समाचारं

ताइवानजलसन्धिविषये रूसस्य विदेशमन्त्री नवीनतमं वक्तव्यम्

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ३ दिनाङ्के स्थानीयसमये रूसस्य विदेशमन्त्री सर्गेई लाव्रोवः रूस-चीनयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति उत्सवे "रूसी-राजपत्रे" "रूस-चीन-योः समय-परीक्षित-साझेदारी-मैत्री" इति लेखं प्रकाशितवान् लावरोवः रूस-चीनयोः मैत्री-इतिहासस्य समीक्षां कृत्वा रूस-चीनयोः बहुषु विषयेषु निकटसमन्वयं कुर्वतः इति दर्शितवान् ।

सोवियतसङ्घः विश्वस्य प्रथमः देशः आसीत् यः चीनगणराज्येन सह कूटनीतिकसम्बन्धं स्वीकृत्य स्थापितवान् । सोवियतसङ्घस्य विघटनानन्तरं चीनदेशः रूसीसङ्घं सोवियतसङ्घस्य कानूनी उत्तराधिकारीराज्यं स्वीकृत्य समानतायाः, परस्परसम्मानस्य, परस्परं लाभप्रदसहकार्यस्य च आधारेण चीन-रूसी-सम्बन्धानां विकासाय स्वस्य इच्छां पुनः अवदत् सम्प्रति द्वयोः देशयोः सम्बन्धः सर्वकालिकः उच्चतमः अस्ति ।

"वयं दृढतया विश्वसामः यत् रूसदेशाय समृद्धस्य स्थिरस्य च चीनस्य आवश्यकता वर्तते, चीनदेशस्य अपि सशक्तस्य सफलस्य च रूसस्य आवश्यकता अस्ति" इति लाव्रोवः अवदत्।

लाव्रोवस्य सूचनानक्शः विजुअल् चीनम्

चीन-रूसयोः व्यापकव्यावहारिकसहकार्यस्य विषये वदन् लावरोवः अवदत् यत् चीनदेशः बहुवर्षेभ्यः रूसस्य मुख्यव्यापारसाझेदारः अस्ति। गतवर्षे चीनस्य सर्वेषु व्यापारिकसाझेदारेषु रूसदेशेन सह व्यापारस्य विकासस्य दरः प्रथमस्थाने आसीत् । २०२३ तमे वर्षे चीन-रूसयोः द्विपक्षीयव्यापारस्य परिमाणं २०० अरब अमेरिकी-डॉलर्-अङ्कं अतिक्रमयिष्यति । सम्प्रति चीन-रूसयोः मध्ये प्रायः सर्वाणि द्विपक्षीयनिपटानि स्थानीयमुद्रानिपटानिरूपेण परिवर्तितानि सन्ति, यत्र अनुपातः ९५% यावत् अस्ति ।

कोरियाप्रायद्वीपः, दक्षिणचीनसागरः, पूर्वचीनसागरः, मध्यपूर्वस्य आफ्रिकादेशस्य च स्थितिः इत्यादिषु अत्यन्तं जरुरीक्षेत्रीयविषयेषु वयं निकटसमन्वयं कुर्मः युक्रेनसंकटः "एकं प्रमुखं विषयं गृह्णाति ”, अर्थात् “द्वन्द्वस्य मूलकारणानां निराकरणस्य आवश्यकता।” एतेषु कारणेषु नाटो-सङ्घस्य पूर्वदिशि विस्तारः, पश्चिमस्य युक्रेनदेशे रूसविरोधी सैन्यसेतुशिरः च स्थापितः ।

लावरोवः एतत् बोधितवान् यत् एशिया-प्रशांतक्षेत्रे "भारत-प्रशांत-रणनीतिम्" अग्रे सारयितुं पश्चिमस्य जोखिमानां विषये रूस-चीनयोः समानाः स्थितिः अस्ति सः अवदत् यत् एशिया-प्रशांतक्षेत्रे संकीर्णं सैन्य-कूटनीतिक-तन्त्रं स्थापयित्वा पश्चिमं विद्यमानं आसियान-केन्द्रितं सुरक्षा-वास्तुकलां नष्टं करोति।

लावरोवः विशेषतया दर्शितवान् यत् अमेरिकादेशः तस्य मित्रराष्ट्रैः च ताइवानजलसन्धिस्य स्थितिः जानी-बुझकर व्यापकतां कृतवती, "एकः चीनः" इति सिद्धान्तस्य पालनार्थं स्वप्रतिबद्धतायाः उल्लङ्घनं कृतवान्, ताइवान-अधिकारिभिः सह राजनैतिकसैन्यसम्बन्धं च सुदृढं कृतवान् “ताइवान-विषये चीनस्य प्रादेशिक-अखण्डतायाः समर्थने रूस-देशस्य वृत्तिः अपरिवर्तिता एव अस्ति

अस्मिन् वर्षे मेमासे जारीकृते चीन-रूसयोः संयुक्तवक्तव्ये रूसः एकचीनसिद्धान्तस्य पालनम् पुनः उक्तवान्, ताइवानदेशं चीनगणराज्यस्य अविच्छिन्नभागः इति स्वीकृतवान्, "ताइवान-स्वतन्त्रतायाः" किमपि प्रकारस्य विरोधं कृतवान्, चीनस्य दृढसमर्थनं च कृतवान् राष्ट्रीयसंप्रभुतायाः प्रादेशिकअखण्डतायाः च रक्षणं कृत्वा राष्ट्रियैकीकरणस्य उपायानां साकारीकरणे।

लावरोवः अवदत् यत् अमेरिका-देशस्य नाटो-सङ्घस्य च कार्याणि कृत्वा यूरोपीयसुरक्षाव्यवस्थायाः विश्वसनीयता पूर्णतया नष्टा अस्ति अतः रूसदेशः "क्षेत्रीयविषयाणां समाधानं करणीयम्" इति सिद्धान्तानुसारं नूतनस्य यूरेशियनसुरक्षावास्तुकलायां गम्भीरसहकार्यस्य वकालतम् करोति प्रदेशः" इति । इयं वास्तुकला समानतायाः सिद्धान्तानां आधारेण सुरक्षायाः अविभाज्यतायाः च आधारेण स्थापनीया चीनेन प्रस्ताविता वैश्विकसुरक्षापरिकल्पना अस्य प्रस्तावस्य अत्यन्तं सङ्गता अस्ति।

लेखस्य अन्ते लावरोवः अवदत् यत् आगामिवर्षे जर्मनी-नाजी-वादस्य, जापानी-सैन्यवादस्य च उपरि विजयस्य ८० वर्षाणि गम्भीरतापूर्वकं आयोजयितुं द्वौ देशौ मानवजातेः सर्वासु सकारात्मकशक्तौ सम्मिलितौ भविष्यतः |. "रूसी-चीन-जनयोः मैत्री-इतिहासस्य एतत् अपरं महत्त्वपूर्णं माइलस्टोन् भविष्यति इति मम विश्वासः अस्ति।"