्यालयस्य अभियोजनं “अयुक्तम्” इति ।

(हुआङ्ग रेन्क्सियन) २.

लियू रुओलिन् इत्यस्य वकीलः लिन् जुन्होङ्गः अपि दावान् अकरोत् यत् अभियोजकः मीडियाभ्यः बहुधा मिथ्याप्रकरणसूचनाः प्रकाशितवान्, येन लियू रुओलिन् इत्यस्य विरुद्धं जनपूर्वग्रहः उत्पन्नः, तस्याः बहुधा ऑनलाइनहिंसाः अपि अभवन् यदि अद्यापि सार्वजनिकविचारः अस्ति तर्हि न्याय्यं परिणामं प्राप्तुं कठिनं भवेत् ।

ताइपे-जिल्ला-अभियोजककार्यालयेन प्रतिकारः कृतः यत् ताइपे-नगरपरिषदः सदस्यैः एतत् प्रकरणं घोषितम्, अभियोजकैः इच्छया लीक् न कृतम्, अतः उल्लङ्घनं न अभवत् अभियोजकः हुआङ्ग रेन्क्सियन इत्यस्मै अपि प्रश्नं कृतवान् यत् "किं मीडियाद्वारा निवेदिताः सर्वे प्रकरणाः निरस्ताः भवेयुः?"

प्रथमविचाराद् पूर्वं तस्याः साहाय्यार्थं वकिलः नासीत् इति लियू रुओलिन् प्रतिवदति स्म यत् अभियोजकः तस्याः उपरि मौखिकरूपेण आक्रमणं कुर्वन् आसीत् इति ." लियू रुओलिन् न्यायाधीशं न्यायालये चिन्तनार्थं समयं दातुं पृष्टवान्, अभियोजकः च तत्रैव आरोपं कृतवान् यत् "किं भवन्तः अपराधबोधं कथं पलायितुं शक्नुवन्ति?" the lawyer, they gave liu ruolin time to यदा वकिलस्य अन्वेषणस्य विषयः आसीत् तदा केवलम् एकः एव प्रश्नोत्तरः आसीत् यस्मिन् लियू रुओलिन् वकिलेन सह नासीत्

लियू रुओलिन् इत्यस्य वकीलः लिन् जुन्होङ्ग् इत्यनेन तस्याः रक्षणं कृतम् यत् लियू रुओलिन् इत्यस्य पूर्वस्वीकारः मनमाना नासीत्, अपितु अभियोजकस्य बलात् स्वीकारः (स्वीकारः मनमाना भवति, यस्य अर्थः अस्ति यत् आपराधिककार्यवाहीषु तदा एव यदा प्रतिवादी स्वस्य अपराधं स्वीकुर्वति आपराधिकप्रक्रियायां इच्छापत्रं तस्य क्षमता अस्ति वा प्रतिवादी पक्षस्य इच्छाविरुद्धं वा कानूनीप्रक्रियायाः उल्लङ्घनेन वा स्वीकारं कर्तुं बाध्यः भवति (स्वीकारः स्वीकारः न, अपितु बलात् स्वीकारः), न्यायाधीशस्य कृते च प्रवर्तते पूर्वस्य प्रश्नोत्तरस्य भिडियो प्राप्तुं।

परन्तु एषः दावो अभियोजकेन तत्क्षणमेव अङ्गीकृतः अभियोजकस्य मतं यत् लियू रुओलिन् सर्वदा आग्रहं कृतवान् यत् सा अपराधं स्वीकृतवती, अतः लिन् जुन्होङ्गस्य आरोपः निराधारः आसीत् अभियोजकः एतदपि दर्शितवान् यत् प्रश्नोत्तरस्य समये यदि प्रतिवादीनां स्वीकारः तथ्यैः सह असङ्गतः भवति तर्हि अभियोजकस्य व्यत्ययस्य, प्रश्नस्य, अस्वीकारस्य च अधिकारः अस्ति यत् एतत् केवलं प्रश्नोत्तरस्य तकनीकः एव, तथा च लियू रुओलिन् इत्यस्य मौखिकः आक्रमणः मार्गदर्शनं वा नास्ति मिथ्यास्वीकारं वक्तुं .

