समाचारं

गुआङ्गक्सी-नगरस्य क्षिङ्ग-आन्-नगरस्य बालकाः चीन-जनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि भवन्ति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, गुआङ्गक्सी समाचारः, अक्टोबर् १ (पैन् फाङ्ग) २९ सितम्बर् दिनाङ्के गुआङ्गक्सीनगरस्य गुइलिन्नगरस्य ज़िंग्आन् काउण्टी इत्यस्मिन् ५ क्रमाङ्कस्य बालवाड़ीयां ७५ तमे दिनाङ्कस्य उत्सवस्य कृते राष्ट्रियदिवसस्य विषयगतं कार्यक्रमं "मातृभूमिः मम हृदये अस्ति" इति आयोजनं कृतवती चीनगणराज्यस्य स्थापनायाः वार्षिकोत्सवः।
विषयवर्गसमागमक्रियाकलापाः। फोटो किन हुई द्वारा
आयोजने गम्भीरः ध्वज-उत्थापन-समारोहः अभवत्, लघु-ध्वजधारकाः च मिलित्वा नूतनं राष्ट्रिय-ध्वजं उत्थापितवन्तः । अध्यापकाः बालकानां हृदये देशभक्तेः बीजानि रोप्य राष्ट्रध्वजस्य, राष्ट्रचिह्नस्य, राष्ट्रियदिवसस्य च अर्थं उत्पत्तिं च व्याख्यातवन्तः।
बालकाः अपि स्वकीयेन प्रकारेण उत्सवम् आचरन्ति स्म, चित्रनिर्माणं, रक्तगीतानां, इशारानृत्यानां, हस्तनिर्माणस्य इत्यादीनां माध्यमेन उत्सवस्य विषये स्वभावं प्रकटयन्ति स्म, स्वस्य तरुणहस्तानां, तेजस्वीवर्णानां च उपयोगेन, तेषां कतिपयानि शब्दानि लिखितवन्तः मातृभूमिं प्रति प्रेम।
बालकाः दीर्घपुस्तकेषु आकर्षयन्ति। फोटो किन हुई द्वारा
उद्यानस्य प्राचार्यः अवदत् यत् उद्याने प्रतिवर्षं राष्ट्रियदिवसस्य पूर्वसंध्यायां विषयगतक्रियाकलापाः भवन्ति बालकाः न केवलं राष्ट्रदिवसस्य विषये ज्ञानं निपुणाः अभवन्, अपितु राष्ट्रियदिवसस्य महत्त्वं अधिकं स्पष्टतया अवगच्छन्ति स्म, देशभक्तिभावनाः ठोसक्रियासु परिणमयन्ति स्म। तथा राष्ट्रदिवसस्य वातावरणं अनुभूतवान् तस्मिन् एव काले मातृभूमिप्रेमं गभीरं करोति, बालकानां हृदयेषु राष्ट्रगौरवं मूलं स्थापयितुं शक्नोति।
चीनगणराज्यस्य स्थापनायाः ७५ वर्षस्य अवसरे ज़िंग्आन्-मण्डलस्य प्राथमिक-माध्यमिक-विद्यालयेषु शिक्षकाणां बालकानां च आयोजनं कृत्वा एकत्र उत्सवः आयोजयितुं मातृभूमिं प्रति स्वप्रेम-आशीर्वादं च गायनम् इत्यादिभिः विविधैः क्रियाकलापैः प्रकटितम् मातृभूमिं हस्तगतं कृत्वा रक्तकथाः कथयन् मातृभूमिप्रेमस्य रक्तबीजं मम हृदये रोपितम् आसीत्। (उपरि)
प्रतिवेदन/प्रतिक्रिया