2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अवकाशदिनेषु पर्वतानाम् भ्रमणं कुर्वतां पर्यटकानां संख्या वर्धिता, बीजिंग-युवा-दैनिक-पत्रिकायाः एकः संवाददाता बीजिंग-मेण्टौगौ-मण्डलस्य अग्नि-उद्धार-दलात् ज्ञातवान् यत् केवलं अक्टोबर्-मासस्य ३ दिनाङ्के मेन्टौगौ-जिल्ला-अग्निशामक-दलस्य कृते पर्वत-उद्धार-दलस्य द्वौ पर्वत-उद्धार-कॉलौ प्राप्तौ, सफलतया च ६ जनानां अनुरक्षणं कृतम् पर्वतस्य अधः ।
अक्टोबर्-मासस्य ३ दिनाङ्के ८:५२ वादने मेन्टौगौ-मण्डलस्य अग्नि-उद्धार-दलस्य झाइटाङ्ग-अग्निशामक-स्थानकं नगरपालिक-अग्निशामक-उद्धार-दलस्य ११९-कमाण्ड-केन्द्रात् प्रेषणं प्राप्तम् यत् मेन्टौगौ-मण्डलस्य यान्ची-नगरस्य माटाओ-ग्रामात् ९०० मीटर् वायव्यदिशि द्वौ जनाः सन्ति इति . प्रेषणं प्राप्त्वा झैटाङ्ग-अग्निशामक-स्थानकं शीघ्रमेव उद्धारार्थं घटनास्थलं प्रेषितम् ।
उद्धारकाः फसितानां जनानां सम्पर्कं कृत्वा ज्ञातवन्तः यत् अक्टोबर् २ दिनाङ्के प्रातः ९ वादने फसितौ जनाभ्यां बेशियाङ्गतः पर्वतस्य उपरि गत्वा पर्वतारोहण-एपीपी-इत्यत्र "व्यावसायिक-श्रेणीयाः" पर्वतारोहणमार्गं अनुसृत्य मूलतः तत् आरोहणस्य योजना आसीत् day ते अन्धकारात् पूर्वं माताओ ग्रामात् पर्वतात् अवतरन्ति स्म, परन्तु यतः प्रथमवारं अस्मिन् मार्गे आरोहणं कृतवन्तः, तस्मिन् दिने प्रायः १९:०० वादने तौ मार्गेण परिचितौ न आस्ताम् इदानीं फसन्ति स्म। ३ दिनाङ्के प्रातः ७ वादने तौ तस्मिन् बिन्दौ आगतवन्तौ यत्र ते प्रस्तरस्य धारायाम् फसितौ आस्ताम् सम्प्रति तेषां मोबाईल-फोनेषु बैटरी-शक्तिः ५०% एव अवशिष्टा, तथापि भोजनं न घातितम् तेषां वहितं जलं च मध्याह्नपर्यन्तं स्थातुं शक्नोति स्म, ते च तत्क्षणमेव पुलिसं साहाय्यार्थं आहूतवन्तः।
फसितैः व्यक्तिभिः वर्णितस्य स्थानस्य समन्वयसूचनायाश्च आधारेण उद्धारकाः नान्शियाङ्ग-ग्राण्ड-कैन्यन्-दृश्यक्षेत्रस्य अन्तः एकस्मात् खातात् अन्वेषणार्थं पर्वतस्य उपरि गन्तुं निश्चयं कृतवन्तः
११:४२ वादने उद्धारकाः पर्वतस्य शिखरं प्राप्तवन्तः, परन्तु ते अद्यापि फसितानां जनानां दूरे एव सन्ति इति ज्ञातवन्तः, अग्रे पर्वतस्य उपरि गन्तुं कोऽपि मार्गः नास्ति अतः उद्धारकाः पर्वतस्य अधः गत्वा पुनः योजनां कर्तुं निश्चयं कृतवन्तः अन्वेषणस्य मार्गः ।
पर्वतात् अधः गत्वा उद्धारकाः फसितस्य मार्गस्य पुनः परीक्षणं कृत्वा अन्यं वन्यपर्वतं अन्वेष्टुं निश्चितवन्तः । तदनन्तरं अग्नि-उद्धारकर्मचारिणः, नील-आकाश-उद्धार-दलस्य सदस्याः, मार्गदर्शकद्वयं च उद्धार-उपकरणं, भोजनं, जलं च पर्वतस्य उपरि अन्वेषणार्थं वहन्ति स्म मार्गे संकीर्णमार्गाणां, सघनकण्टकानां च कारणात् उद्धारकाः केवलं सघनवनानि खनितुं, वृक्षशाखाः गृहीत्वा, मार्गस्य अधिकांशखण्डेषु शिलाभित्तिषु पदानि स्थापयितुं शक्नुवन्ति स्म
