2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्हिप बुल रिपोर्ट्, अक्टोबर् ४ वार्ता, विदेशीय रिपोर्ट् अनुसारं, एषा सैन्फ्रांसिस्कोनगरस्य एकस्याः प्रौद्योगिकीस्टार्टअपकम्पन्योः विशिष्टस्य भर्तीक्रियाकलापस्य सम्पूर्णा सामग्री अस्ति। तत्र वास्तविकसमये लिखितेन कोडेन उत्पन्नं निःशुल्कं भोजनं, पेयं, लाइव संगीतं च अस्ति ।
परन्तु सर्वत्र अनिवार्यं धातुविज्ञापकपरीक्षा, परिचयपत्रपरीक्षा, सुरक्षारक्षकाः च सन्ति । ओपनएआइ इत्यस्य मूलमिशनजिल्लामुख्यालये ओपनएआइ इत्यस्य सहसंस्थापकेन एलोन् मस्क इत्यनेन सह एषा सभा आयोजिता यः पश्चात् (कथितरूपेण) कार्यभारं न स्वीकृत्य प्रस्थितवान् मस्कः जनान् स्वस्य नवीनतमं स्टार्टअपं xai इति संस्थायां सम्मिलितुं प्रत्यभिज्ञातुं तत्र अस्ति ।
समयः अभिप्रायात्मकः इव दृश्यते। तस्मिन् एव दिने ओपनएआइ स्वस्य वार्षिकविकासकदिवसस्य कृते नगरे आसीत्, यत्र मुख्यकार्यकारी सैम आल्ट्मैन् केवलं घण्टाभिः पूर्वमेव विकासकैः परिपूर्णं सभागारं सम्बोधितवान् आसीत् । सिलिकन-उपत्यकायां अफवाः प्रचलन्ति यत् ओपनएआइ-इत्येतत् अद्यपर्यन्तं बृहत्तमं वित्तपोषण-चक्रं प्राप्तुं प्रवृत्तम् अस्ति, यत् चतुर्मासाभ्यः पूर्वं मस्क-इत्यनेन xai-कृते स्वयं संग्रहीतं धनं अतिक्रान्तम् अस्ति
सायं ८:३० वादनस्य समीपे एआइ-जनितं सङ्गीतं स्थगितम्, ततः मस्कः अंगरक्षकैः परितः पृथक् क्षेत्रे एकस्य मेजस्य उपरि आरुह्य अभियंतैः पूर्णं कक्षं सम्बोधितवान् सः xai इत्यस्य आरम्भं किमर्थं कृतवान् इति वक्तुं आरब्धवान्, तत् तस्मिन् एव कार्यालये स्थापयित्वा यत्र सः प्रायः एकदशकपूर्वं openai इत्यस्य आरम्भे साहाय्यं कृतवान् ।
मस्कस्य भाषणस्य आंशिकं रिकार्डिङ्ग् द वर्ज् इत्यनेन सह साझां कृत्वा मंगलवासरे सभायां मस्कः अवदत् यत् वयं यथासम्भवं अहानिकारकं डिजिटल सुपरइन्टेलिजेन्सं निर्मातुम् इच्छामः।
ततः सः जनसमूहं xai इत्यत्र सम्मिलितुं, बुद्धिनिर्माणे सहायतां कर्तुं, तस्याः बुद्धिमत्तायाः लाभं ग्रहीतुं उपयोगी अनुप्रयोगानाम् निर्माणं कर्तुं च आह्वयत् ।
प्रायः सार्धघण्टापर्यन्तं मस्कः अधिकतया पुरुषदर्शकानां प्रश्नान् क्षेत्रं कृतवान् इति उपस्थितानां कथनम् अस्ति । सः अवदत् यत् सः मन्यते यत् वयं कतिपयवर्षेभ्यः अन्तः कृत्रिमसामान्यबुद्धिम् (agi) प्राप्तुं आशास्ति यत् सः अग्रे एकं सुपरसोनिकं जेट् कम्पनीं निर्मातुम् इच्छति; शीघ्रं गच्छतु।
