"new observation on made in china" इति मुक्तस्रोतस्य विकासक्षमतां पूर्णतया मुक्तं करोति
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मुक्तस्रोतः कृत्रिमबुद्धिः इत्यादीनां डिजिटलप्रौद्योगिकीनां नवीनतायाः पुनरावृत्तेः नेतृत्वं कुर्वन् अस्ति, अङ्कीय अर्थव्यवस्थायाः वास्तविक अर्थव्यवस्थायाः च गहनं एकीकरणं प्रवर्धयति, उदयमानानाम् उद्योगानां संवर्धनस्य महत्त्वपूर्णं साधनं भवति तथा च नूतन-उत्पादकता-विकासाय महत्त्वपूर्णः मार्गः भवति मुक्तस्रोतविकासस्य आधारं सुदृढं कर्तुं, मुक्तस्रोतप्रतिरूपस्य सक्रियरूपेण प्रचारं कर्तुं, मुक्तस्रोतशासनस्य स्तरं सुधारयितुम्, संसाधनानाम् साझेदारी कर्तुं, पारिस्थितिकीतन्त्रस्य निर्माणं कर्तुं, परिणामानां साझेदारी कर्तुं च आवश्यकम् अस्ति
सद्यः एव आयोजिते २०२४ तमे वर्षे मुक्तपरमाणुमुक्तस्रोतपारिस्थितिकीतन्त्रसम्मेलने उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य प्रभारी प्रासंगिकव्यक्तिः अवदत् यत् एतत् मुक्तस्रोतमूलसंरचनायाः निर्माणे त्वरिततां करिष्यति, मूलभूतादिषु प्रमुखक्षेत्रेषु मुक्तस्रोतसमुदायस्य निर्माणे समर्थनं करिष्यति सॉफ्टवेयर तथा औद्योगिक सॉफ्टवेयर, तथा औद्योगिकसंरचनानां अनुकूलनं उन्नयनं च सशक्तं कृत्वा प्रदातुं नूतन औद्योगिकीकरणस्य साकारीकरणाय नूतनानां उत्पादकशक्तीनां संवर्धनार्थं च सशक्तं समर्थनं प्रदातव्यम्।
अन्येषां बुद्धिसङ्ग्रहाय, तेषां सामर्थ्यात् शिक्षितुं, नवीनतायाः त्वरिततायै च मुक्तस्रोतः एकं प्रभावी साधनम् अस्ति । मुक्तस्रोतस्य अर्थः मुक्तस्रोतसङ्केतः अर्थात् प्रतिलिपिधर्मस्य अनुज्ञापत्रस्य अनुपालनस्य आधारेण कोऽपि सॉफ्टवेयरस्य स्रोतसङ्केतस्य उपयोगं, परिवर्तनं वा पुनर्वितरणं वा कर्तुं शक्नोति अभिनवपरिणामान् सूचनाज्ञानं च खुलेन साझां कृत्वा मुक्तस्रोतः वैश्विकबुद्धिं एकत्रयति, अभिनवसंसाधनानाम् मुक्तप्रवाहं कुशलविनियोगं च प्रवर्धयति, अनुसंधानविकासव्ययस्य समयस्य च न्यूनीकरणं करोति, सॉफ्टवेयर पुनरावर्तनीयं उन्नयनं च त्वरयति एण्ड्रॉयड्-प्रचालनतन्त्रस्य सफलता मुक्तस्रोतप्रतिरूपस्य शास्त्रीयं उदाहरणम् अस्ति ।
