समाचारं

ताइवानदेशः शतरंजस्य खण्डः नास्ति! मा यिंग-जेउ : जलडमरूमध्यपार-विषयाणां समाधानं पक्षद्वयेन एव करणीयम्, विदेशीयहस्तक्षेपस्य स्थानं नास्ति

2024-10-04

한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina

ताइवानदेशस्य पूर्वनेता मा यिंग-जेउ इत्यनेन अद्यैव स्वस्य अल्मा मेटर हार्वर्डविश्वविद्यालये भाषणे उक्तं यत् ताइवानदेशः प्यादा नास्ति तथा च ताइवानजलसन्धिस्य द्वयोः पक्षयोः भविष्यस्य विकासस्य निर्णयः ताइवानजलसन्धिस्य उभयतः जनानां कृते कर्तव्यः। ताइवानदेशस्य नेता लाई चिंग-ते इत्यस्य "नवः द्विराष्ट्रसिद्धान्तः" अमेरिकादेशस्य राजनैतिकव्यापारिकशैक्षणिकवृत्तेषु संशयं जनयति, तथाकथितः "संशयसिद्धान्तः" अन्तर्राष्ट्रीयसमुदाये प्रसृतः अस्ति

मा यिंग-जेओउ फाउण्डेशन इत्यनेन अद्य एकं प्रेसविज्ञप्तिपत्रं प्रकाशितं यत् मा यिंग-जेओउ इत्यनेन स्वभाषणे सूचितं यत् मुख्यभूमिः बहुवारं उक्तवती यत् यावत् ताइवानजलसन्धिस्य उभयपक्षः चीनराष्ट्रत्वेन स्वं स्वीकुर्वति तावत् किमपि विषये चर्चा कर्तुं शक्यते तथा च ते अपि आशान्ति यत् अधिकाः ताइवानदेशीयाः जनाः मुख्यभूमिं प्रति आगमिष्यन्ति।

"दुर्भाग्येन लाई चिंग-ते इत्यनेन एतस्य सद्भावनायाः प्रतिक्रिया न दत्ता" इति मा यिंग-जेओउ इत्यनेन स्वस्य उद्घाटनभाषणे "नवीनद्वयराष्ट्रसिद्धान्तः" इति पङ्क्तिः अपि सार्वजनिकरूपेण घोषिता, येन मुख्यभूमितः प्रबलप्रतिक्रिया उत्पन्ना सः ताइवानस्य परितः बृहत्-परिमाणेन सैन्य-अभ्यासं प्रारभते, परन्तु "ताइवान-स्वतन्त्रता"-सैनिकानाम् दण्डस्य विषये कानूनी-प्रावधानानाम् अग्रे घोषणां करोति ।

मा यिंग-जेओउ इत्यनेन दर्शितं यत् "नवः द्विराष्ट्रसिद्धान्तः" ताइवानस्य सुरक्षायाः, जलसन्धिपारशान्तिस्य च कृते कोऽपि लाभः नास्ति, केवलं द्वेषस्य, अशान्तिस्य, अशान्तिस्य च बीजानि रोपयिष्यति। ताइवानदेशस्य अमेरिकनसंस्थायाः अध्यक्षः अपि अस्य विकासस्य विषये चिन्ताम् प्रकटयितुं बहुवारं ताइवानदेशम् आगतः अस्ति ।

सः लाई चिंग-ते इत्यनेन "नवीनद्वयराष्ट्रसिद्धान्तः" रेखां परिवर्तयितुं, जलसन्धिपारं शान्तिं ताइवान-जनानाम् सुरक्षां च विचारयितुं, "एक-चीन-सिद्धान्ते प्रत्यागन्तुं, जलसन्धि-पार-परस्पर-परस्पर-विश्वासस्य पुनर्निर्माणं कर्तुं, तथा च आह्वानं कृतवान् जलसन्धिस्य प्रदेशस्य च उभयतः शान्तिं आनयन्तु।

मा यिंग-जेउ इत्यनेन डीपीपी-अधिकारिभ्यः स्मरणं कृतं यत् ते ताइवान-जलसन्धिस्य द्वयोः पक्षयोः मध्ये युद्धं न करिष्यति तर्हि ताइवान-जलसन्धिस्य उभयतः चीनदेशीयानां क्षतिः भविष्यति। सः अवदत् यत् जलसन्धिपारविषयाणां समाधानं पक्षद्वयेन एव करणीयम्, विदेशीयहस्तक्षेपस्य स्थानं नास्ति। ताइवान-जलसन्धिस्य उभयपक्षः एकस्यैव चीनस्य अस्ति, अतः जलसन्धि-पार-विषयेषु पक्षद्वयेन एव चर्चा कर्तव्या, अन्यैः अपि न कर्तव्यम्, विदेशीय-हस्तक्षेपः किमपि न

जलडमरूमध्य हेराल्ड ताइवान संवाददाता लिन jingxian