समाचारं

openai विडियो जनरेटर् इत्यस्य सहप्रमुखः सोरा गूगलं प्रति कूर्दितवान् अस्ति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप् बुल्समैन् इत्यनेन ज्ञापितं यत् अक्टोबर्-मासस्य ४ दिनाङ्के विदेशीय-समाचारानुसारं ओपनए-आइ-वीडियो-जनरेटर्-इत्यस्य सह-प्रमुखः सोरा-इत्यस्य राजीनामा दत्त्वा गूगल-इत्यत्र गतः ।

विलियम पीबल्स् इत्यनेन सह सोरा इत्यस्य विकासस्य नेतृत्वं कृतवान् टिम ब्रूक्सः एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये घोषितवान् यत् सः गूगलस्य आर्टिफिशियल इन्टेलिजेन्स रिसर्च शाखायाः गूगल डीपमाइण्ड् इत्यनेन सह विडियो जनरेशन प्रौद्योगिक्याः विश्वसिमुलेटर रिसर्च इत्यस्य च कार्यं कर्तुं सम्मिलितः भविष्यति।

ब्रूक्सः लिखति यत् - अहं सोरा इत्यस्य विकासे openai इत्यत्र महान् वर्षद्वयं व्यतीतवान्। अहं येषां जनानां सह कार्यं करोमि तेषां सर्वेषां उष्णदयालुजनानाम् धन्यवादः।

गूगल डीपमाइण्ड् इत्यस्य मुख्यकार्यकारी डेमिस् हस्साबिस् इत्यनेन ब्रूक्स इत्यस्य एक्स इत्यत्र स्वागतं कृत्वा उक्तं यत् सः विश्वसिमुलेटर इत्यस्य दीर्घकालीनस्वप्नं साकाररूपेण परिणतुं साहाय्यं करिष्यति इति।

विश्वसिमुलेटरः एकः तुल्यम् अस्पष्टः वाक्यांशः अस्ति - तथा च दुर्बलतया परिभाषितः - परन्तु deepmind इत्यनेन एतत् स्वस्य सद्यः एव विमोचितं genie इत्यादिषु मॉडलेषु प्रयुक्तम्, यत् सिंथेटिक इमेज्, वास्तविक फोटो अथवा स्केच् अपि आधारितं प्लेयबल, एक्शन-नियन्त्रणीयं वर्चुअल् वर्ल्ड्स् जनयितुं शक्नोति

deepmind शोधकर्तारः २०२३ तमे वर्षे एकस्मिन् पत्रे व्याख्यातवन्तः यत् वास्तविक-जगति अनुकरणकर्तृणां अनुप्रयोगाः क्रीडासु चलच्चित्रेषु च नियन्त्रितसामग्रीनिर्माणात् आरभ्य, विशुद्धरूपेण अनुकरणेषु प्रशिक्षणं यावत् भवन्ति यत् वास्तविकजगति प्रत्यक्षतया नियोजितुं शक्यते

ब्रूक्सः सोरा-संशोधने भागं गृहीतवान् प्रथमेषु जनासु अन्यतमः आसीत्, सः २०२३ तमस्य वर्षस्य जनवरीमासे ओपनएआइ-इत्यत्र परियोजनायाः आरम्भं कृतवान् । स्वस्य लिङ्क्डइन इत्यत्र ब्रूक्सः परियोजनायाः शोधनिर्देशे, आदर्शप्रशिक्षणे च अग्रणीः इति दावान् करोति ।

तस्य प्रस्थानं अद्यापि विमोचितस्य सोरा इत्यस्य तकनीकीविघ्नानां मध्यं भवति, यत् लुमा, रनवे इत्यादीनां प्रतिस्पर्धात्मकप्रणालीभ्यः पश्चात् अस्तिफरवरीमासे प्रकाशितस्य मूलप्रणाल्याः एकनिमेषस्य विडियोक्लिप् निर्मातुं १० मिनिट् अधिकं प्रसंस्करणसमयः आवश्यकः इति द इन्फॉर्मेशन इति वृत्तान्तः ।

