2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किञ्चित्कालपूर्वं टोक्यो-नगरस्य हानेडा-विमानस्थानके हास्यास्पदं प्रहसनं कृतम् आसीत् ।
तयोः मध्ये विग्रहः राहगीरैः गृहीतः, तस्य भिडियायाः कारणात् अन्तर्जालस्य उपरि शीघ्रमेव उष्णचर्चा उत्पन्ना
अपि च विदेशेषु चीनीयमातुलस्य "आख्यायिकाकर्म" तत्रैव न स्थगयति ।
ऑस्ट्रेलियादेशे "सीमासुरक्षा ऑस्ट्रेलिया" इति कार्यक्रमः अस्ति, यस्मिन् तेषां "विचित्र" पर्यटकानाम् अभिलेखः भवति ये देशे प्रवेशे सीमाशुल्केन स्थगिताः भवन्ति अधुना चीनदेशस्य एकः मातुलः पुनः अस्मिन् कार्यक्रमे लोकप्रियः अभवत्।
1
चीनदेशस्य एकः मातुलः ऑस्ट्रेलियादेशम् आगता, यदा सा पेटीम् उद्घाटितवती तदा सा तैलेन आच्छादितं "विचित्रं" प्लास्टिकपुटं प्राप्नोत् ।
ऑस्ट्रेलियादेशस्य "सीमासुरक्षा ऑस्ट्रेलिया" इति कार्यक्रमे चीनदेशस्य एकस्याः मातुलस्य साहसेन आस्ट्रेलियादेशं गमनस्य अनुभवः विस्तरेण अभिलेखितः । यदा सा देशं प्रविष्टवती तदा तस्याः सूटकेसः सीमाशुल्केन निरीक्षितः ।तत् निषिद्धवस्तूनि पूर्णं जातम् ।एकेन विशेषपुटेन सीमाशुल्क-अधिकारिणः स्वनसः धारयितुं असमर्थाः अभवन् दृश्यं लज्जाजनकं हास्यकरं च आसीत् ।
अस्मिन् माधुर्यपेटिकायां के के निधयः सन्ति इति अवलोकयामः ।
कथ्यते यत् जनानां कृते भोजनं सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति, अस्माकं चीनदेशस्य कृते अपि एतत् अधिकं सत्यं येषां विविधानि भोजनानि सन्ति । अतः प्रथमं यत् वस्तु दृष्टिम् आकर्षयति तत् भोजनम् - अचारयुक्तवेणु-अङ्कुरस्य पुटम्।
शाकाहारी बन्स : १.
अचारः : १.
अपि च, मुख्यतया देशस्य कृषिपारिस्थितिकीतन्त्रस्य रक्षणार्थं, विदेशीयजातीनां आक्रमणं निवारयितुं च देशे प्रवेशे बीजानि आनेतुं निषिद्धम् अस्ति विदेशीयबीजानि कीटान् रोगान् च वहन्ति अथवा स्थानीयजातीयैः सह स्पर्धां कुर्वन्ति, येन पारिस्थितिकीसन्तुलनं बाधितं भवति तथा च स्थानीयकृषिउत्पादनं प्रभावितं भवति तदतिरिक्तं केचन विदेशीयाः वनस्पतयः नूतनवातावरणेषु नियन्त्रणात् बहिः वर्धन्ते, आक्रामकजातीयाः च भवितुम् अर्हन्ति, येन स्थानीयजैवविविधतायाः कृते खतरा भवति ।
अस्याः च मातुलस्य अपि पुटस्य मध्ये बीजानां विशालः पुटः अस्ति:
निम्नलिखितम् अपि महत्त्वपूर्णम् अस्ति किं भवन्तः वक्तुं शक्नुवन्ति?
