2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ३ दिनाङ्के ओपनएआइ इत्यनेन स्वस्य आधिकारिकजालस्थले घोषितं यत् एतत् वित्तपोषणरूपेण ६.६ अर्ब-अमेरिकीय-डॉलर् (प्रायः ४६.३ अरब-रूप्यकाणि) प्राप्तवती । कम्पनीयाः निवेशोत्तरं मूल्याङ्कनं १५७ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् प्रायः १.१ खरब आरएमबी अस्ति ।
वित्तपोषणं प्राप्तवती ओपनएआइ इत्यनेन स्वस्य आधिकारिकजालस्थले विशिष्टनिवेशकानां प्रकटीकरणं न कृतम् रायटर्स् इत्यादिमाध्यमानां समाचारानुसारं वित्तपोषणस्य अस्य दौरस्य नेतृत्वं अमेरिकन उद्यमपुञ्जनिधि thrive capital इत्यनेन कृतम्, प्रतिभागिषु फिडेलिटी, माइक्रोसॉफ्ट इत्यादयः संस्थाः अपि आसन् चिप् दिग्गजः एन्विडिया अपि प्रथमवारं भागं गृहीतवान्, सॉफ्टबैङ्क्, यूएई निवेशकम्पनी एमजीएक्स इत्यादीनि संस्थानि अपि प्रादुर्भूताः ।
openai मूल्याङ्कनं १ खरबं अधिकं भवति
ओपनएआइ इत्यस्य आधिकारिकजालस्थलस्य अनुसारं अद्यैव घोषितं यत् कम्पनीयाः वित्तपोषणस्य नूतनः दौरः ६.६ अब्ज अमेरिकी डॉलरः प्राप्तः, निवेशोत्तरं मूल्याङ्कनं च १५७ अरब अमेरिकीडॉलर् (प्रायः १.१ खरब युआन्) यावत् अभवत् नूतनवित्तपोषणेन कम्पनी अत्याधुनिक एआइ-संशोधनस्य नेतृत्वं दुगुणं कर्तुं शक्नोति यत् "कम्प्यूटिंग्-शक्तिं वर्धयितुं तथा च एतादृशानां साधनानां निर्माणं निरन्तरं कर्तुं शक्नोति ये जनानां कठिनसमस्यानां समाधानं कर्तुं साहाय्यं कुर्वन्ति" इति कम्पनी अवदत्
फाइनेन्शियल टाइम्स् इति वृत्तपत्रस्य अनुसारं ओपनएआइ इत्यस्य वर्तमानवित्तपोषणस्य दौरस्य कृते ज़िंग्शेङ्ग् कैपिटल इत्यनेन प्रायः १.३ अरब अमेरिकीडॉलर् प्रदत्तम् । तेषु क्षिंगशेङ्ग कैपिटलस्य स्वनिधिना प्रायः ७५० मिलियन अमेरिकीडॉलर् निवेशितः, क्षिंगशेङ्ग कैपिटलस्य भागिनानां निवेशात् च प्रायः ५५० मिलियन अमेरिकीडॉलर् निवेशितः यदि ओपनएआइ अपेक्षितं राजस्वं प्राप्नोति तर्हि आगामिवर्षे अन्यत् एकबिलियन डॉलरं वित्तपोषणं प्राप्स्यति इति अपि कम्पनी अवदत्।
तदतिरिक्तं ओपनएआइ-संस्थायाः बृहत्तमः भागधारकः माइक्रोसॉफ्ट् इत्यनेन पूर्वं १३ अरब अमेरिकी-डॉलर्-निवेशस्य अतिरिक्तं ७५० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां अतिरिक्तं निवेशः कृतः । सॉफ्टबैङ्क् समूहस्य निवेशपरिमाणं प्रायः ५० कोटि अमेरिकीडॉलर् अस्ति ।
तदतिरिक्तं एनवीडिया, फिडेलिटी, खोस्ला वेञ्चर्स्, यूएई निवेशकम्पनी एमजीएक्स इत्यादयः संस्थाः अपि अस्मिन् निवेशस्य दौरस्य भागं गृह्णन्ति, परन्तु निवेशस्य विशिष्टराशिः घोषिता नास्ति
उल्लेखनीयं यत् पूर्वं बहवः विदेशीयमाध्यमाः अवदन् यत् एप्पल् अपि अस्मिन् वित्तपोषणवार्तालापस्य दौरस्य भागं गृहीतवान्, परन्तु अन्ततः निवेशे भागं न गृहीतवान् परन्तु सम्प्रति एप्पल् इत्यनेन ओपनएआइ इत्यनेन सह साझेदारी स्थापिता, यया एप्पल्-यन्त्राणां कृते तया प्रदत्तानां एआइ-कार्यस्य उपयोगः अपि भवति ।
फाइनेन्शियल टाइम्स् इति पत्रिकायाः समाचारः अस्ति यत् ओपनएआइ इत्यनेन वित्तपोषणस्य अस्मिन् दौरे भागं गृह्णन्तः निवेशकाः अपि मस्कस्य xai इत्यादीनां प्रतिद्वन्द्वी स्टार्टअप्स इत्यस्य समर्थनं न कुर्वन्तु इति आह ।
उद्यमपुञ्जीभ्यः प्रत्यक्षवित्तीयसमर्थनस्य अतिरिक्तं, openai इत्यनेन पश्चात् स्वस्य आधिकारिकजालस्थले घोषितं यत् अनेकेभ्यः बङ्केभ्यः us$4 अरब (लगभग rmb 28 अरब) परिभ्रमणशीलऋणरेखा प्राप्ता, येन कम्पनीयाः कुलतरलता अपि us$10 अधिका अभवत् अरबं .
