समाचारं

हेबेई- लघु "सूक्ष्मजालम्" पर्वतीयक्षेत्रेषु विद्युत्-उपभोगं "अधिक-जनानाम् आजीविकायाः" कृते आनयति ।

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुवर्णशरदऋतौ यदा भवन्तः बेइझुआङ्गग्रामे, क्षिबाइपो-नगरे, पिंगशान्-मण्डले, शिजियाझुआङ्ग-नगरे, हेबेइ-प्रान्ते च गच्छन्ति तदा भवन्तः पीत-भित्तियुक्तानि, कृष्ण-टाइल-युक्तानि च गृहाणि यादृच्छिकरूपेण विकीर्णानि पश्यन्ति, छतौ नीलवर्णीय-प्रकाश-विद्युत्-पटलानि च उज्ज्वलतया प्रकाशन्ते एतानि प्रकाशविद्युत्विद्युत्निर्माणसुविधाः ऊर्जाभण्डारणयन्त्रैः सह मिलित्वा ग्रामीणस्मार्ट "माइक्रोग्रिड्" इति निर्मान्ति ।
beizhuang ग्रामस्य दृश्यानि, xibaipo नगरम्, pingshan काउण्टी, hebei प्रान्तम्। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता यांग शियाओ"तथाकथितः स्मार्ट 'माइक्रोग्रिड्' एकः एकीकृतः माइक्रोग्रिड-विद्युत्-आपूर्ति-प्रणाली अस्ति यस्मिन् प्रकाश-विद्युत्-आदि-नवीन-ऊर्जा-उत्पादन-परियोजना, वितरित-ऊर्जा-भण्डारण-उपकरणाः, तथा च स्मार्ट-स्थानकाः सन्ति, यः विकासविभागस्य तृतीय-स्तरीयः कर्मचारी अस्ति राज्यजाल हेबेई विद्युत् विद्युत् कम्पनी परिचयानुसारं हेबेई दक्षिणी विद्युत् जालस्य उत्तरदायित्वस्य क्षेत्रे पर्वतीयक्षेत्रं विशालं भवति तथा च पर्वतीयक्षेत्रेषु जनसंख्या विशाला अस्ति टर्मिनलविद्युत् जालस्य आपूर्तिः उपभोगः च सुनिश्चितं कर्तुं कठिनम् अस्ति . २०२१ तः आरभ्य राज्य ग्रिड् हेबेई विद्युत् विद्युत् कम्पनी बृहत् विद्युत् ग्रिड् निर्माणस्य कठिनतां न्यूनीकर्तुं केषुचित् विद्युत् ग्रिड् टर्मिनल क्षेत्रेषु स्मार्ट माइक्रोग्रिड् निर्माणस्य अन्वेषणं करिष्यति।
बेइझुआङ्ग-ग्रामः ताइहाङ्ग-पर्वतस्य पूर्वभागे स्थितः अस्ति । १९८० तमे दशके ३५ केवी सुजियाझुआङ्ग उपकेन्द्रं क्षिबाइपो मुख्यरेखायाः सह सम्बद्धम्, येन बेइझुआङ्ग् ग्रामस्य इतिहासः विद्युत् विना समाप्तः २००० तमे वर्षे २०१६ तमे वर्षे च राज्यजालस्य पिंगशान-मण्डलस्य विद्युत्-आपूर्ति-कम्पनी बृहत्-परिमाणस्य विद्युत्-जाल-रूपान्तरणस्य द्वौ दौरौ कृतवती, येन बेइझुआङ्ग-ग्रामे विद्युत्-आपूर्ति-स्थिरतायां सुधारः अभवत्
"२०२१ तमे वर्षे बेइझुआङ्ग-ग्रामस्य एकीकृत-फोटोवोल्टिक-भण्डारण-माइक्रोग्रिड्-परियोजना सम्पन्ना अभवत् । बाह्य-ग्रिड-विफलता इत्यादिषु आपत्कालेषु माइक्रोग्रिड्-इत्यनेन बेइझुआङ्ग-ग्राम-निवासिनः १२ घण्टाभ्यः अधिकं विद्युत्-आपूर्ति-गारण्टी-सेवाः प्रदातुं शक्यन्ते । स्थिर-सञ्चालनस्य त्रयः वर्षाणां अनन्तरं बेइझुआङ्ग-नगरं ग्रामस्य वार्षिकविद्युत्प्रदायः विश्वसनीयः अभवत् दरः ९९.९९% यावत् अभवत्, तथा च प्रतिगृहे औसतवार्षिकविद्युत्विच्छेदसमयः ३०% न्यूनीकृतः," इति राज्यग्रिड् पिंगशान् काउण्टीविद्युत्प्रदायकम्पन्योः महाप्रबन्धकः वाङ्ग बो अवदत्।
