समाचारं

"यथा यथा दुर्बलं भवति तथा तथा जिज्ञासुः भवति", यदा नेटिजनाः "749 bureau" विषये "अमूर्तं प्राप्नुवन्ति"।

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमदिने बक्स् आफिसः १७ कोटिः अतिक्रान्तवान्, तृतीयदिने च बक्स् आफिसः २७ कोटिः अतिक्रान्तवान्, परन्तु "७४९ ब्यूरो" इत्यस्य बक्स् आफिस इत्यत्र उत्तमं उद्घाटनं जातम्, परन्तु तया "मुखवाणी भूकम्पः" अभवत् । तथा "दुष्टचलच्चित्रेषु" अनन्ताः आह्वानाः आसन् ।
परन्तु एवं एव केषाञ्चन दर्शकानां विद्रोहीमनोविज्ञानं प्रेरितवान् - "यथा यथा यथा दुर्गतिः भवति तथा तथा जिज्ञासुः भवति" इति । "अहं स्वयमेव द्रष्टुम् इच्छामि यत् एतत् चलच्चित्रं कियत् दुष्टम् अस्ति!"
केचन जनाः तत् "शंघाई-दुर्गस्य" २.० संस्करणम्" "नव-कथा-दानव-गोपुरम् २" च इति वदन्ति, यदा तु नेटिजनाः अवदन् यत् "मया "शंघाई-दुर्गः" त्यक्तः, अहं पुनः "७४९ क्रीडाः" त्यक्तुम् न शक्नोमि" इति
डौबन्-नगरे "७४९ ब्यूरो" इत्यस्य उद्घाटन-अङ्कः ५.० अस्ति, यः अधुना ४.८ इत्येव न्यूनः अस्ति । नेटिजन्स् टिप्पणीं कृतवन्तः यत् "इदं एतावत् दुष्टं यत् इदं हास्यं", "अहं वास्तवमेव नाट्यगृहात् पलायितुं इच्छामि स्म, अहं च केवलं मम जिज्ञासायाः कारणात् अन्त्यपर्यन्तं अडिगः अभवम्", "अतिशयेन, शून्यः आत्मविश्वासः, तथा च पटलवर्क्" तथा च "एतत् पश्यन्" इति कार्ये द्वौ घण्टां यावत् कार्यं कर्तुं अपेक्षया चलचित्रं अधिकं असहजं भवति।" ...
विनोदपूर्णेन विडम्बनापूर्णेन च चलच्चित्रस्य व्याख्यां कृत्वा यदा नेटिजनाः "७४९ ब्यूरो" "सार" कर्तुं आरब्धवन्तः तदा तत् ऑनलाइन कार्निवलम् अभवत् ।
प्रचारस्य आरम्भे "७४९ ब्यूरो" प्रेक्षकाणां जिज्ञासां पर्याप्ततया उत्तेजितुं समर्थः अभवत् । एकदा निर्देशकः लु चुआन् अवदत् यत् चलच्चित्रनिर्माणं तस्य स्वस्य व्यक्तिगत-अनुभवात् उद्भूतम् अस्ति । "ब्यूरो ७४९" इति प्रथमा यूनिट् आसीत् यस्य कृते सः सैन्य-अकादमीतः स्नातकपदवीं प्राप्तवान् । अस्याः वास्तविक-ऐतिहासिक-पृष्ठभूमिना आनयित-रहस्यं स्वाभाविकतया प्रेक्षकाणां जिज्ञासां आकर्षयति । चलच्चित्रं रहस्यमयं "७४९ ब्यूरो" विज्ञानकथातत्त्वैः सह संयोजयित्वा अज्ञातैः चमत्कारैः च परिपूर्णं निकटभविष्यत् जगत् निर्माति । रहस्यमयीसंस्थानां विज्ञानकथातत्त्वानां च संयोजनं कृत्वा एतत् उपन्यासकथापृष्ठभूमिरूपरेखा प्रेक्षकाणां रुचिबिन्दून् समीचीनतया प्रहारं करोति।
