2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - वैश्विकबाजारप्रतिवेदनम्
टेस्ला इन्क सम्प्रति प्रीमियम ऋणग्राहकानाम् कारपट्टेन समर्थितं ७८३ मिलियन डॉलरस्य बन्धनस्य पूर्वविपणनं कृत्वा जमानतरूपेण मार्केट् मध्ये अस्ति ।
एतत् कदमः टेस्ला-संस्थायाः वाहन-पट्टे-समर्थित-प्रतिभूति-सम्बद्धानां (abs)-सम्बद्धानां सद्यः सक्रिय-बाजारे प्रवेशस्य वर्धित-प्रयत्नानाम् संकेतः अस्ति
यथा यथा व्याजदराणि पतन्ति तथा च विपण्यस्य स्थितिः सुधरति तथा तथा एबीएस-विपण्यं निरन्तरं तापयति, टेस्ला-सदृशाः कम्पनयः अधिकवित्तपोषणस्य प्रचारार्थं अवसरं गृह्णन्ति
सम्पत्ति-समर्थित-प्रतिभूति-निर्गमनं वाहन-निर्मातृणां कृते सामान्य-वित्तपोषण-विधिषु अन्यतमम् अस्ति यदा किरायेदाराः मासिकं किरायानि ददति तदा निवेशकाः तदनुरूपं प्रतिफलं प्राप्नुवन्ति ।
एषा पद्धतिः न केवलं कम्पनीभ्यः धनं प्राप्तुं साहाय्यं कर्तुं शक्नोति, अपितु लचीलपुञ्जसञ्चालनद्वारा तेषां दीर्घकालीनविकासस्य समर्थनं कर्तुं शक्नोति । बन्धकनिर्गमनस्य विस्तृतशर्ताः अपेक्षिततिथिः च अद्यापि न घोषिता, परन्तु गुरुवासरे बन्धकस्य प्रारम्भं कर्तुं टेस्ला-संस्थायाः विकल्पः वर्तमानसमग्र-उद्योग-प्रवृत्तेः अनुरूपः अस्ति, विशेषतः ग्राहक-ऋणद्वारा वित्तपोषणं प्राप्तुं वाहननिर्मातृणां वित्तीयक्षेत्राणां च सन्दर्भे।
इदं प्रस्तावः टेस्ला-संस्थायाः व्यापकवित्तीयरणनीत्याः भागः अस्ति यस्य माध्यमेन कम्पनी स्वस्य द्रुतवृद्धिं प्रौद्योगिकीसंशोधनविकासं च निधिं प्राप्तुं निरन्तरं प्रयतते टेस्ला-संस्थायाः सशक्तं ब्राण्ड्, विशालं ग्राहक-आधारं च दृष्ट्वा विद्युत्-वाहनेषु स्वच्छ-ऊर्जायां च निवेशं कर्तुं इच्छन्तानाम् निवेशकानां कृते बन्धकाः आकर्षकाः भवितुम् अर्हन्ति ।