पश्चात् लियू कैक्सुआन् मध्यस्थतां स्वीकुर्वितुं स्वस्य इच्छां प्रकटितवती, परन्तु लियू रुओलिन् अद्यापि कैकाई इत्यस्य उपरि न ताडयति इति आग्रहं कृतवती, अतः सा मध्यस्थतायां भागं ग्रहीतुं न जानाति लियू रुओलिन् इत्यस्य वकीलः लिन् जुन्होङ्ग् इत्यनेन उक्तं यत् पश्चात् मध्यस्थतामतानाम् एकः दस्तावेजः संकलितः भविष्यति।

२५ सेप्टेम्बर् दिनाङ्के सायं न्यायाधीशः मन्यते स्म यत् अद्यापि प्रकरणस्य चर्चा आवश्यकी अस्ति, अतः सः घोषितवान् यत् प्रकरणं समीक्षायै लम्बितम् अस्ति (अर्थात् न्यायाधीशः अग्रिमन्यायालयस्य तिथिं न निर्धारयिष्यति, तथा च सूचयितुं घोषणां निर्गमिष्यति पक्षाः यदि न्यायालयः पुनः धारयति स्म), तथा च लियू कैक्सुआन्, लियू रुओलिन् च निरुद्धौ ।

प्रतिकूलता

कैकई इत्यस्य मृत्योः अनन्तरं तस्य अन्त्येष्टिकार्यं शुभचिन्तकद्वयेन सम्पादितं यत् ते तस्य विषये श्रुतवन्तः । २०२४ तमे वर्षे जनवरीमासे १० दिनाङ्के कैकाई इत्यस्य पुष्पैः सह एरिया ई१, झेनाई भवने, याङ्गमिङ्ग्शान् नम्बर १ श्मशाने अन्त्येष्टिः अभवत् । लिन् यूशेङ्गः फेसबुक्-माध्यमेन लिखितवान् यत् - "आशासे सः स्वर्गे निश्चिन्तः भवितुम् अर्हति, ततः परं सः दयालुजनानाम् अपि धन्यवादं कृतवान् ये कैकाई-इत्यस्य अन्त्येष्टि-कार्यं निःशुल्कं सम्पादयितुं साहाय्यं कृतवन्तः ।

लिन् यूशेङ्गः कैकाई इत्यस्य "मामा" इति नाम्ना अस्मिन् प्रकरणे सिविल न्यूज नेटवर्क् इत्यनेन सह अनन्यसाक्षात्कारं स्वीकृतवान् सः अवदत् यत् कैकाई अतीव शान्तः सुलभः च एन्जिल् शिशुः आसीत्, सः सर्वदा तस्य अनुसरणं करोति स्म, "मामा" इति वदति स्म सः तस्य सम्बन्धी आसीत् इति to smile at me." लिन् यूशेङ्ग् इत्यनेन उक्तं यत् सः अपि चिन्तितवान् यत् अहं कैकैं दत्तकं ग्रहीतुं इच्छामि, परन्तु यतः अहं अविवाहितः अस्मि, तस्मात् दत्तकग्रहणार्थम् आवेदनं किञ्चित् कठिनं भविष्यति। नानी झोउ अपि कैकाई इत्यस्य दत्तकं ग्रहीतुं असमर्था आसीत् यतः सा तलाकस्य अनन्तरं एकलः आसीत् सः अस्मिन् विषये अतीव हृदयविदारितः, पश्चातापं च अनुभवति स्म ।

(नन्नी झोउ स्वमित्रैः सह साक्ष्यं दातुं अगच्छत्)

परन्तु अन्तर्जालस्य केचन स्वराः लिन् यूशेङ्ग् इत्यस्य उपरि आरोपं कृतवन्तः यत् सः कैकाई इत्यस्य मृत्युं ध्यानं प्राप्तुं यातायातस्य च उपयोगं कर्तुम् इच्छति इति

(lin yousheng सामाजिकमाध्यमम्)

मार्चमासे बालदुर्व्यवहारघटनानां लोकप्रियता कैकाई इत्यस्य अनुभवेन अपि दुःखिता अभवत्, केचन जनाः लियू कैक्सुआन् इत्यस्य पतिनावस्य उपरि सुपारीरसं अपि थूकितवन्तः, लियू इत्यस्य कारद्वारे "कैकाई इत्यस्य जीवनं प्रत्यागन्तुं" इति शब्दाः सिञ्चिताः आसन् । .

एप्रिलमासस्य २७ दिनाङ्के चीनगणराज्यस्य बालअधिकारप्रवर्धनसङ्घः (बालाधिकारसङ्घः) इति गैरसरकारीसंस्था, या बालानाम् अधिकारानां कृते दीर्घकालं यावत् अभियानं कुर्वती अस्ति, ताइपेनगरस्य केटागलान् एवेन्यू इत्यत्र "बालसंरक्षणकार्यक्रमः" आयोजितः यद्यपि आयोजनदिने प्रचण्डवृष्टिः अभवत् तथापि शतशः मातापितरः अद्यापि घटनास्थले समागताः आसन् ते कैकई इत्यस्य कृते वक्तुं "क्षम्यतां बालकः" "इदं न नरहत्या" इति चिह्नानि धारयन्ति स्म । घटनास्थले बालकयुक्ताः मातापितरः अपि आसन् ये पत्रकारैः सह अवदन् यत् - "बालदुर्व्यवहारस्य विषयः न दृश्यते इति वयं बहु चिन्तिताः आसन्, अतः वयं अस्माकं बालकद्वयं स्वेन सह नीतवन्तः" इति

