समाचारं

टोयोटा ओलम्पिक-पैरालिम्पिक-क्रीडायाः प्रायोजकत्वस्य समाप्तेः घोषणां करोति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:59
टोयोटा मोटर कार्पोरेशन इत्यनेन आधिकारिकतया घोषितं यत् पेरिस् ओलम्पिकस्य अनन्तरं ओलम्पिक-पैरालिम्पिक-क्रीडायाः शीर्ष-प्रायोजकत्वेन दशवर्षीय-प्रायोजक-अनुबन्धस्य नवीकरणं न करिष्यति |. कम्पनीयाः अध्यक्षः अकिओ टोयोडा इत्यनेन कम्पनीयाः मीडियाचैनलद्वारा एतस्य निर्णयस्य पुष्टिः कृता, येन विश्वस्य बृहत्तमस्य वाहननिर्मातृणां कृते महत्त्वपूर्णयुगस्य समाप्तिः अभवत्
टोयोटा ओलम्पिक-पैरालिम्पिक-क्रीडायाः प्रमुखः समर्थकः अस्ति, पूर्वं च स्वस्य प्रायोजकत्वस्य नवीकरणं न करिष्यति इति उक्तवती आसीत् । तथापि टोयोटा-संस्था क्रीडकानां कृते आर्थिकसहायतां निरन्तरं प्रदास्यति, येन तेषां सफलतायां विकासे च निरन्तरं निवेशः सुनिश्चितः भविष्यति ।
अस्मिन् मासे प्रारम्भे पैनासोनिक होल्डिङ्ग्स् इत्यनेन अपि एतादृशः निर्णयः घोषितः । १९८७ तमे वर्षात् शीर्षप्रायोजकः पैनासोनिकः ३७ वर्षीयस्य प्रायोजकत्वसन्धिस्य नवीकरणं न कर्तुं निश्चयं कृतवान् । अन्तर्राष्ट्रीय ओलम्पिकसमितेः (ioc) परिवर्तनशीलं प्रायोजकपरिदृश्यं दर्शयन्ति निवृत्तयः ।
२०१७-२०२१ मध्ये ioc इत्यस्य शीर्षप्रायोजकाः २.२९५ अरब डॉलरस्य राजस्वस्य योगदानं दत्तवन्तः, येन ओलम्पिक-आन्दोलनस्य द्वितीयः बृहत्तमः राजस्वस्य स्रोतः अभवत् । तथैव प्रसारणाधिकारः एव बृहत्तमः राजस्वस्य स्रोतः अभवत्, यत्र ४.५४४ अमेरिकी-डॉलर्-अर्ब-डॉलर्-रूप्यकाणि उत्पन्नानि ।
टोयोटा इत्यस्य निर्णयः वैश्विकक्रीडाप्रायोजकत्वे परिवर्तनशीलगतिशीलतां प्रतिबिम्बयति। कम्पनी क्रीडकानां समर्थनाय उत्कृष्टतायाः दृढतायाः च मूल्यानां प्रवर्धनार्थं कार्यं कुर्वन् नवीनतायाः स्थायित्वस्य च प्रति प्रतिबद्धा वर्तते।
समाचारपत्रकाराः पश्यन्तु : फी वेन्रुई, रेन् मेक्सिङ्ग् च
सम्पादकः फी वेनरुई
सम्पादकः झाङ्ग यिये
प्रतिवेदन/प्रतिक्रिया