समाचारं

ते सर्वे सञ्चिकाः निष्कासयितुं कुशलाः सन्ति, केवलं "safety in and out" इति स्पष्टं संकुलं जातम्

2024-10-04

한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina

निर्माता वान युहानः "सुरक्षा" इत्यस्य "भूतदृश्यं" "आकाश-उच्चं टिकटमूल्यं" च प्रकाशयति: सा अशक्ततां अनुभवति

कला/ ९.स्कारलेट् इति

अहं वदन् आरभ्यामि यत् "सुरक्षा" इति चलच्चित्रं राष्ट्रियदिवसस्य ऋतुकाले द्रष्टुं सर्वोत्तमम् अस्ति।

परन्तु यत् चलच्चित्रं मया सर्वोत्तमम् इति मन्यते, तत् किमर्थं राष्ट्रियदिवसस्य तृतीयदिने निवृत्तं भविष्यति इति घोषितम्?


१ पङ्क्तिः चलचित्रेषु न्यूनः

सत्यं वक्तुं शक्यते यत् "सुरक्षा" इत्यस्य प्रदर्शनस्य दरः पूर्वमेव अतीव न्यूनः अस्ति । अहं टिकटक्रयणसॉफ्टवेयर् इत्यत्र बहुकालं यावत् अन्वेषणं कृतवान् ततः पूर्वं दिवसे तत् द्रष्टुं शक्नोमि इति स्थानं प्राप्तवान्। यदि मया पूर्वमेव एतत् चलच्चित्रं द्रष्टुं निर्णयः न कृतः स्यात्। अहं केवलं त्यक्त्वा अत्यन्तं निर्धारितं चलच्चित्रं पश्यामि "७४९ क्रीडाः》。

बक्स् आफिसस्य चलच्चित्रस्य कार्यक्रमेन सह बहु सम्बन्धः अस्ति ।

येषां दर्शकानां मेरुदण्डः नास्ति तथा च केवलं परिवाररूपेण चलचित्रं द्रष्टुम् इच्छन्ति, तेषां कृते यत् वस्तुतः निर्धारयति यत् ते किं चलच्चित्रं पश्यन्ति तत् चलच्चित्रस्य समयसूची ।

संयोगेन सः समयः आसीत् यदा सर्वे चलचित्रं द्रष्टुं पर्याप्तं खादितवन्तः पिबन्ति स्म, अतः ते यत् किमपि उपलब्धं तत् क्लिक् कृत्वा तत् पश्यन्ति स्म ।

अस्मिन् क्षणे " .सुरक्षितः प्रवेशः निर्गमः च》रक्तक्षयः।


२ बक्स् आफिस अन्तरम्

कतिपयदिनानि यावत् प्रसारितस्य अन्तर्जालमाध्यमेन ताडितस्य "७४९ ब्यूरो" इत्यस्य मूल्यं "इन् एण्ड् आउट्" इत्यस्य बक्स् आफिस कियत् अस्ति?

१७ मिलियन !

एतत् परिणामं खलु किञ्चित् लज्जाजनकं मया कार्यक्रमं रद्दं कृत्वा पुनः आगन्तुं भवति, अन्यं लाभं कर्तुं चिन्तयन्, किम्?


3. विषयः समग्रपरिवारस्य प्रियः नास्ति।

"इन् एण्ड् आउट्" किमर्थम् बक्स् आफिस-मध्ये एतावत् दरिद्रम् अस्ति ?

अतीव महत्त्वपूर्णं कारणं चलचित्रस्य विषयः अस्ति ।

राष्ट्रीयदिवसस्य अवकाशः वसन्तमहोत्सवस्य अनन्तरं द्वितीयः पारिवारिकः कार्निवलसमयः अस्ति अस्माकं सम्पूर्णं परिवारं हर्षेण विनोदं कर्तुं सिनेमागृहं गच्छति वा। किन्तु त्वम् अद्यापि म्रियमाणः इच्छसि?