केचन मातापितरः ये अपि एतादृशान् अनुभवान् अनुभवन्ति, ते भाषणं दत्त्वा बालकल्याणसङ्घस्य प्रकरणे सम्बद्धानां त्रयाणां जनानां विषये प्रश्नं कृतवन्तः यत् "एते त्रयः जनाः दण्डं प्राप्नुवन्ति चेदपि ते कुतः गन्तुं शक्नुवन्ति तस्मात् प्रतिबन्धिताः न आसन् (अद्यापि कार्यं कर्तुं शक्नुवन्ति इति दर्शयन्" इति as nannies after being imprisoned).

२५ सेप्टेम्बर् दिनाङ्के प्रथमविचारे दिने स्वतःस्फूर्तरूपेण आगताः बहवः जनाः "शैतानस्य आचार्यः, लघुबालानां वधस्य एकमात्रं मृत्युदण्डः" इति नाराम् उद्घोषयन् "लघुबालानां यातनाः, वधः च" इति नारा उत्थापितवन्तः , अपराधः एकेन स्तरेन वर्धितः अस्ति". मृतस्य काई काई इत्यस्य न्यायः द्वारे अस्ति।

ताइपेनगरस्य विभिन्नाः माध्यमाः, संवाददातारः च बालकल्याणगठबन्धनस्य व्यापारप्रतिरूपे सक्रियरूपेण प्रश्नं कृतवन्तः । संवाददातुः अवगमनानुसारं यावत् यावत् कश्चन व्यक्तिः १२६ घण्टानां प्रशिक्षणं प्राप्नोति तावत् सः बालकल्याणगठबन्धनेन निर्गतं "नॅनी-तकनीकी-प्रमाणपत्रं" प्राप्तुं शक्नोति, ततः सः विभिन्नेषु बाल-संरक्षण-सेवाकेन्द्रेषु पञ्जीकरणार्थं आवेदनं कर्तुं शक्नोति प्रशासनिकक्षेत्रेषु आचार्ययोग्यतां प्राप्तुं च। परन्तु अस्मिन् प्रशिक्षणे आचार्याः मानसिकतायाः, विवेकस्य च कदापि मूल्याङ्कनं न भवति । लियू कैक्सुआन् इत्यादयः केचन जनाः केवलं बालकानां पालनं कृत्वा धनं प्राप्तुं एतत् प्रमाणपत्रं प्राप्नुवन्ति ।

बालकल्याणगठबन्धनस्य मुख्यकार्यकारी बाई लिफाङ्ग् इत्यनेन प्रतिक्रियारूपेण उक्तं यत् तेषां विश्वासः अस्ति यत् समाजसेविकः चेन् शाङ्गजी मृषा न वदति। परन्तु "युनाइटेड् डेली न्यूज" इत्यस्य संवाददाता मन्यते स्म यत् बाई लिफाङ्गस्य प्रतिक्रिया आक्रोशजनकः अस्ति यदि समाजसेवकः पर्याप्तं व्यावसायिकः अस्ति तर्हि सः आचार्याः व्यञ्जनं बालस्य व्यवहारं च अवलोक्य सुरागं वक्तुं शक्नोति। "चाइना टाइम्स्" इत्यस्य एकः संवाददाता अपि अग्रे अवदत् यत् बालकल्याणगठबन्धनस्य उच्चदृश्यतायाः विश्वासस्य च कारणेन प्रतिवर्षं लक्षशः एनटी-डॉलर्-रूप्यकाणि दानं प्राप्नुवन्ति स्म ६० कोटि डॉलर। कार्यकारीणां राजस्वं आचार्याणां प्रशिक्षणार्थं, बालकानां परिचर्यायां च व्ययस्य स्थाने तस्य उपयोगं स्थावरजङ्गमक्रयणार्थं भवति स्म ।