सः xai इत्यस्य विकासस्य तुलनां sr-71 blackbird इति विमानेन सह अकरोत् यत् ध्वनिस्य त्रिगुणं वेगं उड्डीय शीतयुद्धकाले अमेरिकादेशाय शत्रुसूचनाः प्रदत्तवान्
एकेन उपस्थितेन x इत्यत्र प्रकाशितस्य पोस्ट् इत्यस्य अनुसारं मस्कः प्रेक्षकान् अवदत् यत् sr-71 blackbird इति टोहीविमानं कदापि न निपातितम् अस्ति तथा च केवलं एकः एव रणनीतिः अस्ति - त्वरितम्।
सः भविष्यवाणीं करोति यत् आगामिषु पञ्चवर्षेषु कृत्रिमबुद्धिदौडस्य प्रमुखाः खिलाडयः openai, anthropic, google, xai च भविष्यन्ति । एकः उपस्थितः अवदत् यत् अस्य समागमस्य उद्देश्यं xai api कृते अभियंतान् अन्वेष्टुम् आसीत् । अन्ततः सः अवदत् यत् सः इच्छति यत् कृत्रिमबुद्धौ xai इत्यस्य प्रबलता यथा स्पेसएक्स् रॉकेट्-क्रीडायां वर्तते।
अग्निशामकाः सायं १० वादने स्वस्य नियुक्ति-यानस्य समाप्तिम् अकरोत् । कस्तूरी शीघ्रं पृष्ठद्वारेण प्रस्थितवान्, सुरक्षाकर्मचारिभिः अनुसृतः । उपस्थिताः केचन ओपनएआइ-पृष्ठपुटं वहन्तः पिज्जा-स्लाइस्-वहन्तः रात्रौ गतवन्तः ।
कृत्रिमबुद्धिः या सत्यं अधिकतमं करोति, अन्वेषयति च
xai इत्यस्य स्थापना २०२३ तमस्य वर्षस्य मार्चमासे मस्कस्य सामाजिकमाध्यममञ्चस्य x (पूर्वं twitter) इत्यस्य १० तमे तलस्य उपरि अभवत् ।
द वर्ज् अवगच्छति यत् सः एकं दलं संयोजितवान् यस्मिन् टेस्ला, स्पेसएक्स् इत्यादीनां अन्यकम्पनीनां कर्मचारीः, तथैव तस्य १७ वर्षीयः पुत्रः, मातुलभ्रातरः, परिवारकार्यालयं चालयन्तं जेरेड् बिर्चल् इत्यस्य पुत्रः च आसन् तेषां मिशनम् : openai इत्येतत् अतिक्रम्य केवलं मासत्रयेषु प्रतिस्पर्धात्मकं बृहत्-परिमाणं भाषा-प्रतिरूपं प्रदातुं शक्यते ।
ततः परं xai इत्यस्य विस्तारः x इत्यत्र एकतलात् पालो आल्टो-नगरस्य स्टैन्फोर्ड-संशोधन-परिसरस्य बृहत्तर-कार्यालये अभवत् । मस्कः गूगल डीपमाइण्ड् इत्यस्य पूर्वसंशोधकं इगोर् बाबुश्किन् इत्यस्मै xai इत्यस्य नेतृत्वं कर्तुं नियुक्तवान् । सः ओपनएआइ, माइक्रोसॉफ्ट, मेटा इत्येतयोः संस्थायोः शोधकर्तृन् अपि नियुक्तवान् ।
अस्मिन् वर्षे मेमासे xai इत्यनेन आन्द्रेस्सेन् होरोवित्ज्, लाइट्स्पीड् वेञ्चर् पार्टनर्स्, सेकोइया कैपिटल इत्यादिभ्यः सुप्रसिद्धनिवेशकानां कृते ६ अरब अमेरिकीडॉलर् वित्तपोषणं प्राप्तम्, यत्र कम्पनीयाः मूल्यं २४ अरब अमेरिकीडॉलर् अस्ति निवेशकाः इन्...
