2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा कश्चन जातिः मनुष्याणां पुरतः विलुप्तः भवति
सूझोउ फांगफांगशान वन उद्यान
शैवालैः आवृते दलदले
तत्र एकः पौराणिकः बृहत् कच्छपः निवसति
इति कनर यांगत्ज़े नदी मृदुशैल कच्छप
ये पर्यटकाः तत् द्रष्टुं शक्नुवन्ति ते निश्चितरूपेण भाग्यशालिनः भवन्ति
यतः एतत् बिन्दुयुक्तस्य मृदुशैलस्य कच्छपस्य याङ्गत्सेनद्याः जनसंख्यायाः प्रतिनिधित्वं करोति
"जीवनस्य उल्टागणना" इति प्रविष्टवान् ।
फोटो स्रोतः: xiaohongshu tony.bryant
बिन्दुयुक्तः मृदुशैलः कच्छपः विश्वस्य "एकान्ततमः पशुः" इति उच्यते
अस्य विलुप्तप्रायस्तरः गम्भीरः अस्ति
सम्भवतः जगति द्वौ एव अवशिष्टौ स्तः
अन्यः वियतनामदेशे निवसति
सुझोउ-नगरे अयं याङ्गत्से-नद्याः स्पॉट्-कृतः मृदु-कच्छपः स्वस्य गोधूलि-वर्षं प्राप्तवान्
१२० वर्षाणाम् अधिकवयसः इति कल्प्यते
"यद्यपि कच्छपस्य दीर्घायुः अस्ति तथापि तस्य समयः अस्ति।"
काओ काओ इत्यस्य "कच्छपः दीर्घायुः" इति प्रारम्भिकवाक्यम् ।
इदं दृश्यते यत् सः अस्य वृद्धस्य याङ्गत्से-नद्याः कच्छपस्य विषये वदति ।
कदाचित् शीघ्रमेव
तस्मिन् कुण्डे एव
समग्रस्य कच्छपजातेः भाग्यं तदनुवर्तयिष्यति
एकान्ते अन्तर्धानं भवति
याङ्गत्से-नद्याः जले निवसन्तः प्राचीनजातिः इति नाम्ना
विशाल यांगत्ज़े नदी कच्छप
शिखरशिकारी यः पूर्वं प्रचण्डः आसीत्
संख्या "गणाः" प्राप्ता अस्ति ।
आधुनिककालस्य प्रवेशः
कच्छपानां निवासस्थानस्य मानवविनाशः
संसाधनानाम् लुण्ठनम्
कच्छपानां संख्यायां तीव्रगत्या न्यूनता अभवत् ।
वन्ययाङ्गत्ज़े-बिन्दुयुक्तस्य मृदुशैल-कच्छपस्य अन्तिम-दर्शनम्
गतशताब्द्याः १९६२ तमे वर्षे आसीत्
केन शान्ततया अस्मान् विदां कृतवान् ?
बिन्दुयुक्तः कच्छपः विलुप्ततां गच्छति
गतदशवर्षेषु
अस्मिन् ग्रहे अन्यः "पिशाचः" दुःखेन अन्तर्धानं जातः
poke video
↓↓↓