समाचारं

s14 स्विस दौरस्य तृतीयपरिक्रमस्य समूहीकरणं : lng dk विरुद्धं क्रीडति स्म, blg t1 इत्यस्य बराबरीम् अकरोत्

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ५ दिनाङ्के बीजिंग-समये, एस१४-वैश्विक-अन्तिम-क्रीडायाः स्विस-परिक्रमस्य द्वितीय-परिक्रमे, समूहस्य १-०-समूहस्य, समूहस्य ०-१-क्रीडायाः च समाप्तिः अभवत् । द्वितीयपरिक्रमे १६ दलाः समूहः २-०, समूहः १-१, समूहः ०-२ इति त्रयः समूहाः विभक्ताः । स्विस-परिक्रमस्य प्रथमद्वयपरिक्रमे प्राप्तफलानाम् आधारेण १६ दलाः त्रयः समूहाः विभक्ताः भविष्यन्ति ।

२-० समूहमेलनम्

जेन बनाम एचएलई

डीके बनाम एलएनजी

१-१ समूहमेलनम्

बीएलजी बनाम टी१

टीईएस बनाम एफएनसी

wbg बनाम g2

psg vs fly

०-२ समूह मैचअप

पीएनजी बनाम टीएल

एमडीके बनाम जीएएम

समूहः २-० तथा समूहः ०-२ bo3-सङ्घर्षस्य कृते पदोन्नति-निर्गमन-कोटान् निर्धारयिष्यति । समूहः १-१ bo1 इति क्रीडां निरन्तरं करिष्यति ।

अक्टोबर्-मासस्य ५ दिनाङ्के रात्रौ ८वादने समूहे २-० मध्ये bo3-क्रीडा भविष्यति, ततः विजेता s14-नकआउट्-पदे गमिष्यति ।