मस्कस्य दबावेन xai इत्यस्य प्रथमं मॉडलं २०२३ तमे वर्षे x-भुगतानग्राहकानाम् कृते चैट्बोट् grok इत्यस्य माध्यमेन प्रारब्धम् ।ततः परं ग्रोक्-१.५, ग्रोक्-२, ग्रोक्-२ मिनी इति त्रयः अद्यतनाः प्रकाशिताः । परन्तु प्रतियोगिनां विपरीतम् येषां स्वकीयप्रणालीविकासाय प्रचुरः समयः आसीत्, xai इत्यस्य कृशदलस्य शीघ्रं गन्तुं द्रुतसमाधानं च अन्वेष्टव्यम् आसीत् ।
प्रथमस्य मॉडलस्य विकासेन परिचितः एकः व्यक्तिः तस्य वर्णनं कृतवान् यत् एतत् एकं पैचवर्क् उत्पादं यत् अन्वेषणार्थं microsoft इत्यस्य bing इत्यस्य उपरि अवलम्बते स्म तथा च meta इत्यस्य open-source llama model इत्यस्य उपरि प्रश्नपुनर्लेखनस्य कृते अवलम्बते स्म
मस्कः अद्यापि ग्रोक् इत्यस्य मूलकार्यक्षमतां कार्यान्वितुं बहिः प्रौद्योगिक्याः उपरि अवलम्बते । एकमासात् किञ्चित् अधिकं पूर्वं xai इत्यनेन black forest labs इत्यनेन सह इमेज् जनरेशन इत्यस्य शक्तिं दातुं सौदाः घोषिताः । विशेषतायां अन्यैः इमेज जनरेटर्-इत्येतत् स्थापितानि गार्डरेल्-इत्येतत् नास्ति, येन जनाः टेलर-स्विफ्ट्-इत्यस्याः अन्तःवस्त्रे, कमला-हैरिस्-इत्यस्मात् बन्दुकं धारयन्त्याः किमपि वस्तुनः छायाचित्रं जनयितुं शक्नुवन्ति
मस्कः x इत्यत्र अवदत् यत् xai स्वस्य जनरेटरं विकसयति, परन्तु black forest इत्यनेन सह साझेदारी ग्रोक् इत्यत्र एकं शीघ्रं प्रक्षेपणं कर्तुं शक्नोति।
xai इत्यस्य कार्येण परिचितः एकः व्यक्तिः the verge इत्यस्मै अवदत् यत् स्वरस्य अन्वेषणस्य च क्षमता विकासे अस्ति ।विचारः अस्ति यत् openai तथा meta इत्येतयोः स्वरविधानयोः इव ग्रोक् वाक् प्रति उत्तरं दातुं समर्थः भविष्यति । मस्कः अपि इच्छति यत् एतत् x इत्यत्र साझां कृतानां वार्तानां, प्रवृत्तिविषयाणां च सारांशं प्रदातुम्।
मस्कः अधुना शीर्ष-इञ्जिनीयरिङ्ग-प्रतिभानां, जीपीयू-इत्यस्य च कृते एआइ-क्षेत्रे घोर-प्रतिस्पर्धायाः सह जूझति । विश्वस्य धनीतमः पुरुषः इति नाम्ना तस्य कृते धनं कोऽपि समस्या नास्ति - यद्यपि x इत्यस्य मूल्यं क्षीणं भवति तस्य उपरि आर्थिकं तनावं जनयति। यद्यपि सः xai कृते अरबौ धनं संग्रहितवान् तथापि मस्कस्य शीघ्रमेव लाभप्रदं ai कम्पनीं निर्मातुं आवश्यकता नास्ति -- पलायितप्रतिद्वन्द्वी openai इत्यस्य पराजयः तस्य कृते पर्याप्तं सन्तोषजनकं प्रतीयते।
