विङ्ग चुन् कम्बोडियादेशस्य प्रसिद्धेषु चीनीयविद्यालयेषु प्रवेशं करोति
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, नोमपेन्, अक्टोबर् २, शीर्षकम् : विङ्ग चुन् कम्बोडियादेशस्य सुप्रसिद्धे चीनीयविद्यालये प्रवेशं करोति
लेखक यांग कियांग क्षियांग xinyu
अस्य मासस्य तृतीये दिनाङ्के बून् रुई चाओ नोमपेन्-नगरस्य चोङ्गझेङ्ग्-विद्यालये विङ्ग-चुन्-इत्यस्य "शिक्षकत्वेन" स्वस्य कार्यं समाप्तं कृत्वा युद्धकला-विनिमय-क्रियाकलापयोः भागं ग्रहीतुं शुण्डे, फोशान्, गुआङ्गडोङ्ग-नगरं गमिष्यति सः अवदत् - "अहम् आशासे यत् एतत् अवसरं स्वीकृत्य अधिकैः सहकारिभिः सह कौशलं ज्ञातुं शक्नोमि, चीनीययुद्धकला-ख्मेर-युद्धकलानां च आदान-प्रदानार्थं एकत्र कार्यं कर्तुं च तान् आमन्त्रयिष्यामि। अहं कम्बोडिया-देशे विङ्ग-चुन्-सांस्कृतिकसङ्घस्य स्थापनायाः अपि उत्सुकः अस्मि विदेशेषु जनानां एकीकरणाय भविष्यम्।"
चोङ्गझेङ्ग् विद्यालयः कम्बोडिया-देशस्य हक्का-सङ्घटनेन चालितः सार्वजनिकः चीनीयः विद्यालयः अस्ति । एकमासपूर्वं फ्रेंच-तेओचेव-सङ्घस्य मानद-अध्यक्षः, फ्रेंच-विङ्ग-चुन्-सांस्कृतिक-सङ्घस्य अध्यक्षः च वेन् रुइचाओ-इत्येतत् विङ्ग-चुन्-इत्यस्य अध्यापनार्थं विद्यालयम् आगतः बहुवर्षेभ्यः पूर्वं चोङ्गझेङ्ग् विद्यालये माध्यमिकविद्यालयात् स्नातकपदवीं प्राप्त्वा म्यान् रुई-चाओ स्वस्य व्यवसायस्य आरम्भार्थं मकाऊ-नगरं गतः अस्मिन् काले सः ग्राण्डमास्टर इप् म्यान् इत्यस्य प्रत्यक्षशिष्यस्य हो किम मिङ्ग् इत्यस्य अधीनं अध्ययनं कृतवान्, विङ्ग इत्यनेन सह परिचितः च अभवत् चुन् च सफलः अभवत् ।
१९७० तमे वर्षे वेन् रुई चाओ विकासाय फ्रान्सदेशं गतः, क्रमशः चीनीयभोजनागारं, अचलसम्पत्व्यापारं च चालितवान् । २००० तमे वर्षे सः विदेशीयभूमिषु विङ्ग चुन् इत्यस्य प्रचारं कर्तुं, चीनीययुद्धकलानां आकर्षणं राष्ट्रियसीमानां पारं प्रकाशयितुं च दृढनिश्चयेन फ्रांसीसीविङ्गचुन् सांस्कृतिकसङ्घस्य स्थापनां आरब्धवान् अधुना २० वर्षाणाम् अधिकं कालः व्यतीतः, वेन्-परिवारस्य अन्तर्गतं विङ्ग-चुन्-इत्यस्य असंख्याकाः उत्तराधिकारिणः सन्ति ।
१३ सितम्बर् दिनाङ्के बून् रुई चाओ इत्यनेन चोङ्गझेङ्ग् विद्यालयस्य छात्राणां मार्गदर्शनं कृत्वा विङ्ग चुन् इत्यस्य अभ्यासः कृतः । डिंग मेन्घान् इत्यस्य चित्रम्
विङ्ग चुन् इत्यस्य अध्यापनार्थं कम्बोडियादेशं प्रति प्रत्यागमनस्य विषये वदन् वेन् रुई चाओ चीनसमाचारसेवायाः साक्षात्कारे अवदत् यत् कम्बोडियादेशे जन्म प्राप्य पालितः द्वितीयपीढीयाः चीनीयः इति नाम्ना अस्याः भूमिः चोङ्गझेङ्ग् विद्यालयः च प्रति गभीराः भावनाः सन्ति। "विङ्गचुन् सम्पूर्णे विश्वे प्रफुल्लितः अस्ति। अहम् आशासे यत् कम्बोडियादेशे विङ्ग चुन् इत्यस्य प्रचारं कृत्वा अहं विदेशेषु चीनदेशस्य नूतनपीढीयाः स्थानीयजनानाञ्च चीनीयसंस्कृतेः अवगमनस्य अवसरान् सृजितुं शक्नोमि।
