समाचारं

राष्ट्रीयफुटबॉलदलस्य नवीनसमाचारः : रणनीतिः पूर्वमेव उजागरितः, मध्यक्षेत्रस्य चेङ्ग जिन् इत्यस्य नियुक्तिः अधुना एव कृता, वु लेई, एलनः च प्रशिक्षणे अनुपस्थितौ

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शीर्ष १८ मध्ये समयः समीपं समीपं गच्छति, चीनीयपुरुषपदकक्रीडादलम् अपि समागत्य आस्ट्रेलियाविरुद्धस्य अग्रिमक्रीडायाः सज्जतां कुर्वन् अस्ति परन्तु अस्मिन् स्तरे राष्ट्रियपदकक्रीडादलस्य भाग्यशाली नास्ति वु लेई, एलन, फर्नाण्डो च सर्वे चोदिताः सन्ति, ते च चीन-ऑस्ट्रेलिया-युद्धं त्यक्तुम् अर्हन्ति । नवीनतममाध्यमानां समाचारानुसारं राष्ट्रियपदकक्रीडादलेन पूर्वमेव स्वस्य रणनीतिः उजागरिता अस्ति, तेषां कृते मध्यक्षेत्रस्य चेङ्ग जिन् इत्यस्य नियुक्तिः अधुना एव कृता, यदा तु वु लेई, एलनः च प्रशिक्षणे अनुपस्थितौ स्तः।

२०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य ४ दिनाङ्के "बीजिंग-युवा-दैनिक"-पत्रिकायाः ​​नवीनतम-वार्तानुसारं राष्ट्रिय-फुटबॉल-दलेन पूर्वमेव आस्ट्रेलिया-विरुद्धं स्वस्य रणनीतिः उजागरिता, तस्मिन् समये अद्यापि प्रति-आक्रमणं प्रति केन्द्रितं भविष्यति, एलन-इत्येतयोः प्रशिक्षणं त्यक्तम् चोटकारणात् । अवगम्यते यत् राष्ट्रियपदकक्रीडादलेन अक्टोबर्-मासस्य ३ दिनाङ्के सायं ५ वादने प्रथमं प्रशिक्षणशिबिरं कृतम्, परन्तु वु लेइ, एलन् च अद्यापि प्रशिक्षणे भागं ग्रहीतुं असमर्थौ आस्ताम् वर्तमानस्थितेः आधारेण वु लेइ-एलन्-योः कृते १० तमे पूर्वं पूर्णतया पुनः स्वस्थतां प्राप्तुं कठिनं भवति, तावत्पर्यन्तं च आस्ट्रेलिया-विरुद्धं दूरस्थं क्रीडां त्यक्तव्यम्

समाचारानुसारम् अस्मिन् समये राष्ट्रियपदकक्रीडादलेन पूर्वमेव आस्ट्रेलियाविरुद्धं स्वस्य रणनीतिः उजागरिता, यत् मुख्यतया रक्षात्मकप्रतिआक्रमणेषु केन्द्रितम् आसीत् । ऑस्ट्रेलियादेशः अधुना एव स्वस्य राष्ट्रियदलदलस्य घोषणां कृतवान्, यस्मिन् बायर्न-क्लबस्य अग्रेसरः इलान् कुण्डा अपि अस्ति । यद्यपि "कङ्गरू"-दलः प्रथमयोः क्रीडायोः केवलं १ अंकं प्राप्तवान् तथापि तेषां पङ्क्तिः, शक्तिः च अद्यापि राष्ट्रिय-फुटबॉल-दलात् अधिकं प्रबलम् अस्ति । एतस्य कारणात्, दूरस्थं आव्हानं च इति कारणात् राष्ट्रियपदकक्रीडादलः प्रतिआक्रमणविरोधीमार्गं ग्रहीतुं योजनां करोति । यतो हि राष्ट्रियपदकक्रीडादले सम्प्रति अत्यधिकाः आहताः खिलाडयः सन्ति, ठोसरक्षायाः आवश्यकता च अस्ति, अतः राष्ट्रियदलेन झेजियांग-क्रीडकाः, मध्यक्षेत्रस्य च चेङ्ग जिन् च नियुक्ताः