कम्पनीयाः अनुसारं जेपी मॉर्गन चेस्, सिटीग्रुप्, गोल्डमैन् सैक्स, मोर्गन स्टैन्ले, सैन्टेण्डर्, वेल्स फार्गो, सुमिटोमो मित्सुई बैंकिंग् कार्पोरेशन, यूबीएस ग्रुप् एजी, एचएसबीसी इत्यादयः बङ्काः सर्वे ऋणसमर्थने भागं गृह्णन्ति
लाभार्थं कम्पनीरूपेण परिणमति
वस्तुतः वित्तपोषणं प्राप्य ओपनएआइ व्यावसायिकीकरणस्य मार्गे पदे पदे उन्नतिं कुर्वन् अस्ति ।
आँकडा दर्शयति यत् यदा २०१५ तमे वर्षे कम्पनीयाः स्थापना अभवत् तदा तस्याः संगठनात्मकसंरचना मुख्यतया लाभार्थी कम्पनी openai lp तथा गैर-लाभकारी मूलकम्पनी openai inc इत्यनेन निर्मितवती आसीत् एषा संकरसंरचना ओपनएआइ इत्यस्य अलाभकारीमिशनं निर्वाहयितुं शक्नोति तथा च उद्यमपुञ्जं वाणिज्यिकसञ्चालनं च आकर्षयति ।
अधुना विदेशीयमाध्यमानां समाचारानुसारं ओपनएआइ स्वस्य मूलव्यापारस्य पुनर्गठनं लाभार्थकल्याणकारीकम्पनीरूपेण कर्तुं योजनां करोति यत् एषा लाभार्थी कल्याणकारीकम्पनी अधुना स्वस्य अलाभकारीनिदेशकमण्डलेन नियन्त्रिता न भविष्यति, येन निवेशकानां कृते कम्पनी अधिकं आकर्षकं भविष्यति . openai इत्यस्य अलाभकारी संस्था अद्यापि अस्तित्वं प्राप्स्यति परन्तु लाभार्थी कम्पनीयां केवलं अल्पसंख्यकभागं धारयति।
ज्ञातव्यं यत् पुनर्गठनयोजनायां प्रथमवारं openai ceo sam altman इत्यस्मै अनिर्दिष्टराशिं इक्विटी प्रदातुं अपि अन्तर्भवति, निवेशकानां कृते प्रतिफलस्य टोपी अपि हृता भविष्यति। अतः पूर्वं आल्ट्मैन् इत्यस्य ओपनएआइ इत्यस्मिन् किमपि भागं नासीत् । सः अपि उक्तवान् यत् ओपनएआइ इत्यस्मिन् भागधारणेन तस्य बहु अर्थः नास्ति, अपि च सः स्वस्य करियरस्य आरम्भे एव आवश्यकात् दूरं अधिकं धनं प्राप्तवान् ।
लाभार्थं कम्पनीरूपेण परिवर्तनं कम्पनीयाः संस्थापकदृष्ट्या सह विग्रहं भवति इति भासते । यदा २०१५ तमे वर्षे तस्य स्थापना अभवत् तदा ओपनएआइ इत्यनेन कम्पनीयाः दृष्टिः एकस्मिन् वक्तव्ये स्पष्टीकृता यत् एआइ-प्रौद्योगिक्याः विकासः "सर्वमानवजातेः लाभाय, वित्तीयप्रतिफलस्य आवश्यकतायाः कारणेन न प्रतिबन्धितः" इति
परन्तु ओपनएआई इत्यस्य वाणिज्यिककम्पनीरूपेण परिवर्तनस्य प्रक्रियायां विचाराणां भयंकर आन्तरिकविग्रहाणां कारणेन प्रारम्भिकानां कर्मचारिणां राजीनामा दत्ता, यत्र ओपनएआइ इत्यस्य मूलवैज्ञानिकाः इलिया सुत्स्केवरः, जॉन् शुल्मैन् च ), जन लेइके इत्यादयः अपि परिवर्तनेन सह सम्बद्धाः सन्ति कम्पनीयाः व्यापारदर्शनम्।
मस्कः पुनः openai इत्यस्य विरुद्धं मुकदमान् करोति
लाभार्थं कम्पनीरूपेण परिवर्तनस्य विवादस्य अतिरिक्तं ओपनएआइ तथा तस्य मुख्यकार्यकारी आल्ट्मैन् च टेस्ला संस्थापकस्य एलोन् मस्कस्य मुकदमानां दबावस्य सामनां कुर्वन्ति
