समाचारं

विदेशीयमाध्यमाः : इजरायलसैनिकाः लेबनानराजधान्याः दक्षिण उपनगरेषु आक्रमणं कृतवन्तः, तस्मिन् क्षेत्रे विस्फोटानां श्रृङ्खला श्रुता

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ५ अक्टोबर् (सिन्हुआ) व्यापकप्रतिवेदनम् : स्थानीयसमये ५ अक्टोबर् दिनाङ्के लेबनानराजधानी बेरूतस्य दक्षिण उपनगरे विस्फोटानां श्रृङ्खला श्रुता। पूर्वं इजरायलसैन्येन सम्बन्धितक्षेत्रेषु निवासिनः कृते निष्कासनस्य चेतावनी जारीकृता। अपरपक्षे इजरायलसेना एकं प्रतिवेदनं प्रकाशितवती यत् यदा लेबनानदेशे सीमितभूकार्यक्रमस्य आरम्भस्य घोषणां कृतवती तदा आरभ्य लेबनानदेशस्य हिजबुलसैन्यलक्ष्याणां २००० तः अधिकाः आक्रमणं कृतम् अस्ति

चित्रे स्थानीयसमये २३ सितम्बर् दिनाङ्के लेबनानदेशस्य टायर-नगरस्य समुद्रतटे जनाः स्वसामग्रीभिः सह पलायिताः दृश्यन्ते ।

विदेशीयमाध्यमाः : बेरूतस्य दक्षिण उपनगरे विस्फोटाः श्रुताः

कतारस्य अलजजीरा-टीवी-स्थानकस्य अनुसारं ५ तमे स्थानीयसमये इजरायल-सैन्यस्य अरबी-प्रवक्ता लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरे निवासिनः कृते चेतावनीम् अयच्छत् यत्, प्रदत्तस्य मानचित्रे परिवृत्तस्य लक्ष्यभवनस्य समीपे हिजबुल-सुविधाः सन्ति इति इजरायलसैन्येन, इजरायलसैन्येन च तेषां उपरि आक्रमणं कर्तुं प्रवृत्तम् आसीत्, तया आक्रमणं कृतम्, क्षेत्रस्य समीपे निवासिनः तत्क्षणमेव निष्कासयितुं प्रवृत्ताः आसन् ।

रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् इजरायल-सैन्येन क्षेत्रे निवासिनः तत्कालं चेतावनीम् अददात् ततः किञ्चित्कालानन्तरं बेरूत-नगरस्य दक्षिण-उपनगरात् विस्फोटाः, धूमः च उत्थितः इति साक्षिणः अवदन्

एजेन्स फ्रान्स्-प्रेस्-संस्थायाः प्रतिवेदने अपि दर्शितं यत् ५ तमे स्थानीयसमये प्रातःकाले बेरूत-नगरस्य दक्षिण-उपनगरे विस्फोटानां श्रृङ्खला श्रुता