भवन्तः इच्छन्ति यत् चलचित्रदर्शकाः किं चिन्तयन्तु?

एतादृशं चलच्चित्रं द्रष्टुं एषः स्तरः उपयुक्तः नास्ति ।

अतः विषयचयनस्य दृष्ट्या "749 games" इत्यस्मै पूर्वमेव बहु हानिः अभवत् ।

प्रथमदिने ये जनाः तत् न जानन्ति स्म ते “७४९ गेम्स्” इत्येतत् द्रष्टुम् इच्छन्ति स्म, राक्षसैः सह युद्धं कर्तुम् इच्छन्ति स्म ।

यदा भवन्तः बहिः आगच्छन्ति तदा भेदं ज्ञातुं अन्यत् अस्ति न्यूनातिन्यूनं दर्शकानां प्रथमतरङ्गः तस्मिन् मूर्खः आसीत्।

परन्तु "safety in and out" इति विषयस्य कारणेन केवलं प्रेक्षकाणां विकल्पेभ्यः बहिष्कृतम् अस्ति ।

एतत् एव महत्त्वपूर्णं कारणम् अस्ति ।

अतः। अत्र समस्या आगच्छति।

तस्य निवृत्तेः अनन्तरं कदा अपलोड् भविष्यति ?

इदं द्विगुण नवममहोत्सवम् अस्ति।

अथवा किङ्ग्मिङ्ग् महोत्सवः, ड्रैगनबोट् महोत्सवः च ।

ग्रीष्मकालीनावकाशः वस्तुतः सम्भवः नास्ति।

वसन्तमहोत्सवस्य विमोचनविषये मम कृते मा उल्लेखयतु, कोऽपि न पश्यति।

वस्तुतः एतेन ज्ञायते यत् चलचित्रस्य विषयः, प्रदर्शनस्य समयः च एकत्र विचारणीयः ।

तदा कश्चन अवश्यं पृच्छति यत् "स्वयंसेना" अपि जनाः मृताः सन्ति।

समस्या अस्ति यत् स्वयंसेवकाः उच्चैः मनोबलेन युद्धं कुर्वन्ति च।

युद्धविषयेषु पुरुषाणां स्वाभाविकः सापेक्षता भवति ।

एतत् भूकम्पात् भिन्नम् अस्ति ।

उपसंहारः - १.

मया एतावत् उक्तं, परन्तु "in and out" इति न सुन्दरं इति न उक्तम्। यतः तत् वस्तुतः सुन्दरम् अस्ति। यतो हि अस्य चलच्चित्रस्य समग्रतर्कः सुस्पष्टः अस्ति, निर्देशकः योग्यः अस्ति, एतत् च वास्तविकं चलच्चित्रम् अस्ति । तथाजिओ यांगअभिनयकौशलम् अपि अतीव उत्तमम् अस्ति ।

अस्य चलच्चित्रस्य असफलता गुणवत्तायां न, अपितु प्रचारस्य, न्यूनचलच्चित्रस्य समयसूचनायाः, समीचीनविषयस्य, समयसूचनायाश्च चयनस्य च आसीत् ।

वैसे, पिपिलुः अपि तस्मिन् एव काले निवृत्तः अभवत् ।

इदं चलचित्रं स्पष्टतया पारिवारिकविनोदार्थं उपयुक्तं किन्तु कोऽपि न पश्यति अतः समस्या का? तथापि अहं तत् न पश्यन् आसीत् ।

परन्तु पिपिलु इत्यस्य विषयः निर्धारितः अस्ति, सः कदापि पुनः आगन्तुं शक्नोति, यथा नववर्षदिवसः वा वसन्तमहोत्सवः वा । ग्रीष्मकालीनावकाशे एतावन्तः विकल्पाः सन्ति । "प्रवेशः सुरक्षिततया च प्रवेशः" इति भिन्नं नवनवतिः एकशीतिः च कठिनताः सन्ति ।