जनमतस्य कारणात् स्वास्थ्यकल्याणमन्त्रालयेन बालकल्याणगठबन्धनेन अनुरोधः कृतः यत् बालकानां दत्तकग्रहणं अनिश्चितकालं यावत् स्थगितव्यम्, पूर्वमेव अनुमोदनप्रक्रियायां स्थिताः बालकाः स्थानीयसर्वकारेण अनुमोदिताः भविष्यन्ति। अस्मिन् समये बालकल्याणगठबन्धनस्य प्रभारी व्यक्तिः स्वास्थ्यकल्याणमन्त्रालयः तेषां सेवां न स्थगयिष्यति इति आशां कुर्वन् जनसामान्यं प्रति क्षमायाचनां कृतवान्, समीक्षायाः दृढनिश्चयं दर्शयितुं च अनेकाः सुधारयोजनाः प्रस्ताविताः प्रासंगिकविभागाः अपि त्रयः कर्मचारीसदस्याः लियू कैक्सुआन्, लियू रुओलिन्, चेन् शाङ्गजी च प्रत्येकं nt$60,000 दण्डेन दण्डं दत्तवन्तः तथा च "बाल-किशोर-कल्याण-अधिकार-संरक्षण-अधिनियमस्य" तथा "अधिकार-संरक्षण-अधिनियमस्य" अनुसारं तेषां नाम प्रकाशितवन्तः and interests of persons with disabilities", तथा च संस्थायाः nt$60,000. nt$ तथा nt$180,000 दण्डः अपि दत्तः। (टिप्पणी: ताइवानदेशस्य कानूने दण्डः, दण्डः च दण्डः, परन्तु तत्सम्बद्धाः संस्थाः भिन्नाः सन्ति। दण्डः न्यायालयेन भवति, दण्डः तु सम्बन्धितप्रशासनिकविभागैः भवति।)

एतत् प्रकरणं राजनैतिकजगति अपि किञ्चित् हलचलं जनयति स्म । ताइपे-स्वास्थ्य-कल्याण-मन्त्रालयस्य आँकडानुसारं ताइवान-देशे बाल-दुर्व्यवहार-प्रकरणाः वर्षे वर्षे वर्धमानाः सन्ति, २०२१ तमे वर्षे ११,५२३ तः २०२२ तमे वर्षे ११,९५० यावत् ।एतेषु प्रकरणेषु परित्यागः, अनुचित-अनुशासनः, शारीरिक-मानसिक-दुर्व्यवहारः इत्यादयः सन्ति which " "शारीरिकदुर्व्यवहारस्य" प्रकरणाः २०२२ तमे वर्षे ३,१९९ यावत् भविष्यन्ति ।

डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य विषये कुओमिन्टाङ्गस्य झू लिलुन् इत्यनेन प्रश्नः कृतः यत् डेमोक्रेटिक प्रोग्रेसिव् पार्टी अष्टवर्षेभ्यः सत्तायां वर्तते तथा च प्रायः "सामाजिकसुरक्षाजालस्य" विषये चर्चां कृतवान् तथापि बजटे ४०.७ अरब एनटी डॉलरं निवेशितवान् तथापि... बालदुर्व्यवहारघटनानां संख्या पतनस्य स्थाने वर्धिता। झू लिवेन् इत्यस्य मतं यत् "काई काई घटना" इत्यस्य घटना समाजसेवकैः समाजकल्याणसंस्थाभिः च सह सम्बद्धाः समस्याः च सर्वेऽपि अधिकारिणां दोषः एव

ताइपे-नगरस्य मेयरः चियाङ्ग-वानान्, डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य सदस्यः, इदानीं "शब्दानां राजनैतिकयुद्धस्य" समयः नास्ति इति प्रतिवदति, सर्वेषां सक्रियरूपेण तन्त्रे समस्यानां समाधानं कर्तव्यम् इति तदनन्तरं ताइपे सामाजिककार्याणां ब्यूरो इत्यनेन नानी प्रमाणीकरणव्यवस्थायां सुधारः, व्यावहारिकपाठ्यक्रमस्य दीर्घतां वर्धयितुं च अनेकाः सुधारपरिहाराः प्रस्ताविताः

"कैकाई-घटना" अद्यापि न समाप्तवती, कैकाई-इत्यस्य न्यायस्य अन्वेषणस्य अतिरिक्तं बालसंरक्षणं, समाजकल्याणं च इत्यादयः प्रमुखाः सामाजिकाः विषयाः अपि प्रतिवेदनस्य, ध्यानस्य च योग्याः सन्ति कैकाई इत्यस्य दुःखदघटना समाजस्य हाशियायां स्थितानां बालकानां स्थितिः कथं सुधारनीया इति अस्माकं प्रत्येकस्य स्वरस्य चिन्तनस्य च योग्यम् अस्ति ।

*कैकाई लेखस्य छद्मनाम अस्ति, तथा च छायाचित्रं पीडितेः ज्ञातिभिः मित्रैः च प्रदत्तानां वा सार्वजनिकरूपेण कृतानां वा समाचारप्रतिवेदनानां भवति।