"माइक्रोग्रिड्" न केवलं विद्युत्प्रदायस्य विश्वसनीयतां वर्धयति, अपितु ग्रामजनानां कृते लाभं अपि आनयति। बेइझुआङ्ग् ग्रामस्य ग्रामवासी वाङ्ग जुन्यान् प्रतिमासस्य १० दिनाङ्कस्य समीपे गतमासस्य प्रकाशविद्युत् उत्पादनस्य आयबिलस्य जाँचार्थं स्वस्य मोबाईलबैङ्किंग् उद्घाटयति। "छतस्य उपरि प्रकाशविद्युत्प्रवाहाः व्यावहारिकाः सुन्दराः च सन्ति। अधुना अस्माकं ग्रामे प्रत्येकस्मिन् गृहे छतौ प्रकाशविद्युत्पटलाः सन्ति। मम परिवारः वर्षे ३००० युआनाधिकं आयं वर्धयितुं शक्नोति।
लघु "सूक्ष्मजालम्" पर्वतीयक्षेत्रेषु विद्युत्-उपभोगे "अधिकं जनानां आजीविकाम्" आनयन्ति । हू पिंग इत्यनेन परिचयः कृतः यत् राज्यजालम् हेबेई विद्युत् विद्युत् कम्पनी ग्राम, नगर, काउण्टी स्तरयोः नूतनविद्युत्प्रणालीप्रदर्शनानां प्रायोगिकरूपेण कुर्वती अस्ति १० केवी, ३५ केवी, ११० केवी विद्युत्जालं मेगावाट्, दश मेगावाट्, शतशः च इति मेगावाट् स्तरस्य पायलटनिर्माणं स्मार्टमाइक्रोग्रिड् प्रौद्योगिकीरूपं विकसितं करोति तथा च बृहत्विद्युत्जालस्य विस्तारे कठिनतायुक्तेषु क्षेत्रेषु विद्युत् आपूर्तिविश्वसनीयतां सुधारयितुम् व्यवस्थितसमाधानस्य अन्वेषणं करोति।
हेझाङ्ग-नगरं, शेक्सियन-मण्डलं, हण्डान्-नगरं ताइहाङ्ग-नगरस्य गहने पर्वतीयक्षेत्रे स्थितम् अस्ति, यत्र किङ्ग्झाङ्ग-नद्याः, झूओझाङ्ग-नद्याः च एकत्रिताः सन्ति परन्तु ऋतुकाले वोल्टेज असन्तुलनस्य प्रभावः ग्रामजनानां विद्युत् उपभोगस्य गुणवत्तायां दीर्घकालीनः भवति । हेझाङ्ग-नगरस्य शिति-ग्रामे विद्युत्-उपकरण-मरम्मत-कर्ता रेन् पेङ्ग्क्सी इत्ययं गभीरं स्पृष्टवान् यत् "जुलाई-अगस्त-मासेषु वोल्टेजः विशेषतया अस्थिरः भवति । परितः स्थितेषु कतिपयेषु ग्रामेषु प्रायः प्रत्येकं गृहे लघु-विद्युत्-उपकरणाः दग्धाः सन्ति, तथा च प्रेरणे अनुरक्षणं कृतम् अस्ति पाककर्तृणां टीवीनां च नित्यं भवति।"
अस्मिन् वर्षे एप्रिलमासे हेबेई-प्रान्तस्य प्रथमा दशमेगावाट्-जल-सौर-भण्डारण-स्मार्ट-माइक्रोग्रिड्-प्रदर्शन-परियोजना सम्पन्ना, शेक्सियन-मण्डलस्य हेझाङ्ग-नगरे च कार्यान्विता अभवत् "जल-सौर-भण्डारण-सूक्ष्मजालम् जलविद्युत्-एककैः, प्रकाश-विद्युत्-विद्युत्-उत्पादनेन, ऊर्जा-भण्डारण-यन्त्रैः च एकीकृता लघु-विद्युत्-उत्पादन-वितरण-प्रणाली अस्ति । यदा बाह्य-शक्तिः कठिना भवति तदा निर्वहनं महत्त्वपूर्ण-भारस्य रक्षणं करोति । जाल-संयोजनस्य सन्दर्भे सा सक्रियरूपेण कर्तुं शक्नोति participate in the large power grid वोल्टेजस्य आवृत्तियाश्च समायोजनेन विद्युत् आपूर्तिविश्वसनीयता सुधरति।" राज्यस्य ग्रिड् शेक्सियनविद्युत् आपूर्तिकम्पन्योः विकासनिर्माणविभागस्य कर्मचारी याङ्ग याङ्गः अवदत् यत् 1,000 तः अधिकानां परितः ग्रामजनानां विद्युत् आपूर्तिगुणवत्ता अस्ति विद्युत्जालस्य अन्ते महत्त्वपूर्णतया सुधारः कृतः अस्ति ।
"अग्रे चरणे राज्य ग्रिड् हेबेई इलेक्ट्रिक पावर कम्पनी माइक्रोग्रिड् निर्माण परिदृश्यानि समृद्धं गभीरं च निरन्तरं करिष्यति, नवीन ऊर्जायाः समृद्धेषु सादे क्षेत्रेषु 'अर्ध-स्वतन्त्र' माइक्रोग्रिड् निर्माणस्य नूतनानां मॉडलानां अन्वेषणं करिष्यति, तथा च उच्चगुणवत्तायुक्तं विकासं प्रवर्धयिष्यति विद्युत्जालम्।" हू पिंगः अवदत्। (सम्वादकः लियू ताओक्सिओङ्गः) २.
प्रतिवेदन/प्रतिक्रिया