अङ्कीय-अर्थव्यवस्थायाः युगे मुक्तस्रोतस्य महत्त्वं दिने दिने वर्धमानं वर्तते । सम्प्रति विश्वे ९७% सॉफ्टवेयरविकासकाः ९९% उद्यमाः च मुक्तस्रोतसॉफ्टवेयरस्य उपयोगं कुर्वन्ति । मुक्तस्रोतः सॉफ्टवेयरक्षेत्रे आरब्धः, अङ्कीय अर्थव्यवस्थायुगे तीव्रगत्या वर्धितः, क्रमेण इलेक्ट्रॉनिकसूचनानिर्माणम् अन्येषु हार्डवेयरक्षेत्रेषु च विस्तारितः सम्प्रति मुक्तस्रोतः कृत्रिमबुद्धिः इत्यादीनां डिजिटलप्रौद्योगिकीनां नवीनतायाः पुनरावृत्तेः नेतृत्वं कुर्वन् अस्ति, अङ्कीय अर्थव्यवस्थायाः वास्तविक अर्थव्यवस्थायाः च गहनं एकीकरणं प्रवर्धयति, उदयमानानाम् उद्योगानां संवर्धनस्य महत्त्वपूर्णं साधनं भवति तथा च नूतन-उत्पादकता-विकासाय महत्त्वपूर्णः मार्गः भवति
चीनदेशः किमर्थं मुक्तस्रोतस्य विकासं कर्तुम् इच्छति ? अभ्यासेन सिद्धं जातं यत् मम देशस्य कृते प्रौद्योगिकीसञ्चयस्य, सफलताप्रगतेः च कृते मुक्तस्रोतः एकः लघुमार्गः अस्ति । मम देशस्य सॉफ्टवेयर-उद्योगः विलम्बेन आरब्धः, तथा च सॉफ्टवेयर-अपेक्षया हार्डवेयर-इत्यस्य उपरि बलं दत्तस्य घटना चिरकालात् अस्ति, यस्य परिणामेण ऑपरेटिंग्-प्रणाली, एकीकृत-सर्किट-डिजाइन-सॉफ्टवेयर-इत्यादीनां प्रमुख-मूलभूत-सॉफ्टवेयर-औद्योगिक-सॉफ्टवेयर-इत्यादीनां नियन्त्रणं अन्यैः भवति मुक्तस्रोतस्य आलिंगनात् परं मम देशः "दिग्गजानां स्कन्धेषु स्थित्वा", वैश्विकनवीनप्रौद्योगिकीनां एकीकरणेन, औद्योगिकसहकार्यस्य, संसाधनपुनर्गठनस्य च माध्यमेन च नूतनपीढीयाः प्रचालनप्रणालीषु, आँकडाधारेषु, कृत्रिमबुद्धिः इत्यादिषु क्षेत्रेषु द्रुतगत्या सफलतां प्राप्तवान् सम्प्रति प्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनचक्रस्य अवसरान् ग्रहीतुं मुक्तस्रोतः अद्यापि कुञ्जी अस्ति ।
चीनदेशः पूर्वमेव मुक्तस्रोते बृहत्देशः अस्ति । सम्प्रति मम देशे मुक्तस्रोतप्रतिभागिनां संख्या, वृद्धिदरश्च विश्वस्य सर्वाधिकेषु अन्यतमः अस्ति । मुक्तस्रोतस्य यूलरसमुदायस्य २०,००० तः अधिकाः योगदातारः ३५ लक्षाधिकाः उपयोक्तारः च सन्ति, ये विश्वस्य १५३ देशेभ्यः क्षेत्रेभ्यः च मूलभूतगणनासेवाः प्रदास्यन्ति मुक्तस्रोतस्य हाङ्गमेङ्गपरियोजनायाः निर्माणार्थं ३४० तः अधिकाः पारिस्थितिक-एककाः आकृष्टाः सन्ति, तथा च सुसज्जितयन्त्राणि ९० कोटिभ्यः अधिकाः सन्ति । तदतिरिक्तं, tencent, jd.com, bytedance इत्यादीनां सुपर-उपयोक्तृणां बहूनां संख्या न केवलं मुक्त-स्रोतस्य कृते बहवः अनुप्रयोग-परिदृश्यानि प्रदास्यन्ति, अपितु मुक्त-स्रोत-प्रौद्योगिकी-नवीनीकरणस्य प्रचारं निरन्तरं कुर्वन्ति
