2024-10-04
한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina
अधुना एव सामाजिकमञ्चेषु बहवः पर्यटकाः शिकायतुं प्रवृत्ताः यत् यदा ते अक्टोबर्-मासस्य ३ दिनाङ्के शाङ्ग्राओ-नगरस्य सङ्किङ्ग-पर्वत-दृश्य-क्षेत्रं गतवन्तः तदा केबल-कारस्य, संयोजक-बसस्य च प्रतीक्षमाणे दीर्घ-पङ्क्तयः अभवन् यदा ते गिरिम् अधः गतः, अनुभवः च घोरः आसीत् ।
राष्ट्रदिवसस्य समये संकिङ्ग्शान-दृश्यक्षेत्रे बहूनां पर्यटकानाम् स्वागतं कृतम् । जालचित्रम्
चतुर्थे दिनाङ्के संकिङ्ग्शान्-दृश्यक्षेत्रस्य कर्मचारीः अवदन् यत् एषः पर्वतस्य अधः गमनस्य शिखरकालः अस्ति, अनन्तरं पर्यटकाः सर्वे सुरक्षिततया व्यवस्थिततया च पर्वतात् अवतरन्ति स्म
भिडियो दर्शयति यत् अनेके पर्यटकाः एकत्रिताः भूत्वा "रिफण्ड" इति उद्घोषयन्ति स्म on the mountain." related video comment area, no netizens who were few viewers said: "अहं गभीरं सहानुभूतिम् अनुभवामि", "भवन्तः वास्तवमेव स्वदुःखं क्रेतुं धनं व्यययन्ति", "अहं सहसा गृहे एव स्थातुं साधु इति अनुभवामि .
तृतीयस्य सायंकाले पर्यटकाः रज्जुमार्गस्य सवारीं प्रतीक्षमाणाः पङ्क्तिं कृतवन्तः । जालचित्रम्
चतुर्थे दिनाङ्के अपस्ट्रीम न्यूजस्य (रिपोर्ट् ईमेल: [email protected]) एकः संवाददाता हे श्री (छद्मनाम) इत्यनेन सह सम्पर्कं कृतवान् यः तृतीये दिने सङ्किङ्ग् पर्वतं गतः। तस्य मते तेषां समूहः केबलकारस्य कृते ३ घण्टाः, शटलबसस्य कृते २ घण्टाः च पङ्क्तिं कृतवान्, ते पर्वतस्य अधः गन्तुं रात्रौ ८वादनतः १०:३० वादनपर्यन्तं प्रतीक्षन्ते स्म, यदा ते पार्किङ्गस्थानं प्रति प्रत्यागतवन्तः तदा रात्रौ १२ वादनम् एव आसीत् . "अहं मन्ये यत् प्रबन्धनसमस्या अस्ति।"
अनेकाः पर्यटकाः अवदन् यत् तेषां साङ्किङ्गशान-नगरस्य यात्रानुभवः उत्तमः नास्ति । जालचित्रम्
अन्यः पर्यटकः लियू महोदयः (छद्मनाम) आक्रोशितवान् यत् "अहं सायं ४वादने पुनरागमनं आरब्धवान् अन्ते च १०:३० वादने पर्वतात् अधः गतः। ३ घण्टां यावत् बसयानं प्रतीक्ष्य पर्वतवायुना अहं शीतं अभवम्।
संवाददाता अन्वेषणेन ज्ञातं यत् तृतीये दिने सायं ७:३१ वादने संकिङ्ग्शान-दृश्यक्षेत्रेण स्वस्य आधिकारिकखातेन सूचना जारीकृता, यत्र चतुर्थे दिने ऑनलाइन-टिकटक्रयणं स्थगितम् इति उक्तम्। प्रासंगिकटिप्पणीक्षेत्रे बहवः नेटिजनाः टिप्पणीं कृतवन्तः यत् "यदि भवान् न गतः तर्हि मा गच्छतु", "दृश्यानि सुन्दराणि सन्ति, परन्तु प्रबन्धनं अराजकम् अस्ति"...
अद्यापि पर्यटकाः रात्रौ पङ्क्तिं कुर्वन्ति । विडियो स्क्रीनशॉट
चतुर्थे दिनाङ्कस्य अपराह्णे संवाददाता पर्यटकरूपेण संकिङ्ग्शान-दृश्यक्षेत्रस्य परामर्शं कृतवान् । ३ दिनाङ्के पर्यटकानां दीर्घपङ्क्तिविषये कर्मचारी अवदत् यत् "सः पर्वतस्य अधः गमनस्य शिखरकालः आसीत्, एतौ द्वौ दिवसौ अपि पर्यटकानाम् शिखरकालः आसीत् । (पर्यटकाः) सर्वे सामान्यतया पर्वतात् अधः गतवन्तः, पङ्क्तिं कृत्वा , पश्चात् सुरक्षिततया व्यवस्थिततया च पर्वतस्य अधः गतः ”
अपस्ट्रीम न्यूज रिपोर्टर जिन् ज़िन्