2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य प्रातःकाले chatgpt इत्यनेन स्वस्य अन्तरक्रियाशीलस्य अन्तरफलकस्य दुर्लभं प्रमुखं परिष्कारं प्राप्तम्।
तत्र कोऽपि विघटनकारी नवीनता नास्ति, उत्पादकताक्रान्तिं प्रति त्वरितरूपेण गच्छन्त्याः chatgpt canvas इत्यस्य नवीनविशेषताः च क्लाउड् आर्टिफैक्ट्स् इत्यस्य छायां अस्पष्टरूपेण प्रकाशयन्ति।
canvas इति नूतनं अन्तरफलकं यत् उपयोक्तृभ्यः लेखनस्य कोडिंग् इत्यस्य च विषये chatgpt इत्यनेन सह अधिकं निकटतया सहकार्यं कर्तुं सहायकं भवति ।
अस्य विशेषतायाः विषये ओपनएआइ-संशोधननिर्देशिका करीना गुयेन् इत्यनेन एक्स-मञ्चे स्वविचाराः व्याख्याताः -
मम मनसि परमं agi अन्तरफलकं रिक्तं कैनवासम् अस्ति।
मानवस्य प्राधान्यानां अनुरूपं स्वस्य विकासं परिवर्तनं च कर्तुं शक्नोति, मानवैः सह अन्तरक्रियायाः नूतनानां मार्गानाम् आविष्कारं कर्तुं च शक्नोति, एआइ-प्रौद्योगिक्या सह समग्ररूपेण अन्तर्जालस्य च सह अस्माकं सम्बन्धं पुनः परिभाषयति
संक्षेपेण, २.कैनवासःइदं बृहत्तरं सहकार्यस्थानम् अस्ति यत् जटिलकार्यस्य कृते अधिकं उपयुक्तम् अस्ति ।
रोचकं तत् अस्ति यत् .openai आधिकारिकजालस्थले अपि वयं पश्यामः यत् अस्य नूतनस्य विशेषतायाः समर्थनं कुर्वन् नेतृत्वदले अस्मिन् वर्षे त्यक्ताः केचन परिचिताः मुखाः सन्ति-बैरेट् ज़ोफ्, जॉन् शुल्मैन्, मीरा मुराटी।
अद्य आरभ्य openai chatgpt plus तथा team उपयोक्तृभ्यः canvas प्रारम्भं करिष्यति।
एण्टरप्राइज् तथा एडु उपयोक्तारः आगामिसप्ताहे प्रवेशं प्राप्नुयुः।परीक्षणानन्तरं openai इत्यनेन canvas इत्येतत् मुक्तप्रयोक्तृभ्यः प्रसारयितुं योजना अस्ति ।
मया यत् सूचितं तत् परिवर्तयम्, मम लेखनक्षमता च अधिका अभवत् ।
लेखनम्, कोडिंग् च chatgpt इत्यस्य उच्च-आवृत्ति-उपयोग-परिदृश्यौ स्तः ।
यद्यपि गपशप-अन्तरफलकं सरलं कुशलं च भवति तथा च विविधकार्यस्य कृते उपयुक्तं भवति तथापि वर्तमानकाले जटिलपदार्थानाम् बहुपक्षीयकौशलस्य च आवश्यकतां जनयन्ते सति किञ्चित् अपर्याप्तं दृश्यते
canvas एकं नूतनं कार्य-अन्तरफलकं प्रदाति यत्र उपयोक्तारः ai इत्यस्य आउटपुट् सम्पादयितुं सुधारयितुं च शक्नुवन्ति ।
openai अधिकारिणः अवदन् यत् canvas इत्यनेन chatgpt इत्यस्मै भवतः विचारान् अधिकतया अवगन्तुं शक्यते उदाहरणार्थं, भवान् प्रमुखान् भागान् प्रकाशयितुं शक्नोति तथा च chatgpt इत्यस्मै कथयितुं शक्नोति यत् कुत्र विशेषं ध्यानं दातव्यम् इति।
आधिकारिकरूपेण, इदं यथा भवतः पार्श्वे प्रतिलिपिसम्पादकः अथवा कोडसमीक्षकः भवति यः वास्तविकसमये वास्तविकसमये प्रतिक्रियाः सुझावः च प्रदाति ।
canvas interface मध्ये भवान् पाठं वा कोडं वा सुलभतया सम्पादयितुं अपि शक्नोति ।
पृष्ठं शॉर्टकट् इत्यनेन सह अपि आगच्छति यत् भवन्तः chatgpt इत्यनेन स्वस्य लेखनस्य दीर्घतां समायोजयितुं, स्वस्य कोडस्य त्रुटिनिवारणं कर्तुं, अन्ये उपयोगिनो क्रियाः शीघ्रं कर्तुं च पृच्छन्ति । एकेन क्लिक् कृत्वा पूर्ववत् कृत्वा मूलसंस्करणं प्रति पुनःस्थापयितुं वायुः एव ।
लेखनस्य लघुमार्गेषु अन्तर्भवन्ति : १.
