समाचारं

चागोस् द्वीपानां सार्वभौमत्वं सशर्तरूपेण समर्पयितुं आङ्ग्लानां योजना का अस्ति ?

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ३ दिनाङ्के स्थानीयसमये यूनाइटेड् किङ्ग्डम्-मॉरिशस्-देशयोः सर्वकारयोः संयुक्तवक्तव्यं प्रकाशितम् यत् यूनाइटेड् किङ्ग्डम्-देशः चागोस्-द्वीपेषु संप्रभुतां मॉरिशस्-देशाय स्थानान्तरयितुं सहमतः इति
वक्तव्ये उक्तं यत् मॉरिशस् इदानीं शक्नोतिडिएगो गार्शिया इत्यस्मात् परम्चागोस् द्वीपसमूहस्य अन्येषु द्वीपेषु पुनर्वासकार्यक्रमाः क्रियन्ते ।
चागोस् द्वीपानां सार्वभौमत्वं मॉरिशसदेशाय स्थानान्तरयितुं यूके-देशस्य सम्झौतेः विषयेबीजिंगविदेशाध्ययनविश्वविद्यालयस्य क्षेत्रीयवैश्विकशासनस्य उन्नताध्ययनसंस्थायाः प्राध्यापकः कुई हाङ्गःसीसीटीवी ग्लोबल इन्फॉर्मेशन ब्रॉडकास्टिंग् इत्यस्य संवाददात्रेण सह साक्षात्कारे जियान जै इत्यनेन उक्तं यत् अन्तर्राष्ट्रीयसमुदायस्य सामान्यदबावः, ब्रिटिशलेबरपार्टीसर्वकारेण नीतिसमायोजनस्य विचाराः इत्यादीनां कारकानाम् कारणेन एतत् अभवत्।
यूके-देशेन चिरकालात् विलम्बस्य, वञ्चनस्य च रणनीतिः स्वीकृता अस्ति ।परन्तु अन्तिमेषु वर्षेषु अस्मिन् विषये अन्तर्राष्ट्रीयदबावः वर्धितः अस्ति ।संयुक्तराष्ट्रसङ्घस्य महासभायाः मतदानेन बहुसंख्यकदेशाः यूके-देशं चागोस्-द्वीपान् यथाशीघ्रं मॉरिशस्-देशं प्रति प्रत्यागन्तुं आह्वयन्ति स्म
कन्जर्वटिव-सर्वकारस्य समये ब्रिटिश-सर्वकारस्य अन्तः चागोस्-द्वीपं मॉरिशस्-देशं प्रति प्रत्यागन्तुं, अर्थात् डिएगो गार्शिया-नगरस्य सैन्यकेन्द्रस्य नियन्त्रणस्य विनिमयरूपेण सार्वभौमत्वं प्रत्यागन्तुं योजना आसीत्परन्तु कन्जर्वटिव-सर्वकारस्य रक्षाविभागेन तस्य विरोधः कृतः ।
कुई होंगजियान् : १."अतः यूके-मॉरिशस-देशयोः मध्ये कृतः सम्झौता एकतः अन्तर्राष्ट्रीयसमुदायस्य विशालदबावस्य सम्मुखे स्वस्य प्रतिबिम्बं सुधारयितुम् इशारो अस्ति, अपरतः च लेबर-सर्वकारेण कृतः इशारो अपि अस्ति यत् कन्जर्वटिव-सर्वकारस्य विदेशनीत्याः विच्छेदं कुर्वन्तु।"
द्वयोः पक्षयोः संयुक्तवक्तव्यस्य अनुसारं यूनाइटेड् किङ्ग्डम् आगामिषु ९९ वर्षेषु चागोस् द्वीपसमूहस्य बृहत्तमस्य द्वीपस्य डिएगो गार्शिया इत्यस्य उपरि सार्वभौमत्वं निरन्तरं प्रयोक्ष्यति।
अमेरिकीराष्ट्रपतिः जो बाइडेन् इत्यनेन अस्य सौदास्य स्वागतं कृत्वा उक्तं यत् एतेन हिन्दमहासागरे सामरिकदृष्ट्या महत्त्वपूर्णः डिएगो गार्शिया वायुसेनास्थानकं आगामिशताब्द्यां प्रभावीरूपेण कार्यं कर्तुं सुनिश्चितं भविष्यति।
कुई होङ्गजियान् इत्यस्य मतं यत् अस्मिन् समये प्राप्तस्य सम्झौतेः मूलं सैन्यअड्डानां नियन्त्रणार्थं सार्वभौमत्वस्य आदानप्रदानम् अस्ति अस्य पृष्ठतः ब्रिटेन-अमेरिका-देशयोः तथाकथितस्य "क्षेत्रीयहितस्य" रक्षणार्थं गणना अस्ति
कुई होंगजियान् : १."चागोस् द्वीपाः भौगोलिकदृष्ट्या महत्त्वपूर्णाः सन्ति तथा च अमेरिकादेशस्य तथाकथितक्षेत्रीयरणनीत्याः संयुक्तराज्यस्य नीतयः च महत्त्वपूर्णां भूमिकां निर्वहन्ति। ब्रिटिशसर्वकारस्य पूर्वनिर्णयेषु अपि अमेरिकादेशेन बहुधा हस्तक्षेपः, दबावः च आसीत्। द सम्झौतेः अपि प्रतिबिम्बयति यत् अमेरिका-देशः, यूनाइटेड् किङ्ग्डम्-देशः च डिएगो गार्शिया-द्वीपे सैन्य-अड्डस्य नियन्त्रणं निरन्तरं कर्तुं यत् महत्त्वं ददति, भविष्ये एशिया-प्रशांत-कार्येषु अग्रे हस्तक्षेपस्य महत्त्वपूर्णं आधारं इति दृष्ट्वा” इति
सामग्री स्रोत丨वैश्विक सूचना प्रसारण "live world"
संवाददाता丨चेन लिंकोंग, चेन मेंग, झांग हान
सम्पादक丨झू वानलिंग
हस्ताक्षर समीक्षा丨ली पेङ्ग तथा ज़ौ हाओयु
प्रतिवेदन/प्रतिक्रिया