सूत्राणि द इन्फॉर्मेशन इत्यस्मै अवदन् यत् openai शीघ्रं विडियो क्लिप्स् निर्मातुं सोरा इत्यस्य परिवर्तितं संस्करणं प्रशिक्षयति।

गूगलस्य स्वकीयं विडियो जनरेशन मॉडल् veo इति अस्ति, यत् अस्मिन् वसन्तऋतौ स्वस्य वार्षिक i/o विकासकसम्मेलने घोषितवान्, शीघ्रमेव यूट्यूबस्य लघुविडियो प्रारूपे youtube shorts इत्यत्र दृश्यते, येन निर्मातारः पृष्ठभूमिं षड् सेकेण्ड् यावत् short film च जनयितुं शक्नुवन्ति

तकनीकी बाधाः एकपार्श्वे, openai इत्यनेन अन्तिमेषु मासेषु विडियो जनरेशन चैलेन्जर्-भ्यः बहुमूल्यं सहकार्यस्थानं समर्पितं इति दृश्यते ।अस्मिन् मासे प्रारम्भे रनवे इत्यनेन जॉन् विक् मताधिकारस्य पृष्ठतः स्थितेन स्टूडियो इत्यनेन सह लायन्स्गेट् इत्यस्य चलच्चित्रसूचीयाः आधारेण कस्टम् विडियो मॉडल् प्रशिक्षितुं सौदाः कृतः प्रायः एकसप्ताहस्य अनन्तरं स्वकीयं विडियो जनरेशन मॉडल् विकसितं कुर्वती स्टेबिलिटी इत्यनेन "अवतार", "टर्मिनेटर" तथा "टाइटैनिक" इत्यस्य निर्देशकः जेम्स् कैमरन् इत्यस्य निदेशकमण्डले नियुक्तः

openai इत्यनेन अस्मिन् वर्षे पूर्वं चलच्चित्रनिर्मातृभिः हॉलीवुड्-स्टूडियोभिः च सह मिलित्वा सोरा - पूर्व-सीटीओ मीरा मुराटी कान्स्-चलच्चित्रमहोत्सवे उपस्थिता आसीत् - तथा च कम्पनीयाः स्वतन्त्रनिर्देशकैः सह कतिपयैः ब्राण्ड्-भिः सह अपि कार्यं कृत्वा प्रदर्शनं कृतम् अस्ति प्रणाली कार्य।

परन्तु ओपनएआइ इत्यनेन अद्यापि प्रमुखैः उत्पादनकम्पनीभिः सह दीर्घकालीनसाझेदारीविषये घोषणा न कृता ।

रोचकं तत् अस्ति यत् ब्रूक्सः वास्तवतः गूगल-संस्थायां पुनः आगतः, गूगल-पिक्सेल-फोने कार्यं कृतवान् । सः ओपनएआइ-संस्थायाः उच्चस्तरीय त्यागपत्रस्य श्रृङ्खलायां नवीनतमः अस्ति ।

मुख्यप्रौद्योगिकीपदाधिकारी मीरा मुराटी, मुख्यशोधाधिकारी बब् मेक्ग्रेवः, शोधस्य उपाध्यक्षः बैरेट् ज़ोफ् ​​च सितम्बरमासस्य अन्ते स्वप्रस्थानस्य घोषणां कृतवन्तः। सुप्रसिद्धः शोधवैज्ञानिकः आन्द्रेज् कार्पाथी फरवरीमासे ओपनएआइ-इत्येतत् त्यक्तवान्, ततः कतिपयेषु मासेषु ओपनएआइ-इत्यस्य सहसंस्थापकः पूर्वमुख्यवैज्ञानिकः च इलिया सुत्स्केवरः पूर्वसुरक्षाप्रमुखः जन लेइके च अपि राजीनामा दत्तवन्तः अगस्तमासे सहसंस्थापकः जॉन् शुल्मैन् इत्यनेन उक्तं यत् सः ओपनएआइ-संस्थां त्यक्ष्यति । तथा च कम्पनीयाः अध्यक्षः ग्रेग् ब्रॉक्मैन् अवकाशे अस्ति।