वेन रुई चाओ इत्यस्याः विङ्ग चुन् अभ्यासवर्गः चोङ्गझेङ्ग् विद्यालयस्य प्राथमिकमाध्यमिकविद्यालयानाम् छात्राणां कृते उद्घाटितः अस्ति। तेषां निर्णयः पूर्णतया पुष्टः, मातापितृभिः दृढतया च समर्थितः । गुओ हुइकिङ्ग् अवदत् यत् - "अभ्यासः विङ्ग चुन् न केवलं अस्माकं शरीरं सुदृढं कर्तुं, इच्छां च क्षीणं कर्तुं साहाय्यं करोति, अपितु चीनीययुद्धकलानां आकर्षणं अनुभवितुं अपि शक्नोति।
कक्षायां वेन् रुइचाओ प्रथमं युवानां छात्राणां समूहस्य नेतृत्वं कृत्वा वार्म-अप-व्यायामान् कृतवान्, पूर्वं ज्ञातानां सामग्रीनां समीक्षां कृतवान्, ततः नूतनानि चालनानि पाठितवान् । अवकाशसमये बालकाः परस्परं स्पर्धां कर्तुं लघुसमूहेषु समागच्छन्ति ।
३० सितम्बर् दिनाङ्के वेन् रुइचाओ इत्यनेन चोङ्गझेङ्ग् विद्यालयस्य छात्राणां कृते विङ्ग चुन् इत्यस्य स्थानान्तरणस्य अत्यावश्यकविषयाणि व्याख्यातानि । चीन समाचारसेवायाः संवाददाता याङ्ग किआङ्ग इत्यस्य चित्रम्
वेन रुइचाओ इत्यस्य मतेन युद्धकला न केवलं बुद्धिमत्तायाः शारीरिकसुष्ठुतायाः च प्रवर्धनस्य साधनं, अपितु संस्कृतिं उत्तराधिकारं प्राप्तुं आदानप्रदानं च प्रवर्धयितुं महत्त्वपूर्णं वाहकं अपि अस्ति शिक्षणस्थले वृद्धः छात्राणां मुद्रां सम्यक् कुर्वन् धैर्यपूर्वकं चालनानां अत्यावश्यकविषयान् व्याख्याय नारान् उद्घोषयति स्म, येन प्रत्येकं बालकः विङ्ग चुन् इत्यस्य "बलं, अपराधं रक्षां च, बलं अतितर्तुं मृदुतायाः" सारं अवगन्तुं शक्नोति इति सुनिश्चितं करोति स्म सः बालकानां आवश्यकतायां व्यावहारिककौशलस्य समुच्चयं पाठयितुं अपि स्वमार्गात् बहिः गतः ।
प्रायः एकमासस्य अभ्यासस्य अनन्तरं बालकानां कुङ्गफू-क्रीडायां दिने दिने सुधारः अभवत्, तेषां गतिः प्रबलः, मृदुः च भवति, तेषां मनः एकीकृतं भवति, प्रत्येकं चालने तेषां ऊर्जां, आकर्षणं च दर्शयति "विङ्ग चुन् इत्यस्य अभ्यासेन अहं वीरः भवति" इति १२ वर्षीयः झोउ गुआङ्ग्याओ अवदत् ।
वेन् रुई चाओ स्वस्य व्यस्तकार्यक्रमात् समयं गृहीत्वा कम्बोडियादेशे विङ्ग चुन् इति शिक्षणं कृतवान्, येन चोङ्गझेङ्ग् विद्यालयस्य प्राचार्यः गाओ वेन् शेङ्गः अतीव प्रभावितः अभवत् । सः अवदत् यत् - "चीनीविद्यालयशिक्षा नैतिकता, बुद्धिः, शारीरिकसुष्ठुता च इति सर्वतोमुखविकासस्य पालनम् कर्तव्यम्। विङ्ग चुन् इत्यस्य चोङ्गझेङ्ग-नगरस्य परिचयः न केवलं विद्यालयस्य शिक्षणसामग्रीम् समृद्धं करिष्यति, छात्राणां शारीरिकसुष्ठुतां च सुदृढां करिष्यति, अपितु पार-सांस्कृतिक-आदान-प्रदानं च प्रवर्धयिष्यति तथा परस्परं शिक्षणम्।