2024-10-04
한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina
राष्ट्रीयदिवसस्य अवकाशकाले ओलम्पिकगोताखोरीविजेता क्वान् होङ्गचान् पुनः एकवारं गुआङ्गडोङ्गप्रान्तस्य झान्जियाङ्गनगरस्य माझाङ्गमण्डलस्य मैहेग्रामं प्रति प्रत्यागतवती, यत्र पर्यटकानाम् आकर्षणं बहुसंख्यया अभवत् चतुर्थे दिने मझाङ्ग-मण्डलस्य प्रचारविभागस्य एकः कर्मचारी अपस्ट्रीम-समाचार-सम्वादकं प्रति अवदत् यत् पर्यटकाः अतीव उत्साहिताः सन्ति अस्य कारणात् ग्रामेण क्वान् होङ्गचानस्य गृहस्य समीपे व्यवस्थां स्थापयितुं विशेषतया स्वयंसेवकानां सुरक्षाकर्मचारिणां च व्यवस्था कृता अस्ति, तथा च आशास्ति यत् सर्वे सभ्यरूपेण प्रसिद्धानां अनुसरणं कर्तुं शक्नोति।
अनेकाः पर्यटकाः क्वान् होङ्गचान् इत्यत्र एकं प्रियं शिशुं गृहीत्वा "चेक् इन" कृतवन्तः । जालचित्रम्
तस्मिन् भिडियायां दृश्यते यत् राष्ट्रदिवसस्य अवकाशकाले यदा सा स्वगृहनगरं प्रत्यागच्छति तदा क्वान् होङ्गचान् इत्यस्याः प्रियं कार्यं "स्वस्य शिशुस्य पालनं" इति आसीत् । इदं प्रियं शिशुं क्वान् होङ्गचान् इत्यस्य पितुः क्वान् वेनमाओ इत्यस्य मित्रस्य बालकः अस्ति सा अस्य प्रियस्य शिशुस्य सह अनेकवारं सामाजिकमाध्यमेषु स्वस्य अन्तरक्रियायाः विडियो स्थापितवती अस्ति। तदतिरिक्तं क्वान् होङ्गचान् अपि स्वभ्रातुः क्वान् जिन्हुआ इत्यस्य लाइव् प्रसारणकक्षे स्वस्य प्रियं शिशुं बाहुयुग्मे कृत्वा उपस्थिता आसीत्, तस्मिन् समये क्वान् जिन्हुआ भट्टे लाइव् प्रसारणं कुर्वन् आसीत्, कुक्कुटं भर्जयति स्म, यत् क्वान् होङ्गचान् इत्यस्य कृते विशेषतया निर्मितं स्वादिष्टं भोजनम् आसीत् परन्तु सामाजिकमञ्चेषु बहवः नेटिजनाः प्रश्नं कृतवन्तः यत् घटनास्थले पर्यटकाः "रेखां पारं कृतवन्तः", "कॅमेरा चान् बाओ इत्यस्य कृते इशारान् कुर्वन् आसीत्" तथा च "भवतः अद्यापि अनुपातस्य भावः भवितुम् अर्हति
क्वान् होङ्गचान् त्रिचक्रिकया यात्रां करोति । जालचित्रम्
चतुर्थे दिनाङ्कस्य अपराह्णे अपस्ट्रीम न्यूजस्य एकः संवाददाता मझाङ्गजिल्लाप्रचारविभागस्य कर्मचारिभिः सह सम्पर्कं कृतवान्। तस्य मते यद्यपि क्वान् होङ्गचान् इत्यस्याः विशिष्टा यात्रासूची स्पष्टा नास्ति तथापि तस्याः परिवारस्य मैहे ग्रामस्य च कृते प्रायः केचन नियन्त्रणपरिपाटाः स्थापिताः सन्ति "मुख-हस्त-चित्रणस्य स्थितिविषये वयं ज्ञास्यामः। अस्माभिः एतावता एतादृशी स्थितिः न प्राप्ता।" .
क्वान् होङ्गचान् इत्यस्य गृहनगरं लोकप्रियं आकर्षणं जातम् अस्ति । जालचित्रम्
कर्मचारी अपि अवदत् यत् सः आशास्ति यत् सर्वे सभ्यरूपेण ताराणां अनुसरणं कर्तुं शक्नुवन्ति "सा (क्वान् होङ्गचान्) पुनः आगच्छति वा न वा, इदानीं मैहे ग्रामे किञ्चित् यातायातस्य परिमाणं वर्तते, अपि च केचन लघुविक्रेतारः सन्ति।" in front of their house .एकदा वयं गृहे आगत्य समायोजनं करिष्यामः” इति ।
क्वान् होङ्गचान् गृहे अस्ति वा न वा इति न कृत्वा मैहे ग्रामे पर्यटकाः अधिकाः सन्ति । जालचित्रम्
१२ सितम्बर् दिनाङ्के क्वान् होङ्गचान् पेरिस् ओलम्पिकक्रीडायां विजयं प्राप्य स्वजनानाम् दर्शनार्थं स्वगृहं प्रत्यागतवती, येन कश्चन क्वान् होङ्गचान् इत्यस्य परिवारस्य वायुतः चलच्चित्रं ग्रहीतुं ड्रोन् अपि मुक्तवान् तस्मिन् समये मैहे ग्रामस्य दलसचिवः क्वान् नान्शान् अवदत् यत् ग्रामे क्रमनिर्वाहः सुदृढः अभवत् । झान्जियाङ्गजनसुरक्षाब्यूरो इत्यस्य मझाङ्गशाखायाः मझाङ्गपुलिसस्थानकस्य एकः कर्मचारी अवदत् यत् "अस्माकं कृते सर्वदा घटनास्थले जनाः कर्तव्यनिष्ठाः सन्ति। सर्वेषां चिन्तायाः कृते धन्यवादः।
अपस्ट्रीम न्यूज रिपोर्टर जिन् ज़िन्