२०२४ तमस्य वर्षस्य मार्चमासे मस्क् इत्यनेन ओपनएआइ, तस्य मुख्यकार्यकारी आल्ट्मैन् इत्यादीनां विरुद्धं न्यायालये मुकदमा दाखिलः, यत्र ओपनएआइ-संस्थायाः स्थापनायाः समये हस्ताक्षरितस्य सम्झौतेः उल्लङ्घनस्य आरोपः कृतः, तस्य स्थाने व्यावसायिकहितस्य अनुसरणं कृतम्, विशेषतः माइक्रोसॉफ्ट-सङ्गठनेन सह साझेदारीस्थापनं कृत्वा जीपीटी- ४ the details of इदं उन्नतं ai प्रौद्योगिकी गोपनीयं भवति येन इदं microsoft इत्यस्य वाणिज्यिकप्रयोजनानां सेवां कर्तुं शक्नोति एषः व्यवहारः openai इत्यस्य अलाभकारीप्रकृतेः मूल अभिप्रायात् च विचलितः भवति ।
वस्तुतः, प्रारम्भिकेषु दिनेषु ओपनएआइ इत्यस्य महत्त्वपूर्णसमर्थकत्वेन मस्कः प्रारम्भिकेषु दिनेषु ओपनएआइ-इत्यस्मै पूंजी-संसाधननिवेशस्य महतीं राशिं प्रदत्तवान्, यत् ओपनएआइ-इत्यस्य अलाभकारी-मुक्तस्रोत-सिद्धान्तानां पालनम् अपेक्षितम् परन्तु यथा यथा ओपनएआइ इत्यस्य विकासः जातः तथा तथा मस्कः अवाप्तवान् यत् तस्य निवेशाः अपेक्षाः च यथायोग्यं प्रतिफलं न प्राप्तवन्तः, कम्पनीयाः विकासदिशा च तस्य मूलदृष्ट्या दूरम् आसीत्
मस्कस्य मुकदमे न्यायालयेन उक्तं यत् ओपनएआइ इत्यस्मै मुक्तस्रोतं प्रति प्रत्यागन्तुं बाध्यं भवतु, कम्पनीं, तस्याः संस्थापकाः, माइक्रोसॉफ्ट इत्यादयः समर्थकाः च तस्मात् लाभं न प्राप्नुयुः, तस्य दानं कृतं धनं प्रतिदातुं च २०२३ तमे वर्षे मस्कः अन्यविशेषज्ञैः उद्योगनेतृभिः च सह मिलित्वा ओपनएआइ इत्यस्य जीपीटी-४ इत्यस्मात् अधिकशक्तिशालिनः प्रणाल्याः विकासे न्यूनातिन्यूनं ६ मासानां स्थगनस्य आह्वानं कृतवान्, मानवतायाः कृते महत्त्वपूर्णजोखिमान् उद्धृत्य एतत् आल्ट्मैन् इत्यस्य सर्वथा नूतनविकासानां साधनानां सर्वथा विपरीतम् अस्ति ।
परन्तु अस्मिन् वर्षे जूनमासे न्यायालयस्य दस्तावेजेन ज्ञातं यत् मस्कः स्वेच्छया कैलिफोर्निया-न्यायालये ओपनएआइ-सङ्घस्य सहसंस्थापकद्वयस्य विरुद्धं पूर्वमुकदमान् त्यक्तवान्
अस्मिन् वर्षे अगस्तमासपर्यन्तं मस्कः पुनः openai इत्यस्य संस्थापकद्वयं सैम आल्ट्मैन्, ग्रेग् ब्रॉकमैन् च उत्तरकैलिफोर्नियासङ्घीयन्यायालये कुलम् १५ कारणैः मुकदमान् कृतवान्, यत्र धोखाधड़ी, स्पष्टसन्धिभङ्गः, मिथ्याप्रचारः इत्यादयः सन्ति , ८३ पृष्ठानि दीर्घम्।
ज्ञातव्यं यत् नूतना शिकायतया मूलशिकायतया प्रायः द्विगुणा दीर्घा अस्ति, अपि च openai विरुद्धं उत्पीडनस्य नूतनाः आरोपाः अपि योजिताः सन्ति । मस्कः मन्यते स्म यत् सः स्वस्य प्रतिष्ठां, समयं, बीजवित्तपोषणं च दशकोटिरूप्यकाणि च ओपनएआइ-इत्यत्र निवेशितवान्, केवलं आल्ट्मैन् तस्य सहकारिभिः च तस्य विश्वासघातः अभवत्
मस्कस्य मुकदमे आरोपः अस्ति यत् माइक्रोसॉफ्ट-सङ्गठनेन सह कार्यं कृत्वा आल्ट्मैन् ओपनएआइ-इत्यस्य लाभार्थं सहायककम्पनीनां अपारदर्शकं जालं स्थापितवान्, प्रचण्डस्वव्यवहारं कृतवान्, निदेशकमण्डलस्य नियन्त्रणं जप्तवान्, बहुमूल्यप्रौद्योगिक्याः प्रतिभायाः च अलाभकारीसङ्गठनस्य व्यवस्थितरूपेण निष्कासनं कृतवान्