समाचारं

राष्ट्रदिवसस्य चलच्चित्रं "सुरक्षा" निवृत्तं कृत्वा तस्य प्रदर्शनस्य तिथिः निर्धारिता अस्ति।

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ३ दिनाङ्के सायं राष्ट्रदिवसस्य चलच्चित्रस्य "सुरक्षा" इत्यस्य आधिकारिकलेखेन राष्ट्रियदिवसस्य चलच्चित्रात् निवृत्तेः घोषणां कृत्वा सन्देशः प्रकाशितः, तस्य प्रदर्शनस्य तिथिः च निर्धारिता अस्ति चलच्चित्रदलेन यत् कारणं दत्तं तत् अस्ति यत् चलच्चित्रस्य प्रदर्शनकाले अपूर्वकष्टानि, आव्हानानि च अभवन् । अक्टोबर्-मासस्य ३ दिनाङ्कः अस्य चलच्चित्रस्य प्रदर्शनस्य अन्तिमः दिवसः अस्ति, ये सिनेमागृहाणि राष्ट्रियदिवसस्य प्रदर्शनं उद्घाटितवन्तः तेषु चलच्चित्रं निरन्तरं दर्शयितुं शक्नुवन्ति ।

"सेफ्टी इन एण्ड् आउट्" इति लियू जियाङ्गजियाङ्ग इत्यनेन निर्देशितं फीचरचलच्चित्रं, यत् लियू जियाङ्गजियाङ्ग्, हुआङ्ग लिआओ इत्यनेन लिखितम्, तथा च जिओ याङ्ग्, अयुङ्गा, गुली नाझा, हुआङ्ग जिओलेइ च अभिनयम् अकरोत् चलच्चित्रं वास्तविकघटनाभ्यः रूपान्तरितम् अस्ति तथा च झेङ्ग लिगुन् इत्यस्य कथां कथयति, यः मृत्युपङ्क्तौ कैदी परिवहनं कुर्वन् अकस्मात् भूकम्पेन आहतः अभवत्, प्राकृतिक आपदायाः सम्मुखे झेङ्ग लिगुन्, मृत्युदण्डस्य कारागारस्य कारागारस्य केवलं २४ घण्टाः यावत्... live, तथा च यु चिक्सियाओ इति अभिरक्षणप्रभारी पुलिस-अधिकारी मानवीय-विकल्पान् कृतवान् ।

३० सितम्बर् दिनाङ्के प्रदर्शितं चलच्चित्रं चतुर्दिनानां प्रदर्शनानन्तरं केवलं १७.८९७ मिलियन युआन् बक्स् आफिस इत्यत्र अर्जितवान् । ३० सेप्टेम्बर् दिनाङ्के चलच्चित्रस्य प्रदर्शनात् आरभ्य चलच्चित्रस्य समयनिर्धारणस्य दरः न्यूनः अस्ति, तथा च यतः बक्स् आफिसः अनेकदिनानि यावत् उल्टावस्था अस्ति, तस्मात् चलच्चित्रस्य समयनिर्धारणस्य दरः पुनः पुनः न्यूनः अभवत् ३० सितम्बर् दिनाङ्के चलच्चित्रस्य समयनिर्धारणस्य दरः ८.८% आसीत्, तस्य बक्स् आफिस-भागः केवलं ६.५% आसीत् भागः केवलं १.२% भवति । अक्टोबर्-मासस्य २ दिनाङ्के पुनः चलच्चित्रस्य समयनिर्धारणस्य दरः महत्त्वपूर्णतया न्यूनीकृतः, ३.७% यावत्, तस्य बक्स् आफिस-भागः अपि न्यूनः आसीत्, केवलं ०.७% इति । अक्टोबर्-मासस्य ३ दिनाङ्के चलच्चित्रस्य समयनिर्धारणस्य दरं केवलं २.१% इति समायोजितम् ।

नाट्यप्रबन्धकः प्रबन्धकः झू इत्यनेन चलच्चित्रस्य न्यूननिर्धारणदरस्य कारणं "फीनिक्स नाट्यप्रबन्धकसूचकाङ्क" इत्यस्मै विश्लेषितं यत् "चलच्चित्रस्य विधा अस्पष्टा अस्ति, हास्यं भवति चेदपि विनोदपूर्णं नास्ति, अतीव सनसनीभूतं च अस्ति । प्रेक्षकाः एतस्य विषये बहु रुचिं न लभन्ते kind of tear-jerking film मम रुचिः अस्ति, परन्तु अहम् अद्यापि किमपि अधिकं रोमाञ्चकं आनन्ददायकं च द्रष्टुम् इच्छामि यत् प्रतिष्ठा औसतं भवति, विशेषतया उत्तमं न, तथा च प्रबलतारकाः नास्ति, अतः तत् वस्तुतः अस्ति उद्योगात् बहिः गन्तुं कठिनम्” इति ।