समाचारं

उच्चमूल्यानि अनुसृत्य क्रेतुं न साहसं कुर्वन्ति ? आवाम् उच्चगुणवत्तायुक्तानां stagflation स्टॉकानां एतां सूचीं प्राप्नुवन्तु!

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सेप्टेम्बर् दिनाङ्कात् आरभ्य ए-शेयर-विपण्यं अत्यन्तं वृषभ-प्रदर्शनं कुर्वन् अस्ति । शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कं उदाहरणरूपेण गृहीत्वा १८ सितम्बर्-दिनाङ्के न्यूनतमं बिन्दुः २६८९.९० अंकाः, ३० सितम्बर्-दिनाङ्के समापनमूल्यं च ३३३६.५० बिन्दुः आसीत्

तीव्रवृद्धेः अनन्तरं तकनीकीदृष्ट्या सूचकाङ्कस्य अधिकांशव्यक्तिगतस्य च स्टॉकस्य अतिवृद्धेः लक्षणं भवति, अतः अल्पकालीनरूपेण "उच्चतरं अनुसरणं" कर्तुं केचन जोखिमाः भवितुम् अर्हन्ति

अतः, किं अद्यापि केचन स्टॉक्स् सन्ति येषां मौलिकताः तुल्यकालिकरूपेण प्रबलाः सन्ति, स्टॉकमूल्यानि च स्थगितानि सन्ति?

फ्लश ifind दर्शयति यत् 18 सितम्बरतः 30 सितम्बरपर्यन्तं एसटीक्षेत्रं बहिष्कृत्य 803 स्टॉक्स् आसन् येषां 30 सितम्बर् दिनाङ्के समापनमूल्यं 18 सितम्बरदिनाङ्कस्य न्यूनतममूल्यात् 24.04% तः न्यूनं वर्धितम्। एतेषां ८०३ स्टॉकानां नाम stagflation stocks इति वक्तुं शक्यते ।

एतेषु स्थगितेषु स्टॉकेषु के स्टॉक्स् ध्यानयोग्याः सन्ति ? वयं प्रथमं नकारात्मकं p/e अनुपातं, 20 गुणाधिकं p/e अनुपातं (ttm), 0 तः न्यूनं p/b अनुपातं, 1 गुणाधिकं p/b अनुपातं च युक्तानि स्टॉक्स् समाप्तं कुर्मः, ततः बाजारमूल्याधारितं विश्लेषयामः, कार्यप्रदर्शनम् अन्ये च दत्तांशाः।

बृहत् मार्केट् कैपिटलाइजेशन स्थगित स्टॉक्स् बैंकक्षेत्रे केन्द्रीकृताः सन्ति

▲दत्तांशस्रोतः: flush ifind, संवाददाताभिः संकलितः

अस्मिन् वर्षे बैंक-समूहस्य समग्रं प्रदर्शनं अतीव प्रबलं जातम्, अनेकेषां व्यक्तिगत-समूहानां स्टॉक-मूल्यानि च नूतन-उच्चतां प्राप्तवन्तः एव अगस्तमासस्य अन्ते आरभ्य बैंक-स्टॉक-द्वारा प्रतिनिधित्वं कृत्वा उच्च-लाभांश-सम्पत्तयः समायोजितुं आरब्धाः । २०२४ तमस्य वर्षस्य प्रथमार्धे नगरस्य वाणिज्यिकबैङ्कान् विहाय अधिकांशबैङ्क-समूहानां प्रदर्शने किञ्चित् न्यूनता अभवत् अतः मूल्यवृद्धेः अस्मिन् दौरस्य कालखण्डे बैंकक्षेत्रस्य तुल्यकालिकं दुर्बलत्वं युक्तम् ।

बैंकक्षेत्रं बहिष्कृत्य १० अरब युआन् इत्यस्मात् अधिकं विपण्यमूल्यं विद्यमानानाम् स्टॉक्-मध्ये १२ स्टॉक्स् सन्ति ये मूल्याङ्कन-आवश्यकताम् पूरयन्ति, ये मुख्यतया जहाज-बन्दरगाह-वाहन-भागयोः उद्योगयोः वितरिताः सन्ति तेषु १० गुणाधिकं मूल्य-उपार्जन-अनुपात (ttm) (ttm) युक्ताः ४ स्टॉक्स् सन्ति, यथा हुआयु ऑटोमोबाइल, शान्क्सी कन्स्ट्रक्शन कम्पनी लिमिटेड, ट्रायङ्गल् टायर, जियांग्सु कैथे च तदतिरिक्तं गुओटाई जुनान् निलम्बितः अस्ति ।

▲दत्तांशस्रोतः: flush ifind, संवाददाताभिः संकलितः

स्थगितप्रदर्शनवृद्ध्या सह स्टॉक्स् बन्दरगाहक्षेत्रे केन्द्रीकृताः सन्ति

▲दत्तांशस्रोतः: flush ifind, संवाददाताभिः संकलितः

अन्ते वयं प्रदर्शनं संयोजयित्वा पुनः क्रमेण व्यवस्थितवन्तः ये मूल्याङ्कन-आवश्यकताम् पूरयन्ति (अर्थात् मूल्य-उपार्जन-अनुपातः ० तः २० गुणानां मध्ये भवति, मूल्य-पुस्तक-अनुपातः च ० मध्ये भवति तथा १ गुणा), २०२४ तमस्य वर्षस्य प्रथमार्धे परिचालन-आयः शुद्धलाभश्च द्वौ अपि सकारात्मकवृद्धिं निर्वाहयन्तः २३ स्टॉकाः सन्ति, तथा च बैंक-स्टॉकं बहिष्कृत्य ११ स्टॉक्स् सन्ति, यथा अधोलिखिते सारणीयां दर्शितम् अस्ति उद्योगवितरणस्य दृष्ट्या मुख्यतया बन्दरगाहक्षेत्रे, राजमार्गक्षेत्रे, वाहनभागक्षेत्रे च केन्द्रितम् अस्ति । शुद्धलाभस्य वृद्धिदरेण न्याय्यं चेत् ३०% अधिकवृद्धिदरयुक्ताः त्रयः स्टॉकाः सन्ति, यथा वोस्गेस्, फुचुन् पर्यावरणसंरक्षणं, चीनव्यापारिणः शेकोउ च

▲दत्तांशस्रोतः: flush ifind, संवाददाताभिः संकलितः

पुनश्च: सूचीं प्राप्तुं पदानि निम्नलिखितरूपेण सन्ति।

(अस्य लेखस्य सामग्री केवलं सन्दर्भार्थम् अस्ति, निवेशस्य आधाररूपेण न कार्यं करोति। कृपया स्वस्य जोखिमेन विपण्यां प्रविशन्तु)

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया