2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य २ दिनाङ्के गुआङ्गडोङ्ग-राज्यस्य शेन्झेन्-नगरे एकस्य डुबन्तस्य व्यक्तिस्य उद्धाराय समुद्रे कूर्दितवान् तथापि वायुः, तरङ्गाः च अतिप्रबलाः आसन्, तस्मात् सः अनेकेषां प्रयासानां अनन्तरं असफलः अभवत्
जिउपाई न्यूज इत्यनेन उद्धारकर्ता पेङ्ग शेङ्ग इत्यनेन सह सम्पर्कः कृतः यत् सः उद्याने जॉगिंग् कुर्वन् आसीत् यदा सः संकटं दृष्टवान् तदा सः जनान् उद्धारयितुं तत्क्षणमेव समुद्रे कूर्दितवान्। परन्तु वायुः अतिप्रबलः आसीत्, समीपे आपत्कालीन-उद्धार-उपकरणं नासीत् बालकद्वयम् ।
पेङ्ग शेङ्गः जनान् उद्धारयति। चित्र/वीडियो स्क्रीनशॉट्
साक्षिणः अवदन् यत् तौ बालकौ रक्षकमार्गस्य उपरि आरुह्य तटे उपविष्टौ, अद्यापि जलाद् सप्त-अष्टमीटर् दूरे परन्तु वायुः अतिप्रबलः आसीत्, तरङ्गाः तान् समुद्रे पातितवन्तः
पेङ्ग शेङ्गः अवदत् यत् उद्यानप्रबन्धनकार्यालयेन गार्डरेल् इत्यत्र "नो क्लाइम्बिंग्" इति चिह्नं स्थापितं, परन्तु सः युवकः न शृणोति स्म तदनन्तरं सः गार्डरेल् इत्यस्य उपरि आरोहणं कुर्वन्तः कतिपयान् जनान् आक्रोशितवान्।
पेङ्ग शेङ्गः समुद्रतटस्य उद्यानानां कृते आह्वानं कृतवान् यत् ते आपत्कालीन-उद्धार-सुविधानां निर्माणे ध्यानं दद्युः, नियमित-अन्तरालेषु उद्धार-रज्जुः, जीवनरक्षक-यानानि, उद्धार-नौकाः इत्यादीनि उपकरणानि च स्थापयन्तु। सः अवदत् यत् यदि उद्धारपाशः एकनिमेषपूर्वम् आगतः स्यात् तर्हि सः द्वौ जनौ तटे उद्धारयितुं शक्नोति स्म। यतः उद्धारः असफलः अभवत्, तस्मात् सः अतीव असहजतां अनुभवन् तस्मिन् दिने सर्वाम् रात्रौ जागृतवान् "अहं नेत्रे निमीलितमात्रेण अहं द्वौ युवकौ मम हस्तौ गृह्णन्तौ" "मग्नौ पश्यन्तौ" च दृष्टवान् ।