2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा चीनस्य शेयरबजारः उच्छ्रितः भवति तथा चीनस्य प्रमुखकम्पनीनां प्रदर्शनं निरीक्षमाणः नूतनः ईटीएफ "चाइना ड्रैगन" गुरुवासरे अमेरिकी-शेयर-मध्ये पदार्पणं कृतवान् । ईटीएफस्य पूर्णं नाम द राउंडहिल् चाइना ड्रैगन्स् ईटीएफ (drag) अस्ति । चीनी अजगर". ".
drag इत्यस्य डिजाइनं समानरूपेण भारितस्य स्टॉकस्य टोकरीं निरीक्षितुं कृतम् अस्ति यस्मिन् बृहत्तमानां नवीनतमानां च चीनीयप्रौद्योगिकीकम्पनीनां ५ तः १० पर्यन्तं भवति राउंडहिल् इन्वेस्टमेण्ट्स् इत्यनेन उक्तं यत् प्रक्षेपणसमये एताः नव अत्यन्तं बृहत् प्रौद्योगिकीकम्पनयः सामूहिकरूपेण स्केलस्य अर्थव्यवस्थायाः, ठोसमूलभूतानाम्, विकासस्य च दृष्ट्या प्रतिस्पर्धात्मकं लाभं प्रदर्शितवन्तः यत् तेषां समवयस्कानाम् अपेक्षया महत्त्वपूर्णतया सशक्तं भवति। अस्य ईटीएफस्य पुनः संतुलनं त्रैमासिकरूपेण भविष्यति।
राउंडहिल् मुख्याधिकारी डेव मज्जा इत्यनेन उक्तं यत् drag अन्यैः etfs इत्यनेन सह सङ्गतम् अस्ति ये चीनदेशाय एक्सपोजरं प्रदास्यन्ति, यथा $7.9 अरब csi overseas china internet fund (kweb), प्रबन्धनस्य अधीनं $7.9 अरबं कोषः, $6.4 अरब ishares ishares निधिः च what's different about the china large cap etf (fxi) एकाग्रता अस्ति।
चीनसम्बद्धानां चतुर्णां प्रमुखानां ईटीएफ-संस्थानां कृते अस्मिन् सप्ताहे कुलम् २.५ अरब अमेरिकी-डॉलर्-रूप्यकाणां धनं आकर्षितम्, यत्र जिन्रुई-स्वामित्वस्य केडब्ल्यूईबी-संस्थायाः मंगलवासरे अभिलेख-प्रवाहः अभवत् धनप्रबन्धकाः, हेजफण्ड् च चीनीय-समूहेषु अभिलेखगत्या राशौ भवन्ति ।
राउंडहिल् इत्यस्य प्रायः २० ईटीएफ-मध्ये सर्वोत्तमप्रदर्शनं ७८० मिलियन-डॉलर्-रूप्यकाणां राउंडहिल् मैग्निफिसेण्ट् सेवेन् ईटीएफ (mags) अस्ति, यत् सप्तबृहत्तम अमेरिकी-समूहानां प्रदर्शनं निरीक्षते २०२३ तमस्य वर्षस्य एप्रिलमासे अयं कोषः स्थापितः, अस्मिन् वर्षे ४०% अधिकः अस्ति । मज्जा इदं drag इत्यस्य अमेरिकनसंस्करणं मन्यते ।