जीवनस्य विषये लिखतु |
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाओ समाचार ग्राहक जिन जिओमेई
मम सहपाठी यः वैद्यः अस्ति सः प्राथमिकविद्यालयात् उच्चविद्यालयपर्यन्तं मम सहपाठी आसीत्। पञ्चवंशस्य दशराज्यस्य च कालखण्डे वु-यू-योः राजा किआन् लियू विशालं अजगरं वशीकृत्य अत्रैव स्वस्य कनिष्ठपुत्रीं विवाहितवान्, यस्याः नाम ततः परं ज़ियाओयुए इति अभवत् जिओयुए-नगरं प्राचीनकालात् एव व्यापारिणः समागच्छन्ति, अनेकानि दुकानानि सन्ति, अर्थव्यवस्था च समृद्धा अस्ति ।
मम सहवैद्याः अस्मिन् स्थाने निवसन्ति, कार्यं च कुर्वन्ति स्म । पश्चात् तस्य बहवः सहपाठिनः लघुनगरेषु बृहत्तरेषु वा नगरेषु गतवन्तः, परन्तु सः सर्वदा अस्मिन् स्थाने एव अटत् ।
अस्मिन् वर्षे एकस्मिन् वसन्तदिने यावत् वयं दुर्लभाः एव मिलितवन्तः, यदा वयं एकस्य सहपाठिनः गृहं गतवन्तः यः अपि xiaoyue-नगरे एव तिष्ठति स्म किन्तु तस्य महत् करियरम् आसीत् वयम् अपि सहपाठिनः ren इत्यस्य गृहं गतवन्तः।
यदि मया सहपाठिनां गृहं तत्क्षणमेव दृष्ट्वा तस्य भावस्य वर्णनं कर्तुं प्रार्थ्यते तर्हि अहं मन्ये यत् एतत् भव्यं वा आश्चर्यजनकं वा न भविष्यति, अपितु एकप्रकारस्य आरामः आश्चर्यं च भविष्यति।
इदं स्वतन्त्रं त्रिमहलं गृहं, सरलं किन्तु ठोसम् । द्वारस्य पुरतः एकः नदी अस्ति याङ्गत्से-नद्याः दक्षिणे स्थिते जलं गृहस्य पुरतः पृष्ठतः च भित्तिं परितः धावति । मध्याह्नकालः आसीत्, सरसि सूर्यः प्रकाशमानः आसीत्, गुर्गुरजलं च सुवर्णप्रकाशेन दीप्तम् आसीत् । नदीतीरे पाशेन बद्धा लघुनावः अस्ति, तस्य पार्श्वे च शाकक्षेत्रं भित्तिद्वारस्य पार्श्वे कुक्कुटशाला अस्ति, यत्र अण्डाधारिणां कुक्कुटानां बकानां च विशालः समूहः अस्ति उन्नत।
एकस्य सहपाठिनः अनुजः अस्ति तौ भ्रातरौ तयोः वृद्धा माता च अस्मिन् जलेन निर्मिते गृहे निवसतः । तत्रैव परजन्मस्य बालकाः नगरेषु निवसन्ति ।
अस्मिन् समये अहं मम सहपाठिनः वृद्धा मातरं मिलितवान्, सा प्रायः ९० वर्षीयः आसीत् तथापि सा मां एकदृष्ट्या परिचितवती, मम नामेन मां विना किमपि अस्पष्टतां आह्वयत् बाल्यकालात् एव, परन्तु वयं दशकैः विरक्ताः आसन् अहं वृद्धस्य हस्तं गृहीत्वा किञ्चित्कालं यावत् सुखस्य आदानप्रदानं कृतवान्। अहं वृद्धस्य विषये मम ईर्ष्याम् गोपयितुं न शक्नोमि।
मम सहपाठिनां पत्नी अपि वैद्यः अस्ति, सा भूमौ वर्धितानि ककड़ीनि प्रक्षाल्य अस्मान् दत्तवती, ते शुद्धाः हरिताः जैविकाः ककड़ीः इति वयं तान् निधिरूपेण मत्वा दुर्लभं स्वादिष्टं भोक्तुं खादितवन्तः घाटस्य समीपे स्थितां लघुनौकं दर्शयन् अहं मम सहपाठिनां भार्यायाः पृष्टवान् यत् सा प्रायः नौकायानं करोति वा इति । सा स्मितं कृत्वा अवदत् यत् एषा नौका मत्स्य-झिङ्गा-ग्रहणाय यदि भवान् मत्स्य-झिङ्गा-ग्रहणाय इच्छति तर्हि केवलं नदीं गत्वा तान् ग्रहीतुं।
सहसा अमेरिकनलेखकस्य थोरो इत्यस्य "वाल्डेन् पोण्ड्" इत्यस्मिन् वर्णनं स्मरामि यत् "स्पष्टं पारदर्शकं च सरोवरजलं, शुद्धवृष्टिबिन्दुः, लघुवायुः, ताजाः सुगन्धिताः च वायुः च आनन्दयन्तु।
मम सहपाठी विकिरणचिकित्साशास्त्रे आजीवनं कार्यं कृतवान् अस्ति । मम स्मृतौ मम सहपाठिनः पिता चिकित्सां जानाति स्म यदा अहं बाल्ये आसम् तदा मम सहपाठिनः पितुः चिकित्सां प्राप्तुं सामान्यम् आसीत् पितुः करियरं उत्तराधिकारं प्राप्तवान् अस्ति।