सुझाताः सम्पादकाः : chatgpt वास्तविकसमये सुझावः प्रतिक्रियाः च प्रदाति ।
दीर्घतां समायोजयन्तु: दस्तावेजस्य दीर्घतां सम्पादयन्तु यत् लघुतरं दीर्घं वा भवति ।
पठनस्तरं परिवर्तयन्तु : बालवाड़ीतः स्नातकविद्यालयपर्यन्तं पठनस्तरं समायोजयन्तु।
अन्तिमस्पर्शं योजयन्तु : व्याकरणं, स्पष्टता, स्थिरता च पश्यन्तु।
इमोजिस् योजयतु : बोधार्थं प्रासंगिक इमोजिस् योजयतु तथा च वर्णं योजयतु।
बृहत् छूरेण कुक्कुटं मारयितुं आवश्यकता नास्ति लघुवस्तूनाम् कृते canvas इत्यस्य बहुधा आह्वानं किञ्चित् जटिलं भवति।
सामान्यतया, canvas स्वयमेव सक्षमं भवति यदा chatgpt एकं परिदृश्यं पश्यति यत्र सः सहायतां कर्तुं शक्नोति । अवश्यं, एतत् विशेषतां चालू कर्तुं प्रश्नं पृच्छन् "use canvas" इति अपि योजयितुं शक्नुवन्ति ।
openai इत्यस्य अनुसारं "कॉफीबीन्स् इत्यस्य इतिहासस्य विषये ब्लॉग् पोस्ट् लिखन्तु" इत्यादि अनुरोधस्य सम्मुखीभवति चेत् canvas स्वयमेव आरभ्यते ।
परन्तु यदि सरलं प्रश्नोत्तरकार्यं भवति, यथा "नवीनं रात्रिभोजनस्य नुस्खं निर्मातुं मम सहायतां कुरुत" तर्हि canvas इत्यस्य प्रारम्भः किञ्चित् उधम मचति।
canvas function लेखनस्य गुणवत्तां, अन्तरक्रियाशीलं अनुभवं च किमर्थं सुधारयितुम् अर्हति?
अधिकारिणः अवदन् यत् गुणवत्तानिरीक्षणप्रणाल्याः सदृशं विकासदलेन विकासप्रक्रियायाः कालखण्डे स्वस्य एआइ-प्रदर्शनस्य निरीक्षणार्थं २० अधिकानि स्वचालितपरीक्षाणि स्थापितानि।
विकासप्रक्रियायाः कालखण्डे शोधदलेन सद्यः एव प्रारब्धस्य openai o1-पूर्वावलोकनसंस्करणस्य उपयोगः कृत्रिमदत्तांशजननार्थं कृतः, यस्य उपयोगः ततः प्रशिक्षणोत्तरदत्तांशसमूहरूपेण मॉडलस्य प्रमुखकार्यं वर्धयितुं, यथा लेखनं नूतनप्रयोक्तृभिः सह अन्तरक्रिया च
वास्तविक एआइ प्रोग्रामर् अत्र सन्ति
विचार्यतां यत् कोडिंग् प्रायः एकस्मिन् एव समये न क्रियते, परन्तु बहुविधपुनरीक्षणं सुधारं च आवश्यकम् ।
canvas इत्यस्य उद्देश्यं chatgpt द्वारा कृतानां परिवर्तनानां निरीक्षणं अवगमनं च सुलभं स्पष्टं च कर्तुं वर्तते, भविष्ये openai सम्पादनप्रक्रियायाः पारदर्शितायाः उन्नयनार्थं अधिकं विचारयिष्यति
कोडिंग्-शॉर्टकट्-मध्ये अन्तर्भवन्ति : १.