मुक्तस्रोतस्य विकासस्य कुञ्जी प्रमुखक्षेत्रेषु केन्द्रीकरणे एव अस्ति । चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमित्याः तृतीयपूर्णसत्रेण स्वीकृतः "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः यत् सुधारं अधिकं व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्धयितुं" इति श्रृङ्खला तथा आपूर्तिश्रृङ्खला, एकीकृतपरिपथानाम्, औद्योगिकमादरबोर्डानां, चिकित्सासाधनानाम् उन्नतिं सुदृढीकरणं च, प्रमुख औद्योगिकशृङ्खलानां कृते प्रणाल्याः तन्त्राणां च विकासं यथा उपकरणीकरणं, मूलभूतसॉफ्टवेयरं, औद्योगिकसॉफ्टवेयरं, उन्नतसामग्री च, तथा च सम्पूर्णशृङ्खलायां प्रौद्योगिकीसंशोधनं तथा परिणामानां अनुप्रयोगं प्रवर्धयति . अत्र यत् मूलभूतं सॉफ्टवेयरं औद्योगिकसॉफ्टवेयरं च बोधितं तत् मुक्तस्रोतसमुदायस्य निर्माणं त्वरितुं औद्योगिकपारिस्थितिकीविस्तारार्थं च प्रमुखक्षेत्राणि सन्ति तदतिरिक्तं कृत्रिमबुद्धिः, बुद्धिमान् चालनप्रचालनप्रणाली इत्यादीनां उदयमानप्रौद्योगिकीनां विकासप्रवृत्तीनां अनुपालनं अपि मुक्तस्रोतपरिणामानां औद्योगिकीकरणस्य त्वरिततायै प्रमुखा दिशा अस्ति
उद्योगपरिवर्तनं उन्नयनं च सशक्तीकरणं मुक्तस्रोतस्य उद्देश्यं तस्य विकासस्य च कुञ्जी अस्ति । विकासकाः स्वस्य अभिनवपरिणामान् मुक्ततया साझां कुर्वन्ति, योगदातारः च सूचनां ज्ञानं च योगदानं ददति, अन्ततः व्यावसायिकमूल्यं प्राप्तुं आशां कुर्वन्ति । केवलं मुक्तस्रोतसहकार्यव्यवस्थायां सुधारं कृत्वा, मुक्तस्रोतपरियोजनानां व्यावसायिकीकरणक्षमतां उत्तेजयित्वा, मुक्तस्रोतकम्पनीनां वित्तपोषणमार्गाणां विस्तारं कृत्वा, उच्चस्तरीयमुक्तस्रोतपरियोजनानां उच्चगुणवत्तायुक्तसॉफ्टवेयरउत्पादरूपेण सफलतया परिणमयित्वा सहस्रेषु उद्योगेषु फलं दत्त्वा च कर्तुं शक्यते वयं मुक्तस्रोत-उत्पादानाम् मूल्यं वर्धयामः अधिकान् विकासकान् च प्रेरयामः तालमेलं निर्मातुं मुक्तस्रोतेन सह सम्मिलिताः भवन्तु तथा च नवीनतायां सहकार्यं कुर्वन्तु।
सर्वे अग्निदारुसङ्गृहीताः ज्वालाः च उच्चाः आसन्। मुक्तस्रोतविकासस्य आधारं सुदृढं कृत्वा, मुक्तस्रोतप्रतिरूपस्य सक्रियरूपेण प्रचारः, मुक्तस्रोतशासनस्य स्तरस्य उन्नयनं, संसाधनसाझेदारी, पारिस्थितिकीतन्त्रस्य सहनिर्माणं, परिणामानां साझेदारी च मुक्तस्रोतस्य विकासक्षमतां पूर्णतया मुक्तं करिष्यति, तस्मिन् नूतनगतिम् अपि प्रविशति नवीन गुणवत्ता उत्पादकता। (लेखकः हुआङ्ग ज़िन् स्रोतः आर्थिक दैनिकः)
अधिकसूचनार्थं वा सहकार्यार्थं वा चीन आर्थिकजालस्य आधिकारिकं wechat (नाम: चीन आर्थिकजाल, id: ourcecn) अनुसरणं कुर्वन्तु
स्रोतः आर्थिक दैनिक
अधिकसामग्रीणां वा सहकार्यस्य वा कृते कृपया चीन आर्थिकसंजालस्य आधिकारिकं wechat खातेः अनुसरणं कुर्वन्तु (id: ourcecn)