न केवलं एषः पुटः मलिनः दृश्यते स्म, अपितु बहुतैलेन अपि कलङ्कितः आसीत् रीतिरिवाजाः अपि भ्रमिताः भूत्वा पृष्टवन्तः यत् एतत् किम् इति।
मम मातुलस्य आङ्ग्लभाषा अपि साधु नास्ति सा केवलं जूतान् दर्शयित्वा अवदत्- “ऑस्ट्रेलिया, आस्ट्रेलिया (क्रीतः)” इति ।
रीतिरिवाजाः न अवगच्छन्ति इति निष्पन्नम् ।सः मातुलस्य वचनं च अतिसारः इति दुर्बोधः ।तस्य मुखं भयेन विवर्णं जातम्, सः शीघ्रमेव सहकारिणः समर्थनार्थं आहूतवान्, "किं भवन्तः शीघ्रमेव अन्यं पुटं दातुं शक्नुवन्ति? स्वच्छदस्तानद्वयं च!!!"
अनुमानं करोमि यत् मनोवैज्ञानिकः प्रभावः लघुः नास्ति...
अन्ते मातुलः दण्डात् पलायितुं न शक्नोति स्म, अतः धनं दत्त्वा सा मुक्तवती ।
2
आचारस्य पुरतः मूर्खं कृतवन्तः केचन जनाः जानुभ्यां याचन्ते स्म, केचन उच्चैः रोदन्ति स्म।
तथापि यद्यपि एषा मातुलः विचित्रवस्तूनि आनयत् तथापि तस्याः मनोवृत्तिः अद्यापि सामान्या एव आसीत् सा व्याख्यातव्यः, दातव्यः च, परन्तु केचन जनाः तावत् सामान्याः न सन्ति ।
गतवर्षे सा एव चीनीयमातुलः आस्ट्रेलियादेशं प्रविष्टस्य समये स्वस्य पुटं उद्घाट्य निरीक्षणं कृतवती ।
आन्टी अपि भोजनस्य महत्त्वं ददाति यद्यपि अस्मिन् समये शाकाहारी बन्न् नास्ति तथापि तस्य स्थाने ट्विस्ट्, शुष्कमशरूम, वर्मिसेली इत्यादीनि स्थापितानि सन्ति।
तदतिरिक्तं तस्याः पुटके पुष्पशाकबीजानां समूहः अपि आसीत् ।
परन्तु एषा मातुलः स्वस्य पुटस्य बीजपुटस्य सम्मुखीभूय (अथवा वस्त्रेषु अपि आवर्त्य) व्यवहारं कृतवती।सा आघातेन मुखं उद्घाटितवती,इव प्रथमवारं जानामि यत् सा चलचित्रराज्ञी इति वक्तुं शक्यते!
तदनन्तरं कर्मचारिणः अन्यवस्त्रेभ्यः बीजानां अन्यं पुटं प्राप्नुवन् भवतु यतः सा श्रान्ता आसीत्, अस्मिन् समये सा बहु शान्ततरं कृत्वा केवलं शिरः उन्नमयितवान्।
निरीक्षणानन्तरं दण्डः भवति नियमानुसारं मातुलस्य ४२० ऑस्ट्रेलिया-डॉलर् दण्डः भवति ।
परन्तु अस्मिन् क्षणे एकः दृश्यः अभवत् यत् कोऽपि अपेक्षितवान् नासीत् । आन्टी वस्तुतः जानुभ्यां नतवती,प्लोपेन जानुभ्यां न्यस्तः, २.सः रोदितुम् उद्यतः इव आसीत्, प्रार्थनायां हस्तौ संगृहीतवान् ।
एतेन सीमाशुल्कं स्तब्धं जातम् किम् एतादृशस्य उपहारस्य कृते ४२० आस्ट्रेलिया-डॉलर् पर्याप्तम्? अतः सः तां शीघ्रमेव उत्तिष्ठतु इति पृष्टवान्। अहं दृष्टवान् मातुलं प्रणमन्त्याः उत्तिष्ठन्तीं "न अहं, न अहं" इति गुञ्जयति स्म।
परन्तु कर्मचारी एतत् न स्वीकृत्य शीघ्रं पुत्राय टिकटं दत्त्वा दण्डं दत्त्वा गच्छतु इति अवदन् ।
अवश्यं यद्यपि वयं उपरि उक्तौ प्रकरणौ चीनीयमातुलौ स्तः तथापि वयं सर्वे जानीमः यत् अन्यः समूहः अस्ति यः विदेशेषु विचित्रकार्यं कर्तुं रोचते, सः च अन्तर्राष्ट्रीयछात्राः।
"जायण्ट् बेबी" गुटस्य एतत् प्रवक्ता अवलोकयामः।
चीनीयः छात्रः अपि निरीक्षणार्थं पेटीम् उद्घाटयितुं प्रार्थितः, सः प्रवेशपत्रे नट् इति घोषितवान् ।
केचन जनाः चिन्तयन्ति स्यात्, किं न महत् ?