समीक्षासङ्केतः : chatgpt भवतः कोडस्य उन्नयनार्थं वास्तविकसमयसूचनानि प्रदाति ।
लॉगिंग् योजयन्तु: भवतः कोडं त्रुटिनिवारणं कर्तुं अवगन्तुं च सहायतार्थं मुद्रणकथनानि सम्मिलितं कुर्वन्तु ।
टिप्पणीं योजयतु : कोड् मध्ये टिप्पणीं योजयतु यत् इदं सुलभतया अवगन्तुं शक्नोति।
दोषान् निवारयन्तु : दोषान् निराकृत्य समस्याप्रदसङ्केतं ज्ञात्वा पुनः लिखन्तु ।
अन्यभाषासु पोर्ट् कुर्वन्तु : कोडस्य अनुवादं जावास्क्रिप्ट्, टाइपस्क्रिप्ट्, पायथन्, जावा, सी++ अथवा php इत्यत्र कुर्वन्तु ।
कोडिंग् कार्येषु अनुभविनां विकासकानां बाधां परिहरितुं canvas इत्येतत् एतावत्वारं न आह्वयितव्यम् । openai इत्यनेन अस्मिन् क्षेत्रे विशेषतया सुधारः कृतः, येन लेखन-कोडिंग्-कार्ययोः समये canvas अधिकसटीकतया ट्रिगर कर्तुं शक्यते, क्रमशः ८३%, ९४% च सटीकता प्राप्ता
सम्प्रति gpt-4o मॉडल् इत्यस्य आधारेण निर्मितं canvas इत्येतत् अद्यापि प्रारम्भिकपरीक्षणपदे अस्ति ।
मॉडल् सम्यक् बूट् कर्तुं शिक्षयितुं अतिरिक्तं शोधदलेन सामग्रीं कथं स्मार्टतरं सम्पादयितुं शक्यते इति अपि शिक्षितम् ।
यदा canvas आरभ्यते तदा मॉडल् इत्यनेन निर्णयः करणीयः यत् सामग्रीयाः केवलं कतिपयान् भागान् परिवर्तयितव्यं वा सर्वं पुनः लिखितव्यं वा इति ।
अतः यदि उपयोक्ता स्पष्टतया दर्शयति यत् अन्तरफलके किं परिवर्तनीयम् अस्ति तर्हि मॉडल् केवलं तान् भागान् परिवर्तयिष्यति । तथा च यदि उपयोक्ता तत् न निर्दिशति तर्हि मॉडल् सम्पूर्णं सामग्रीं पुनः लिखितुं चयनं करिष्यति ।
परमं agi अन्तरफलकं - रिक्तं कैनवासम्
करीना गुयेन्canvas इत्यस्य केचन व्यावहारिकाः उपयोगप्रकरणाः अपि साझाः अभवन् ।
gpt-4o इत्येतत् canvas इत्यनेन सह संयोजयित्वा कला-इतिहासस्य शोधं कर्तुं शक्यते तथा च प्रतिवेदनानि लिखितुं शक्यते।
gpt-4o canvas इत्यनेन सह मिलित्वा rust कोडं लिखितुं कोड् समीक्षां च कर्तुं शक्नोति ।
व्यञ्जनानि ब्राउज् कृत्वा canvas विद्यमानसामग्रीणाम् आधारेण नूतनानि पाककृतीनि निर्मातुम् अर्हति ।
ओपनएआइ विकासकसम्मेलने कार्निवलः निरन्तरं वर्तते।
canvas कार्यक्षमतायाः केन्द्रबिन्दुः अद्यापि सामग्रीनिर्माणे कोडिंग् विकासप्रक्रियायां च दृढतया ताडितः अस्ति ।
स्वतन्त्रविण्डोजस्य डिजाइनस्वतन्त्रता अधिका अस्ति, येन मुख्यान्तरफलके प्रत्यक्षतया जटिलसामग्रीणां प्रबन्धनं च कर्तुं शक्यते, एतेन न केवलं उपयोक्तृ-अनुभवं बहुधा अनुकूलितं भवति, अपितु मानव-सङ्गणक-अन्तर्क्रियायाः भविष्यं द्रष्टुं शक्यते
केवलं सरलप्रश्नोत्तरकार्यं युक्ताः एआइ-सेवाः मानवीय-“सह-पायलट्”-प्रथम-स्तरस्य तालमेलं न स्थापयितुं शक्नुवन्ति ।
क्लाउड् आर्टिफैक्ट्स्, कर्सर इत्यादीनां कार्याणां/उपकरणानाम् लोकप्रियतायाः कारणात् canvas फंक्शन् इत्यस्य प्रारम्भः अपि मार्केट् प्रतियोगितायाः महत्त्वपूर्णः भागः अस्ति ।
मानव-सङ्गणक-अन्तर्क्रियायै openai इत्यस्य "गोलाबारूद-शस्त्रागारः" अद्यापि पर्याप्तः अस्ति, अद्यापि च अतीव सफलः अस्ति ।