2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नूतने सत्रे यूरोपालीगस्य द्वितीयपरिक्रमे म्यान्चेस्टर-युनाइटेड्-क्लबः पोर्टो-विरुद्धं रोमाञ्चकारीं दूरस्थं क्रीडां कृतवान्, पोर्टो-क्लबः २-२ इति स्कोरेन बराबरीम् अकरोत्, ततः म्यान्चेस्टर-युनाइटेड्-क्लबः स्टॉप-समये क्रीडितः ३-३ टाई, प्रत्येकं १ अंकं प्राप्तवान् । अस्मिन् क्रीडने अधिकांशः म्यान्चेस्टर-युनाइटेड्-क्रीडकाः दुर्बलं प्रदर्शनं कृतवन्तः तेषु बी फी म्यान्चेस्टर-युनाइटेड्-क्लबस्य कृते ठोकरं खादितवान् ।
नूतनः सत्रः बी फी इत्यस्य षष्ठं वर्षं म्यान्चेस्टर-युनाइटेड्-क्लबस्य कृते क्रीडति सः प्रति-सीजनं सर्वेषु स्पर्धासु १०+१० डबल-डबल्स् योगदानं दातुं शक्नोति, तस्य आक्रामकक्षमता च अतीव प्रबलम् अस्ति । परन्तु अस्मिन् सत्रे बी फी इत्यस्य प्रदर्शनं क्षीणं जातम्, केवलं सहायताः, लक्ष्यं च नास्ति, यत् आक्रामकमध्यक्षेत्रस्य तस्य परिचयस्य अनुरूपं नास्ति
गतसप्ताहस्य समाप्तेः समये म्यान्चेस्टर-युनाइटेड्-क्लबः टोटनहम्-क्लबस्य गृहे ०-३ इति स्कोरेन पराजितः अभवत् also bombarded by reporters. "लालपत्रं बी फी इत्यस्य निरन्तरशैलीं, अनावश्यकं प्रकटं दोषं, स्वार्थी व्यवहारं च प्रतिबिम्बयति।”