बहुकालपूर्वं घटिता घटना मनसि आगता ।
एकदा सायंकाले गृहं प्रत्यागत्य मम माता मां अवदत् यत् तस्याः पुत्रः बालवाड़ीं गन्तुं न अस्वीकृतवान्, सः सर्वं दिवसं रोदिति स्म सः प्रत्येकं हस्तं चालयन् रोदितुम् आरब्धवान्। अहं स्तब्धः अभवम् अकस्मात् जागृतः अभवम् किं बालवाड़ीयां शिक्षकः हस्तास्थिम् आकृष्य त्वरया मम गृहं प्रति त्वरितम् आगत्य मम पुत्रस्य हस्तं स्पृशन् निष्कर्षं कृतवान् यत् तत् कदा बहिः आकृष्यते अहं बहिः आगतः, अहं तं दृष्टवान् यत् सः त्रीणि आघातानि करोति, पञ्च द्वयोः विभक्ताः, तत्क्षणमेव सः बहिः आकृष्यमाणं हस्तं पुनः स्थाने स्थापयति स्म, अहं च हृदयविदारितः वाक्हीनः च आनन्देन रोदनं यावत् अगच्छम्। एतत् किमपि मया अद्यापि गभीररूपेण अनुभूयते।
अस्मिन् ग्रीष्मकाले शरदऋतुपर्यन्तं मया जीवने कदापि न अनुभवितः आघातः अनुभवितः, ततः मया कटिः क्षतिग्रस्तः अभवत्, ततः मम हस्तः अकस्मात् क्षतिग्रस्तः अभवत्, येन अहं तस्य हस्तं ऋजुं कर्तुं वा उत्थापयितुं वा असमर्थः अभवम् मया चिन्तितम् यत् एषा लघुक्षतिः स्वयमेव शीघ्रं स्वस्थः भविष्यति, परन्तु अहं न जानामि यत् मम क्षतिग्रस्तहस्तः सर्वाम् रात्रौ दुःखितः अस्ति, अतः मम सहपाठिनः पृच्छितुं विना अन्यः विकल्पः नासीत् मम सहपाठी रेडियोलॉजिस्ट् अस्ति, परन्तु मम दृष्टौ सः सर्वं जानाति इव ।
सः मां तत्क्षणमेव क्ष-किरणं कर्तुं उपरि गन्तुं पृष्टवान्, अहं च अज्ञानी अस्मि, व्रणलेपनं च प्रयोजयामि इति अवदत् मम सहपाठिः अवदत् यत् एतेन आहतक्षेत्रे रक्तसञ्चारः त्वरितः भविष्यति, जामः च भविष्यति। ततः सः तत्क्षणमेव आर्थोपेडिक्स-आघातविज्ञानविभागस्य सहकारिभिः सह सम्पर्कं कर्तुं मम साहाय्यं कृतवान् । अहं वास्तवम् अतीव भाग्यशाली अस्मि तस्य सहकर्मी डॉ. लू एतावत् दयालुः, अतीव युवा अस्ति, परन्तु सः मम उपरितनबाहुं धारयितुं मम पतिं पृष्टवान् हस्तः ऋजुः कर्तुं न शक्यते स्म, सः ऋजुः कृतः, संकुचनात् पुनः स्थापितः च, मम हस्तः क्षणमात्रेण स्वतन्त्रतया प्रसारयितुं शक्नोति स्म । सः अवदत् यत् यथा यथा अधिकं वेदना भवति तथा तथा सः अधः पतितः, संकुचनेन च अवरुद्धः अभवत्, कतिपयेषु दिनेषु तस्य पादौ ऋजुं कर्तुं कठिनं भविष्यति।
अहं बहु भाग्यशाली अस्मि यत् मम जीवने वैद्यः सहपाठी अस्ति! कदाचित् भवन्तः केनचित् लघुरोगेण भयभीताः भवेयुः, सहपाठिनां दृढं प्रोत्साहनं, साहाय्यश्च शीघ्रमेव छायातः बहिः गत्वा पुनः सद्भावं प्राप्तुं साहाय्यं कर्तुं शक्नोति।
मम सहपाठी वर्षभरि इमेजिंग्-जगति निमग्नः अस्ति सः अस्मिन् क्षेत्रे अथकतया कार्यं करोति सः प्रायः प्रमुखेषु चिकित्सालयेषु प्रेषितः भवति, अग्रे प्रशिक्षणार्थं च तस्य दशकशः चिकित्सा-अभ्यासस्य अनुभवः अस्ति, अतीव उत्तमः च imaging technology तस्य नेत्रेषु यत् किमपि दृश्यते तत् सर्वं पारदर्शकं भवति, तस्य हृदयं च पारदर्शकं शुद्धं च भवति सः स्वस्य वृद्धमातुः प्रेम, स्वस्य दयालुतां, निष्कपटतां च तथैव व्यवहारं करोति यथा सः अन्येषां प्रति, अस्य जगतः च व्यवहारं करोति!
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।