१५:२३ वादने घण्टाद्वयाधिकं आरोहणं कृत्वा उद्धारकाः फसितयोः जनानां स्वरं पूर्वमेव श्रोतुं शक्नुवन्ति स्म, प्रायः १२० मीटर् दूरे तथापि परितः प्रस्तराः आसन् इति कारणतः उद्धारकाः तत्र गन्तुं अन्यं मार्गं एव अन्वेष्टुं शक्नुवन्ति स्म .फसितयोः व्यक्तियोः स्थानं ।
१५:३१ वादने उद्धारकर्मचारिणः फसितानां जनानां साक्षात्कारं कृतवन्तः । ततः उद्धारकाः स्वैः सह वहितं भोजनं जलं च फसितयोः व्यक्तियोः कृते पुनः पूरितवन्तः । अल्पविश्रामं कृत्वा उद्धारकर्मचारिणः १५:५१ वादने फसितौ जनौ पर्वतात् अधः अनुसृत्य गन्तुं आरब्धवन्तः । १६:५३ वादने उद्धारकाः सफलतया फसितौ जनौ पर्वतात् अधः अनुसृत्य स्थानीयसर्वकाराय समर्पितवन्तौ ।
झाइटाङ्ग-अग्निशामक-उद्धार-स्थानके पर्वत-उद्धारस्य समये लॉन्गक्वान्-अग्निशामक-स्थानकं अपि पर्वत-उद्धार-सचेतनाम् अवाप्तवान् लॉन्ग्क्वान् अग्निबाह्यस्थानकस्य उद्धारकाः प्रेषणं प्राप्य उद्धारसाधनं, आपत्कालीनभोजनं, अन्यसामग्री च गृहीत्वा घटनास्थले त्वरितम् आगतवन्तः।
१७:२९ वादने अग्नि-उद्धारकर्मचारिणः मियाओफेङ्गशान्-नगरस्य ताओहुआक्सी-दृश्यक्षेत्रे आगताः, पुलिस-अधिकारिणः अपि उद्धार-योजनायाः विषये चर्चां कृत्वा उद्धार-कर्मचारिणः पुलिस-सहितं संयुक्त-उद्धार-कार्यं आरभ्य पर्वतस्य उपरि गतवन्तः मार्गे केचन मार्गाः दीर्घकालं यावत् अप्रयाताः आसन्, मोबाईल-फोने मार्गात् किञ्चित् भिन्नाः च आसन्, येन अन्वेषणकार्यं किञ्चित् कष्टं जातम्
एकघण्टायाः अधिकं अन्वेषणानन्तरं, प्रायः १८:४१ वादने, उद्धारकर्मचारिणः अन्ततः आह्वानकर्त्रेण सह मिलित्वा चतुर्णां जनान् सुरक्षिततरं क्षेत्रे स्थानान्तरितवन्तः , अहं वास्तवतः गन्तुं न साहसं करोमि,” इति सः पुरुषः अवदत्
किञ्चित्कालं विश्रामं कृत्वा उद्धारकाः फसितान् जनान् पर्वतात् अधः अनुसृत्य गन्तुं आरब्धवन्तः । यदा वयं पर्वतस्य अधः गतवन्तः तदा अन्धकारः भवति स्म यदा वयं मार्गे एकं हंसम् अतिक्रान्तवन्तः तदा पर्वतीयक्षेत्रे संकेतस्य कारणेन अस्माकं मोबाईल-फोने जीपीएस-इत्येतत् व्यभिचारितम् आसीत् तदतिरिक्तं आकाशः अन्धकारमयः अभवत् स्पष्टतया पुनरागमनमार्गस्य परिचयं कुर्वन्तु, अतः वयं अन्यमार्गं गृहीतवन्तः आविष्कृत्य मार्गः भ्रष्टः जातः ततः परं वयं याङ्गशानपर्वतस्य कियिन् मन्दिरस्य मुख्यभवनस्य दक्षिणतः पर्वतस्य अधः गन्तुं निश्चयं कृतवन्तः।
२०:३६ वादने उद्धारकाः चतुर्णां जनानां पर्वतात् अधः सुरक्षितरूपेण अनुसृत्य पुलिसाय समर्पितवन्तः, उद्धारकार्यं सम्पन्नं च । "बहु धन्यवादः। अहं प्रायः मियाओफेङ्गपर्वतस्य समीपे मार्गं गच्छामि। अस्मिन् समये अहं प्रायः नष्टः अभवम् इति अहं न अपेक्षितवान्।"
मेन्टौगौ अग्निसंरक्षणं भवतः क्षमतानुसारं पर्वतानाम् आरोहणं कर्तुं स्मरणं करोति। वन्यपर्वतान् न आरुह्य नियमितमार्गान् गृहीत्वा अन्धकारात् पूर्वं समये अवतरन्तु ।
पाठ/बीजिंग युवा दैनिक संवाददाता वांग तियानकी