समाचारं

श्वः सायं बीजिंगनगरे "xingyue fairytale" इति मञ्चनं भविष्यति! श्वः परदिने वर्षा शीतला भविष्यति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-मौसम-वेधशाला ४ अक्टोबर्-दिनाङ्के १४:०० वादने घोषितवती यत् अद्य अपराह्णे दक्षिणदिशि वायुः द्वितीयस्तरः अथवा तृतीयस्तरः भविष्यति, अधिकतमं तापमानं च रात्रौ २२°c, आंशिकरूपेण मेघयुक्तः भविष्यति हल्के नीहारः, यत्र दक्षिणतः उत्तरपर्यन्तं वायुः स्तरः १ अथवा स्तरः २ भवति, तथा च न्यूनतमं तापमानं १०°c भवति । मुख्यतया अपराह्णे सूर्य्यः भविष्यति तथा च रात्रौ लघुः नीहारः भविष्यति तथा च यात्रायां यातायातस्य सुरक्षायाः विषये ध्यानं दत्तव्यम्। प्रातः सायं च तापमानं न्यूनं भवति अतः अधिकानि वस्त्राणि धारयन्तु येन शीतस्य ग्रहणं न भवति ।

वायुमण्डलस्य प्रसारस्य स्थितिः रात्रौ क्षीणतां प्रारभत, अधिकांशक्षेत्रेषु न्यूनतमदृश्यता ३ तः ५ किलोमीटर् यावत्, केषुचित् क्षेत्रेषु १ किलोमीटर् यावत् च भविष्यति इति अपेक्षा अस्तिये मित्राणि विलम्बेन गृहं प्रत्यागच्छन्ति ते यातायातसुरक्षायाः विषये ध्यानं दद्युः चालकाः मित्राणि च मन्दं चालनं कुर्वन्तु तथा च पदयात्रिकाणां, अमोटरयुक्तानां वाहनानां च परिहाराय ध्यानं दातव्यम्।

आगामिदिनद्वये क्रमेण मेघावरणं वर्धते, लघुवृष्टिः अपि भविष्यति ।अपेक्षा अस्ति यत् मुख्यतया पश्चिमस्य उत्तरभागे अक्टोबर्-मासस्य ५ दिनाङ्के रात्रौ वर्षा भविष्यति, तथा च ६ दिनाङ्के क्रमेण समग्रनगरं यावत् प्रसृता भविष्यतिएतेन प्रभावितः ६ दिनाङ्के अधिकतमं तापमानं किञ्चित् न्यूनीकृतम्, तथा च १९°c इति अपेक्षा अस्ति, तथा च शीतलतायाः भावः अधिकं स्पष्टः भविष्यति यदि भवतां बहिः गन्तुं योजना अस्ति तर्हि कृपया वर्षासामग्रीम् आनयन्तु, वस्त्रस्य स्तरं च योजयन्तु।

अत्यन्तं सुन्दरं "xingyue fairy tale" प्रकटितुं प्रवृत्ता अस्ति

अक्टोबर्-मासस्य ५, ६ दिनाङ्केषु सायंकाले चीनीयजनतायाः कृते "तारकचन्द्रयोः परिकथा" इति उज्ज्वलतारकशुक्रस्य अर्धचन्द्रस्य च साक्षिणः भवितुं अवसरः भविष्यतियावत्कालं यावत् मौसमः सुष्ठु भवति तावत् दक्षिणपश्चिमे निम्नगगनस्य ताराप्रकाशः चन्द्रप्रकाशः च परस्परं संलग्नाः भविष्यन्ति, येन आकाशस्य सौन्दर्यं प्रतिबिम्बितं भविष्यति, क्षितिजे सुन्दरं परिदृश्यं च भविष्यति

एषः चन्द्रस्य सह गच्छति शुक्रः, यः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ५ दिनाङ्के तियानजिन्-नगरस्य जिङ्घाई-नगरस्य तुआन्बो-सरोवरे गृहीतः । (चित्रं याङ्ग जिंगस्य)

चीनी खगोलशास्त्रसङ्घस्य सदस्यः तियानजिन् खगोलविज्ञानसङ्घस्य निदेशकः च याङ्ग जिंग् इत्यनेन उक्तं यत् "आकाशसर्वक्षण"प्रक्रियायाः समये चन्द्रः प्रायः ग्रहणस्य समीपे ग्रहान्, केचन उज्ज्वलतारकान् च गच्छति, येन ग्रहणस्य समीपे उज्ज्वलतारकाणां घटना भवति शशांक। चन्द्रेण सह उज्ज्वलतारकैः सह अनेकानाम् आकाशीयघटनानां मध्ये चन्द्रेण सह शुक्रस्य उच्चतमं स्वरूपं भवति, अतः अयं सुन्दरतमः "तारक-चन्द्र-परीकथा" इति अपि ज्ञायते

एषः चन्द्रपञ्चाङ्गस्य तृतीयदिने अर्धचन्द्रः अस्ति, यः २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ५ दिनाङ्के बीजिंग-नगरस्य फेङ्ग्ताइ-नगरे गृहीतः । (तारायुक्तस्य आकाशस्य छायाचित्रकारस्य वाङ्ग जुन्फेङ्गस्य छायाचित्रम्)

अधुना शुक्रः सायंकाले आकाशं प्रति प्रत्यागतवती अस्ति, तस्याः प्रतिमासं अर्धचन्द्रस्य सह गन्तुं अवसरः अस्ति, अयं मासः अपवादः नास्ति ।५, ६ च सायंकाले शुक्रात् अदूरे चन्द्रः आसीत् ।५ तमः चन्द्रपञ्चाङ्गस्य तृतीयः दिवसः, सूर्यास्तस्य अनन्तरं शुक्रस्य अधः दक्षिणभागे चन्द्रः चन्द्रस्य चतुर्थः दिवसः, शुक्रस्य वामभागे चन्द्रः भवति ।

"अस्मिन् मासे शुक्रस्य ऊर्ध्वता वर्धिता अस्ति। सूर्यास्तसमये सेप्टेम्बरमासस्य आरम्भे ११ अंशतः प्रायः १३ अंशपर्यन्तं शनैः शनैः वर्धितः, तस्य कान्तिः च प्रायः -३.९ आसीत् । ५, ६ दिनाङ्के चन्द्रस्य चरणः अतीव कृशः आसीत् । अर्धचन्द्रः चन्द्रः उज्ज्वलः अस्ति, परन्तु सूर्यास्तस्य अनन्तरं क्षितिजं किञ्चित् न्यूनं भवति ।अवलोकनीयः समयः प्रायः ३० निमेषाः भवति ।इच्छुकजनसदस्याः सूर्यास्तस्य अनन्तरं आरभ्य प्रहरणं कुर्वन्तु इति सल्लाहः दत्तः अस्ति। ये मित्राणि छायाचित्रणं रोचन्ते ते ताराणां चन्द्रस्य च सुन्दराणि चित्राणि ग्रहीतुं प्रयतन्ते । "याङ्ग जिंग स्मरणं कृतवान्।"

स्रोतः - मौसमविज्ञानीय बीजिंग, सिन्हुआ दृष्टिकोण

प्रतिवेदन/प्रतिक्रिया