राष्ट्रदिवसस्य अवकाशकाले बीजिंगनगरे लोकप्रियाः विज्ञानक्रियाकलापाः
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग-विज्ञानकेन्द्रे बालकाः मर्दनस्य अनुभवे पूर्णतया मग्नाः आसन् । बीजिंग दैनिकस्य संवाददाता चेङ्ग गोङ्ग इत्यस्य चित्रम्
राष्ट्रदिवसस्य अवकाशकाले बीजिंगनगरस्य अनेके विज्ञानलोकप्रियीकरणस्थलेषु विज्ञानलोकप्रियीकरणक्रियाकलापानाम् एकां श्रृङ्खला आरब्धा, यया अनेकेषां नागरिकानां सहभागिता आकर्षिता
कालः (4th) ९ वादने टेम्पल् आफ् हेवन पार्कस्य लोकप्रियविज्ञानकाष्ठगृहे युवानां प्रेक्षकाणां समूहः आसीत् तेषां कृते भारव्यवस्थायाः माध्यमेन सर्कुलर माउण्ड् वेदीयाः निर्माणस्य अनुप्रयोगपरिणामानां अवलोकनं कृतम् तथा मापनं, प्राचीनपरिमाणमानकानां परिवर्तनेन परिचितः अभवत्, प्राचीनबाजरापद्धतेः मापनं कथं करणीयम् इति अनुभवं च कृतवान् । “अद्य अहं सिद्धान्तं श्रुत्वा अभ्यासं कृतवान्, बहु च लाभं प्राप्तवान्!”
राष्ट्रीयदिवसस्य अवकाशकाले बीजिंगविज्ञानकेन्द्रे बालकाः रोलरस्य उपयोगेन मसिं सावधानीपूर्वकं प्रयोजयन्ति स्म, ततः घर्षकेषु तण्डुलपत्रं सावधानीपूर्वकं आच्छादयन्ति स्म, ततः घर्षणपुटैः समानरूपेण निपीडयन्ति स्म "चाइना स्काई आई" "स्ट्रग्ल्" च कागदपत्रे इमेर्ज इत्यत्र प्रदर्शितौ आस्ताम् । प्राचीनघर्षणं अत्याधुनिकप्रौद्योगिक्या सह संयोजयित्वा बालकाः सर्वेषां अतीव रुचिः आसीत् । बीजिंगविज्ञानकेन्द्रस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् कालस्य बन्दीकरणपर्यन्तं राष्ट्रियदिवसस्य अवकाशकाले संग्रहालयेन प्राप्तानां पर्यटकानाम् संख्या गतवर्षस्य समानकालस्य तुलने २४३% वर्धिता अस्ति।
राष्ट्रीयदिवसस्य अवकाशस्य समये नगरस्य विभिन्नाः विज्ञान-प्रौद्योगिकी-स्थलानि विज्ञान-लोकप्रियीकरण-क्रियाकलापानाम् आरम्भं निरन्तरं कुर्वन्ति खाद्यपदार्थाः, विज्ञानं, स्वादिष्टता च", तथा "आभासीयवास्तविकतायाः अन्वेषणम्" इति ।