मस्कः २०१५ तमे वर्षे मुख्याधिकारी सैम आल्ट्मैन् इत्यनेन सह भागिनानां समूहेन सह ओपनएआइ इत्यस्य सह-स्थापनं कृतवान्, परन्तु केवलं वर्षत्रयानन्तरं निदेशकमण्डलं त्यक्तवान् । तस्मिन् समये सः अवदत् यत् टेस्ला कृत्रिमबुद्धौ केन्द्रितः अस्ति, भविष्ये च विग्रहाः भवितुम् अर्हन्ति इति ।
पश्चात् सः ओपनएआइ-दलेन सह असहमतिकारणात् राजीनामा दत्तवान् इति दावान् अकरोत् । मार्चमासे सः कम्पनीयाः विरुद्धं मुकदमान् अकरोत्, तस्य उपरि आरोपं कृतवान् यत् (अधिकं संदिग्धतया) स्वेन सह अनुबन्धस्य उल्लङ्घनं कृत्वा स्वस्य मिशनं त्यक्तवती । तस्य प्रतिक्रियारूपेण ओपनएआइ इत्यनेन स्वस्य नेतृत्वस्य मस्कस्य च मध्ये ईमेल-पत्राणि साझानि कृता, येन शक्तिसङ्घर्षः प्रकाशितः यस्मिन् मस्कः कम्पनीयाः एकाधिकारं कर्तुं योजनां कृतवान् ।
"स्पष्टकारणात् अहं openai इत्यत्र विश्वासं न करोमि" इति मस्कः कार्यमेलायां अवदत् । "अधिकतमलाभं साधयति इति निमीलितकृत्रिमबुद्धिः अस्ति।"
मस्क-ओपनए-इ-योः मध्ये विद्यमानः विवादः कटुप्रतिद्वन्द्वितारूपेण परिणतः अस्ति । अस्मिन् सप्ताहे ओपनएआइ इत्यनेन १५७ अरब डॉलरमूल्याङ्कनेन ६.६ अरब डॉलरं संग्रहितम्, यत् मस्कस्य ऐतिहासिकवित्तपोषणपरिक्रमात् किञ्चित् अधिकम् ।
मस्क् इत्यनेन टेस्ला इत्यस्य जीपीयू इत्यस्य उपयोगेन जाइन्ट् इति उपनामकं डाटा सेण्टर् निर्मितम्, ततः गतसप्ताहे एकलक्षं उन्नत एनविडिया चिप्स् ऑनलाइन आगताः इति सूचना अभवत् । इतरथा आल्टमैन् वैश्विकमिशनं कुर्वन् अस्ति, यूएई-नेतृभिः, एशिया-चिप्-निर्मातृभिः, अमेरिकी-अधिकारिभिः च सह मिलित्वा ३६ अर्धचालककारखानानां, आँकडा-केन्द्राणां च कृते ७ खरब-डॉलर्-रूप्यकाणां संग्रहणं करोति, एतत् सर्वं ओपनए-इ-संस्थायाः एजीआई-अनुसरणस्य उपयोगं प्रवर्तयितुं प्रयत्नरूपेण अस्ति
आल्ट्मैन् इत्यस्य नवीनतमस्य वित्तपोषणस्य दौरस्य अनन्तरं सः समर्थकान् xai इत्यादिषु प्रतियोगिषु निवेशं न कर्तुं पृष्टवान् इति कथ्यते ।
