2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. लघुविक्रयणं निषिद्धं ipo स्थगितम् अस्ति!
चीनीय-शेयर-विपण्ये केचन कठोर-कार्यक्रमाः कार्यान्वितुं समयः अस्ति, यथा “नो शॉर्ट सेलिंग्” तथा “ipo suspension” इत्येतयोः संयोजनस्य विचारः । इदानीं यदा सूचकाङ्कः एतत् स्तरं प्राप्तवान्, वैश्विक-शेयर-विपण्ये अपि द्रुतगतिना परिवर्तनं भवति, तदा ए-शेयर-विपण्यं किञ्चित् व्यक्तित्वं दर्शयितुं शक्नोति, केवलं द्रष्टुं न शक्नोति |.
सर्वे जानन्ति यत् ए-शेयर्स् ५ दिवसेषु ३,३०० बिन्दुषु पुनः आगतः एतत् निर्विवादं तथ्यम्। यदि लघुविक्रये प्रतिबन्धः भवितुम् अर्हति, अथवा न्यूनातिन्यूनं अस्थायीविरामः, अथवा ipo-इत्यस्य आवधिकविरामः भवितुम् अर्हति, तर्हि अवकाशदिनानां अनन्तरं ए-शेयरस्य कृते एतत् केकस्य उपरि आइसिंग् भविष्यति, अपि च ए-शेयरस्य नूतनं प्रहारं कर्तुं अपि अनुमतिं दातुं शक्नोति उच्चाः किमर्थं न ?
2. प्राथमिकविपण्ये नवीनप्रवृत्तयः : विज्ञानप्रौद्योगिकीकम्पनयः केवलं आईपीओ-संस्थासु एव ध्यानं न ददति, विलयः अधिग्रहणं च लोकप्रियं जातम्
बाजारे परिवर्तनेन प्राथमिकबाजारे खिलाडयः पुनर्विचारं आरभन्ते यत् आईपीओ-निर्गमनस्य एकमात्रं मार्गं न स्यात् इति क्रमेण उद्यमानाम् निवेशसंस्थानां च मध्ये अधिकं लोकप्रियं भवति।
अधुना, विपण्यं m&a निर्गमनस्य विषये सहमतिम् अवाप्तवान्, परन्तु ipo इत्यस्य तुलने m&a निर्गमनस्य समये मूल्याङ्कन-छूटस्य समस्या अद्यापि अनेकेभ्यः उद्यमपुञ्जसंस्थाभ्यः शिरोवेदनाम् अयच्छति