परन्तु चलचित्रं द्रष्टुं नाट्यगृहं प्रविष्ट्वा बहवः दर्शकाः निराशाः अभवन्, यत् चलचित्रं प्रचारस्य अपेक्षां न पूरयति, अत्यधिकं दोषं च अस्ति इति चिन्तयन् प्रथमं कथनतालः असन्तुलितः अस्ति, आरम्भः अतिदीर्घः, विलम्बकः, जडः च भवति, येन प्रेक्षकाणां धैर्यं नष्टं भवति । प्रेक्षकाणां भावानाम् मुक्तिं निवारयितुं पर्याप्तं तनावः, उत्साहः च सृजितुं पराकाष्ठा असफलः अभवत् ।
द्वितीयं कथनतर्कः भ्रान्तिकः कथानकसम्बन्धः च मन्दः अयुक्तः च अस्ति । यथा, संकटकाले नायकस्य केचन व्यवहाराः भ्रान्तिकाः सन्ति, यथा अनुसरणसमये रहस्यमयस्य ७४९ ब्यूरो-नगरं गन्तुं मेट्रोयानेन गन्तुं चयनं कृत्वा एतादृशाः आकस्मिकाः क्रियाः प्रेक्षकाणां कृते पात्रस्य प्रेरणाम् अवगन्तुं दुष्करं कुर्वन्ति चलचित्रस्य कथानकं दुर्बोधत्वेन आलोचना कृता अस्ति, समग्रदर्शनप्रभावः च हॉलीवुड्-शैल्याः राक्षसचलच्चित्रस्य समीपे एव अस्ति, यत् प्रारम्भिकपदे प्रचारितस्य रहस्यपूर्णसङ्गठनस्य विज्ञानकथातत्त्वानां च दूरम् अस्ति
अपि च चरित्रनिर्माणं कठोरं दृश्यते, गभीरतायाः अभावः च । चलच्चित्रे वाङ्ग जुङ्काई इत्यनेन अभिनीतः युवा मा शान् इत्यस्य कृशं चरित्रं, एकमेव व्यक्तित्वं च अस्ति, जटिलतायाः, स्तरीकरणस्य च अभावः अस्ति । नायकस्य वृद्धिप्रक्रिया, व्यक्तित्वपरिवर्तनं च पर्याप्तं सुकुमारं न भवति, तादात्म्यस्य भावः अपि पर्याप्तं प्रबलः न भवति यदा नायकः कष्टानां सामनां करोति तदा सः स्वस्य आन्तरिकसङ्घर्षं वृद्धिं च पूर्णतया प्रदर्शयितुं असफलः भवति, तस्य आकर्षणं च बहु न्यूनीभवति . "अहं केवलं पुनः अन्तर्जाल-कफे-गृहं गत्वा क्रीडां कर्तुम् इच्छामि" "अहं भवन्तं सहसा मारयिष्यामि" इति च नेटिजनैः वर्षस्य आश्चर्यजनकाः पङ्क्तयः इति उच्यन्ते स्म ।
केचन दर्शकाः मन्यन्ते स्म यत् वाङ्ग जुङ्काई इत्यस्य चलच्चित्रे अभिनयकौशलस्य उन्नतिः आवश्यकी अस्ति, तस्य भावनात्मकनिवेशः अपर्याप्तः इति । ""द हेजहोग्" इत्यस्मिन् अंकल गे इत्यस्य विपरीतम्, अहं अनुभवामि यत् वाङ्ग जुङ्काई इत्यस्य अभिनयकौशलं वर्धितम्, परन्तु ते अस्मिन् समये संकुचिताः अभवन् तथापि वाङ्ग जुङ्काई इत्यनेन "७४९ ब्यूरो" इत्यस्य चलच्चित्रं केवलं ६ वर्षपूर्वं कृतम्, तथा च तत् खलु भिन्नम् अस्ति