सिलिकन-उपत्यकायां शीर्ष-एआइ-प्रतिभां सुरक्षितुं वित्तपोषणं वा कम्प्यूटिंग्-शक्तिं वा सुरक्षितं कर्तुं इव कठिनं भवितुम् अर्हति । उत्तमाः शोधकर्तारः सहजतया कोटिरूप्यकाणि अर्जयितुं शक्नुवन्ति, अधुना तेषां कृते स्वस्य स्टार्टअप-प्रवर्तनस्य सम्यक् समयः अस्ति । अनेकेषां जनानां कृत्रिमबुद्धेः भविष्यस्य विषये स्वकीया परोपकारी दृष्टिः भवति, ते प्रायः स्वस्य मिशनस्य नेतृत्वस्य च आधारेण कम्पनीं चिन्वन्ति यद्यपि मस्कस्य प्रसिद्धिः, साहसिकदृष्टिः च तस्मै लाभं ददाति तथापि तस्य अर्थः न भवति यत् प्रतिभायाः युद्धं सुलभं भविष्यति।
अतः मस्कः प्रतिद्वन्द्वी openai तथा deepmind इत्येतयोः शतशः युवान् अभियंतान् सङ्गृहीतवान् — येषु केचन तस्मिन् दिने एव प्रतिद्वन्द्वी विकासकसम्मेलनेषु भागं गृहीतवन्तः — यत् सः सर्वोत्तमरूपेण यत् करोति तत् कर्तुं: भविष्याय स्वस्य दृष्टिः विक्रेतुं
मस्कस्य जगति agi इत्यस्य नियन्त्रणं openai अथवा google इत्यादिभिः कम्पनीभिः न भवति, ये स्वस्य उत्तममाडलं गोपनीयं कुर्वन्ति । अपितु तस्य स्वामित्वं जगति भागं च भवति ।
xai इत्यत्र कार्यं कर्तुं एकं सम्भाव्यं आकर्षणं openai इत्यादीनां बृहत्तरप्रतियोगिनां तुलने द्रुततरं गन्तुं अधिकं जोखिमं च ग्रहीतुं अवसरः भवितुम् अर्हति । xai इत्यस्य लघुदलः लघुतराः उत्पादसमयरेखाः च openai, google इत्यादीनां बृहत्तराणां, अधिकसावधानीनां कम्पनीनां विपरीतम्, शीघ्रं नवीनतां कर्तुं अवसरं प्रदास्यन्ति । कृत्रिमबुद्धेः द्रुतगतिना स्वीकरणं द्रष्टुं उत्सुकानां वा मस्कस्य टेक्नो-लिबरटेरियन्-प्रवृत्तिभिः सह सङ्गतानां कृते एतत् आकर्षितुं शक्नोति — ये सिलिकन-उपत्यकायाः जागरणं सुपर-कठोर-कार्य-वातावरणस्य पक्षे अङ्गीकुर्वन्ति यत् महत्त्वाकांक्षां चपलता-यौन-सेक्सं च प्राथमिकताम् अददात्, न तु निगम-सुरक्षां
मस्कः कार्यमेलायां अवदत् यत् - अहं व्यक्तिगतरूपेण मन्ये यत् कृत्रिमबुद्धेः सुरक्षां प्राप्तुं सर्वोत्तमः उपायः अस्ति यत् कृत्रिमबुद्धिः भवतु या सत्यं अधिकतमं करोति, तस्य अनुसरणं च करोति।
मस्कस्य कम्पनीयां बहवः विषयाः इव अयं आयोजनः अपि शीघ्रमेव अगच्छत् ।
पार्टीयां उपस्थितः एकः स्रोतः अवदत् यत् - "सः अवदत् यत् सः गतबुधवासरे आयोजनस्य विचारं कृतवान्, यदा कार्यालये फर्निचरं नासीत्।"
परन्तु स्रोतः अवदत् यत् एषः समग्रतया शिथिलः कार्यक्रमः अस्ति यः कृत्रिमबुद्धेः विषये प्रश्नानाम् उत्तरं दातुं केन्द्रितः अस्ति तथा च मस्कस्य अन्येषां बहूनां उद्यमानाम्। अन्यः स्रोतः अवदत् यत् - एलोन् xai इत्यस्य विकासं जित्वा त्वरयितुं प्रतिबद्धः अस्ति।