2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गतवर्षे पूर्वं अमेरिकादेशे उन्मत्तव्याजदरवृद्धेः कारणात् आरएमबी-विनिमयदरस्य मूल्यं शीघ्रमेव अवनतिः अभवत्, येन अपतटीय-आरएमबी-विनिमय-दरः ७.३७-स्तरं प्राप्तवान् अस्य तीव्र-क्षयस्य अनन्तरं मया निर्णयः कृतः यत् एतत् पूर्वमेव आसीत् the highest point.
अधुना एव अपतटीय-आरएमबी-विनिमय-दरः फेडरल्-रिजर्वस्य व्याज-दर-कटाहस्य सन्दर्भे प्रत्यक्षतया ७-चिह्नं भङ्गं कृतवान्, यस्य अर्थः अस्ति यत् आरएमबी-अवमूल्यनस्य एषः दौरः समाप्तः भूत्वा पुनः सामान्य-पट्टिकायां प्रत्यागतवान्
तथापि तस्मात् अधिकं बहु किमपि अस्ति ।
अयं प्रश्नः अमेरिकी-डॉलरेण आरभ्यते - दृढस्य अमेरिकी-डॉलरस्य परिभाषाद्वयम् अस्ति । एकं fx बलम् अर्थात् अन्यस्य मुद्रायाः (yen, yuan, euro) सह कथं तुलना भवति । दृढस्य डॉलरस्य द्वितीया परिभाषा तस्य निरपेक्षं वर्चस्वम् अस्ति । सम्पूर्णा वैश्विकवित्तीयव्यवस्था अमेरिकीडॉलरस्य आधारेण अस्ति । एतेन डॉलरस्य बहु बलं शक्तिः च प्राप्यते, यत् दृढस्य डॉलरस्य अन्यत् परिभाषा अस्ति । अहं यस्य rmb इत्यस्य विषये वदामि तस्य प्रशंसा मुख्यतया द्वितीयस्य स्थितिं निर्दिशति।
इदानीं विश्वस्य यत् आवश्यकं तत् अमेरिकी-डॉलरस्य स्थाने न भवति, यत् दीर्घकालं यावत् कर्तुं कठिनं भविष्यति, अपितु आपत्काले अ-अमेरिकी-डॉलर-शक्त्या रिजर्व-मुद्रारूपेण कार्यं कर्तुं शक्यते |.
अतः आरएमबी-प्रशंसनम् आवश्यकम् अस्ति, यत् पुनः आरएमबी-सम्पत्त्याः स्थिरतां दर्शयति, यत् मुद्रायाः अन्तर्राष्ट्रीयकरणाय अतीव महत्त्वपूर्णम् अस्ति
किन्तु अमेरिकादेशेन रूसदेशस्य अनुमोदनस्य अनन्तरं बहवः देशाः मानसिकरूपेण सज्जाः भूत्वा तस्य परिहारस्य उपायान् अन्विषन्, यद्यपि ते किमपि प्रमुखं कार्यं न कृतवन्तः अवश्यं अमेरिकादेशः डॉलरप्रतिबन्धानां कथं उपयोगं करोति चेदपि रूसदेशं शिरः नत्वा निवृत्तं कर्तुं न शक्नोति।
ततः पूर्वं उक्तं यत् अमेरिकादेशेन वित्तीयप्रतिबन्धानां वर्धनानन्तरं चीन-रूसयोः व्यापारे किञ्चित्पर्यन्तं प्रभावः अभवत्, परन्तु रूसस्य नूतनः विचारः अस्ति - "मध्यस्थं" अन्वेष्टुं
ब्लूमबर्ग् इत्यस्य अनुसारं अधिकाधिकाः रूसीबैङ्काः कम्पनयः च कजाकिस्तानदेशे चीनदेशेन सह भुक्तिं कर्तुं आवश्यकं विदेशीयविनिमयव्यापारं कर्तुं चयनं कुर्वन्ति।
स्थानीयमुद्राव्यवहारस्य निरीक्षणं कुर्वतः केन्द्रीयबैङ्कस्य आँकडानि दर्शयन्ति यत् जूनतः अगस्तपर्यन्तं युआनस्य रूसीमुद्रायाः च विरुद्धं टेङ्गे इत्यस्य औसतमासिकव्यापारमात्रा क्रमशः ८९३ मिलियन युआन् (१२७ मिलियन डॉलर) तथा ८६ अरब रूबल (९२५ मिलियन डॉलर) यावत् अभवत्, compared with तत् वर्षस्य प्रथमपञ्चमासेषु द्विगुणाधिकम्।
प्रश्नानां लिखितप्रतिक्रियायां आस्ताना-संस्थायाः केन्द्रीयबैङ्केन उक्तं यत् एतत् मास्को-विनिमय-स्थाने अमेरिकी-डॉलर-व्यापारस्य निलम्बनेन सह सम्बद्धम् अस्ति । चीन-रूस-देशयोः सीमां साझां कृत्वा देशे "आर्थिकक्रियाकलापस्य व्यापारस्य च वर्धनस्य" कारणात् अस्मिन् वर्षे प्रतिवर्षं ५०% डॉलरव्यापारवृद्धिं निर्वाहयिष्यति इति अपि बैंकेन उक्तम्।
स्वीकृतम् !
कजाकिस्तान-स्टॉक-एक्सचेंजस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जून-मासतः अगस्त-मासपर्यन्तं विनिमयस्य कुल-आरएमबी-usd-पार-व्यापार-व्यवहारः १.६३ अब्ज-अमेरिकीय-डॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य १.२३ अमेरिकी-डॉलर्-रूप्यकाणां तुलने प्रायः ३३% वृद्धिः अभवत्
द्रष्टुं शक्यते यत् कठिनतायाः अपेक्षया अधिकानि समाधानानि सन्ति भविष्ये परस्परं साहाय्यं कुर्वन्तः अ-अमेरिका-मुद्राणां।
उल्लेखनीयं यत् अमेरिकीवित्तीयप्रतिबन्धानां दुरुपयोगेन "डॉलरऋणजालस्य" दोषैः च आरएमबी-प्रशंसायाः मूल्यं अधिकाधिकनिवेशकैः निश्चितरूपेण भविष्यति
अवश्यं दीर्घकालं यावत् अमेरिकी-डॉलरस्य स्थितिः वास्तवतः शीघ्रमेव न न्यूनीभवति सर्वथा ब्रिटिश-पाउण्ड्-रूप्यकस्य "पतनं" भवितुं बहुकालं यावत् अभवत् - १८८० तमे दशके अमेरिका-देशः यूनाइटेड् किङ्ग्डम्-देशं अतिक्रान्तवान् terms of economic size, but after the two world wars, १९४४ तमे वर्षे एव पाउण्ड्-रूप्यकस्य प्रबलमुद्रा इतिहासः अभवत् ।