तस्मिन् एव काले प्रेक्षकाः सूचितवन्तः यत् यद्यपि चलच्चित्रस्य कथानकं गभीरतायाः अभावः अस्ति यद्यपि एतस्मिन् रहस्यपूर्णसङ्गठनानि, युवानां वृद्धिः, आपदाभिः सह सामना इत्यादीनि समृद्धानि तत्त्वानि सन्ति तथापि एतत् केवलं पृष्ठभागं स्पृशति, यथा गहनविषयेषु गहनतया न गच्छति मानवस्वभावः उत्तरदायित्वं च प्रेक्षकाणां कृते उपरितनं कठिनं च दृश्यते . तत्सह, चलच्चित्रं अपि समानविषयाणां क्लिश्-मध्ये पतति, नवीनतायाः, आश्चर्यस्य च अभावः च अस्ति ।
विज्ञानकथाचलच्चित्रत्वेन विशेषप्रभावाः मुख्यविषयाः भवेयुः । चोङ्गकिङ्ग्-नगरस्य फुलिङ्ग्-नगरस्य ८१६ भूमिगतपरमाणु-इञ्जिनीयरिङ्ग-दृश्यस्थाने स्थाने एव अस्य चलच्चित्रस्य शूटिंग् कृतम्, येन सशक्तं साइबरपङ्क्-वातावरणं निर्मितम् परन्तु "७४९ ब्यूरो" इत्यस्य वास्तविकप्रस्तुतिः प्रेक्षकाणां उच्चापेक्षाणां च मध्ये एकः निश्चितः अन्तरः अस्ति । चलचित्रस्य केचन विवरणानि पर्याप्तरूपेण परिष्कृतानि न सन्ति, येन दृश्यानुभवः प्रभावितः भवति । तत्सह, चलच्चित्रस्य समग्रवातावरणेन कथानकेन च सह विशेषप्रभावशैल्याः एकीकरणं अपि सुदृढं कर्तुं आवश्यकम् अस्ति शैल्यां असङ्गतिः प्रेक्षकान् सहजतया आकस्मिकं अनुभवितुं शक्नोति।
परन्तु अस्मिन् वर्षे राष्ट्रियदिवसस्य विमोचने काल्पनिकविशेषप्रभावशैल्याः एकमात्रं चलच्चित्रं इति कारणतः अनेके दर्शकाः अपि तस्य प्रशंसाम् अकरोत्, यत् एतत् चलच्चित्रं "विशेषप्रभावचलच्चित्रम्" अस्ति यस्य कथानकतर्कस्य आवश्यकता नास्ति, "मस्तिष्कहीनं" भवितुम् अर्हति इति
केचन दर्शकाः निर्देशकस्य लु चुआन् इत्यस्य निर्देशनक्षमतायाः विषये प्रश्नं कृत्वा विज्ञानकथाचलच्चित्रनिर्माणाय सः उपयुक्तः नास्ति इति मन्यन्ते स्म । चीनस्य षष्ठपीढीयाः निर्देशकानां प्रतिनिधिषु अन्यतमः इति नाम्ना लु चुआन् "केकेक्सिली" "नान्जिङ्ग्!" नानजिंग ! " तथा अन्ये बहवः उत्कृष्टाः कृतीः। तस्य पूर्वकृतयः प्रायः सामाजिकवास्तविकतायां मानवस्वभावस्य चर्चायां च केन्द्रीकृताः आसन्, अद्वितीयकलाशैल्याः मानवतावादीनां च परिचर्या च। एतैः कार्यैः चलच्चित्रक्षेत्रे उच्चप्रतिष्ठा लोकप्रियता च सञ्चयः कृतः। २०१५ तमे वर्षे "नव-महला-दानवगोपुरस्य" प्रदर्शनात् आरभ्य लु चुआन् इत्यस्य बहवः "प्रशंसकाः" सन्ति । काल्पनिकचलच्चित्रनिर्माणं नियन्त्रणं च कर्तुं तस्य क्षमता सीमितम् इति बहवः दर्शकाः मन्यन्ते ।
अस्मिन् समये "७४९ ब्यूरो" इत्यस्मिन् लु चुआन् इत्यनेन पुनः चलच्चित्रस्य शैलीस्थापनं अस्पष्टं कृतम् ।
(लोकप्रिय समाचार·किलु वन प्वाइंट रिपोर्टर लियू युहान)
प्रतिवेदन/प्रतिक्रिया