समाचारं

इराणस्य विदेशमन्त्री लेबनानदेशस्य परिचर्याकर्ता प्रधानमन्त्रिणा सह मिलितुं बेरूतनगरं प्रति उड्डीय गच्छति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:13
अक्टोबर्-मासस्य ४ दिनाङ्के स्थानीयसमये इराणस्य विदेशमन्त्री अरघ्ची लेबनानस्य राजधानी बेरूट्-नगरम् आगतः ।
इराणस्य विदेशमन्त्रालयस्य प्रवक्ता बेकाई इत्यनेन सामाजिकमाध्यमेषु प्रकाशितं यत् अरघची इत्यस्य नेतृत्वे प्रतिनिधिमण्डले ईरानीसंसदस्य सदस्यद्वयं ईरानी रेड क्रिसेण्ट् सोसायटी इत्यस्य अध्यक्षः च सन्ति। ते लेबनानसर्वकारस्य वरिष्ठाधिकारिभिः सह मिलिष्यन्ति। तस्मिन् एव काले इरान्-देशः स्वस्य मानवीयसहायतायाः भागरूपेण लेबनानदेशाय १० टन अन्नं औषधं च प्रदत्तवान् ।
बेकाई इत्यनेन उक्तं यत्, "ईरानः वीर-लेबनान-जनानाम् दृढतया समर्थनं करोति, तथा च सम्पूर्णेन प्रदेशेन लेबनान-देशस्य समक्षं स्थापितानां समस्यानां गम्भीरताम्, क्षेत्रे जनानां भविष्ये तस्य प्रभावः च ज्ञातव्यः।
समाचारानुसारं अरघ्ची लेबनानस्य परिचर्याकर्ता प्रधानमन्त्री मिकाटी इत्यनेन सह मिलति, अनन्तरं लेबनानदेशस्य राष्ट्रियसभायाः अध्यक्षेन नबी बेरी इत्यनेन सह च मिलति।
चतुर्थे स्थानीयसमये प्रातःकाले इजरायलसैन्यस्य अरबीभाषायाः प्रवक्ता अविचाई अद्रे इत्यनेन सामाजिकमाध्यमेन सन्देशः प्रकाशितः यत् दक्षिणलेबनानदेशस्य ३० अधिकनगरेषु निवासिनः अवलीनद्याः उत्तरदिशि तत्क्षणमेव निष्कासयितुं प्रवृत्ताः। सः चेतवति स्म यत्, "यः कोऽपि हिजबुल-सदस्यानां, सुविधानां च समीपे अस्ति, सः जीवनस्य संकटे भविष्यति, सैन्य-आवश्यकतानां कृते हिजबुल-सङ्घस्य यत्किमपि गृहं प्रयुक्तं तत् लक्ष्यं भविष्यति, अस्य अर्थः अस्ति यत् इजरायल-सेना शीघ्रमेव तेषु क्षेत्रेषु आक्रमणं करिष्यति यत्र एतानि नगराणि सन्ति .
अवली नदी पूर्वपश्चिमं प्रवहति, लेबनान-इजरायल-सीमातः प्रायः ६० किलोमीटर् दूरे अस्ति । अधुना इजरायलसैन्यस्य तथाकथितेन "निवृत्तिसूचना" आच्छादितः क्षेत्रः २००६ तमे वर्षे लेबनान-इजरायल-सङ्घर्षस्य प्रारम्भानन्तरं संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद्द्वारा निर्धारितस्य बफरक्षेत्रस्य अपेक्षया लेबनानस्य अन्तःभागस्य गभीरतरं गच्छति
सम्पादकः लियू किङ्ग्यांग
सम्पादकः शेन् पेइलन्
प्रतिवेदन/प्रतिक्रिया