न न न, .यदा रीतिरिवाजाः पेटीम् उद्घाटितवन्तः तदा तेषां पेटीयां अण्डानि नास्ति इति ज्ञातम् ।यद्यपि नट्स् नास्ति तथापि अन्ये कठिनवस्तूनि बहु सन्ति, यथा गोमांसस्य जर्की, रक्तखजूर, कवक, तण्डुलकेक् च इदं किराणां भण्डारं उद्घाटयितुं इव अस्ति ।
अयं वयस्कः अतीव आत्मविश्वासयुक्तः सन् रीतिरिवाजान् पृष्टवान् यत् "किं गोमांसस्य जर्की शुष्कगोमांसात् न निर्मितं भवति? एतस्य अपि घोषणायाः आवश्यकता वर्तते।"
सः अपि आक्रोशितवान्,बहुवर्षेभ्यः प्रथमवारं सः आस्ट्रेलियादेशे प्रवेशे सुरक्षाद्वारा एतावत्कालं यावत् व्यतीतवान् ।यदा रीतिरिवाजाः अन्ये प्रश्नाः पृष्टवन्तः तदा तस्य अपि दुर्भावः आसीत्, केवलं शिरः परिवर्त्य मौनम् अभवत् ।
अतः अन्तर्राष्ट्रीयछात्राणां अन्यत् किं लक्षणं किम् इति भवन्तः जानन्ति वा? धनिकः!
न, सीमाशुल्केन तस्य पेटीतः अनेकानि लिफाफानि खनितानि, येषु कुलम् ४३,८०० आस्ट्रेलिया-डॉलर्-रूप्यकाणां ६ नगदस्य ढेराः आसन् ।
परन्तु यतः नगदं पूर्वमेव घोषितम् आसीत्, तस्मात् तत् कुशलम् आसीत्, परन्तु अन्नस्य बृहत् परिमाणं पलायितुं न शक्यते स्म अन्ते अन्तर्राष्ट्रीयछात्रेण ४२० ऑस्ट्रेलिया-रूप्यकाणां दण्डः दातव्यः आसीत् ।
भवता उक्तं यत् भवतः पुटस्य अन्तः ४०,००० युआन् अधिकं पूर्वमेव अस्ति किं कतिपयानि बहिः आकृष्य ४०० युआन् दण्डं दातुं कठिनम् अस्ति?
कठिनम् अस्ति !
एतावत् कठिनम् आसीत् यत् अहं रोदिमि!
दण्डं श्रुत्वा अधुना एव एतावत् आक्रामकः अन्तर्राष्ट्रीयः छात्रः सहसा भग्नः अभवत्, न केवलं तत्, सः अपि गुञ्जितवान् ।"मम मातुः प्रतीक्षा कर्तव्या। मम मातरं अन्वेष्टुम् इच्छामि"!
एतत् निष्पन्नं यत् एतानि आस्ट्रेलिया-डॉलर-नगदानि अन्तर्राष्ट्रीय-छात्रस्य मातापितृणां आसन्, सः च तान् आस्ट्रेलिया-देशस्य बैंके निक्षेपार्थं वहति स्म अतः धनं स्पृशितुं तस्य मातुः शिरः न्यस्तस्य आवश्यकता वर्तते।
मया वक्तव्यं यत् एतादृशस्य प्रौढस्य कृते यदा किमपि भवति तदापि तस्य रोदनं कृत्वा स्वमातरं अन्वेष्टव्यं भवति यत् एतत् वृद्धं मुखं कुत्र स्थापयितुं शक्नोमि...
3
बहिः गच्छन् नियमानाम् अनुसरणं कुर्वन्तु, समस्यानां सम्मुखे मा भ्रमन्तु ।
यदा भवन्तः बहिः गच्छन्ति तदा अनावश्यकक्लेशं परिहरितुं विविधस्थानानां प्रवेशनीतीः पूर्वमेव अवश्यं अवगन्तुं अर्हन्ति ।
अधिकांशेषु देशेषु केचन विषयाः कठोररूपेण निषिद्धाः सन्ति, यथा बीजानि, केचन विचित्रभोजनानि, नवमांसम्, दुग्धजन्यपदार्थाः, पशुवनस्पतिजन्यपदार्थाः च एतानि वस्तूनि न केवलं स्थानीयपारिस्थितिकीपर्यावरणाय खतरान् जनयितुं शक्नुवन्ति, अपितु स्थानीयकायदानानां विनियमानाञ्च उल्लङ्घनं कर्तुं शक्नुवन्ति, यस्य परिणामेण दण्डः अथवा प्रवेशस्य अस्वीकारः अपि भवितुम् अर्हति अतः यात्रायाः पूर्वं प्रासंगिकविनियमानाम् अवगमनं अवश्यं कुर्वन्तु येन भवतः सामानस्य सुरक्षा सुनिश्चिता भवति ।
अवश्यं सर्वेषु सर्वदा अन्तरालाः भवन्ति, भवन्तः यदा कदा सामाने अवैधवस्तूनि आनयन्ति इति अवगम्यते । अस्मिन् समये सर्वोत्तमः उपायः अस्ति यत् रीतिरिवाजं प्रति स्पष्टतया व्याख्यातुं, स्वस्य भाग्यं स्वीकृत्य दण्डं दातुं, गोपनस्य वा बहानानां वा प्रयत्नेन किमपि विचित्रं चालनं न करणीयम् एतेन न केवलं समस्यायाः समाधानं न भविष्यति, अपितु विषयः अधिकं जटिलः भवितुम् अर्हति, प्रवेशयोग्यतां अपि प्रभावितं कर्तुं शक्नोति ।
निरीक्षणैः सह सहकार्यं करणं, नियमानुसारं निबन्धनं च प्रतिक्रियायाः सुरक्षिततमः उपायः अस्ति ।
रोदनं विवादं च समस्यायाः समाधानं कर्तुं न शक्नोति, जानुभ्यां न्यस्तेन दयां याचना अपि न शक्नोति ।
निश्चयेन,केचन मध्यमवयस्काः वृद्धाः मातापितरः प्रायः विदेशं न गच्छन्ति, तेषु बहवः स्वसन्ततिं द्रष्टुं विदेशं गच्छन्ति ।अहं मम गृहनगरात् किञ्चित् स्वादिष्टं भोजनं मम बालकान् आनेतुं इच्छामि, परन्तु चिन्तातः अहं यदृच्छया त्रुटिं करोमि इति अवगम्यते ।
अतः बालकाः अपि स्वमातृपितृभिः सह अधिकं संवादं कुर्वन्तु, अनावश्यकक्लेशं परिहरितुं किं किं स्वैः सह आनेतुं शक्नुवन्ति किं न शक्नुवन्ति इति पूर्वमेव कथयन्तु। केचन वस्तूनि केवलं सीमाशुल्कद्वारा चोरीकृत्य गन्तुं न शक्यन्ते यदा भवन्तः किमपि भाग्यं परित्यज्य नियमानाम् अनुपालनं कुर्वन्तु अन्यथा भवन्तः सर्वं मार्गं गत्वा धनराशिं जप्ताः भविष्यन्ति, दण्डः च भवति। प्रभावी। !