समाचारं

नवीनस्य ऋतुस्य कथावस्तु : एम्बिड्, डोन्सिच् च पञ्च खिलाडयः स्कोरिंग् मुकुटस्य कृते स्पर्धां कर्तुं नेतृत्वं कृतवन्तौ

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४-२५ ऋतुषु एतान् पञ्च क्रीडकान् स्कोरिंग् उपाधिं प्राप्तुं स्पर्धां कुर्वन्तः द्रष्टुं शक्नुवन्ति ।

गतद्वयं ऋतुः विगत ५४ वर्षेषु सर्वाधिकस्कोरिंग् ऋतुषु अन्यतमः अस्ति । लुका डोन्सिक् गतसीजनस्य प्रतिक्रीडायां ३३.९ अंकानाम् औसतं प्राप्तवान् (विगत ३५ वर्षेषु चतुर्थः सर्वोच्चः कुलः), यदा तु जोएल एम्बिड् एनबीए-इतिहासस्य द्वितीयः खिलाडी अभवत् यः प्रतिनिमेषं एकस्मात् अधिकं अंकं प्राप्तवान् २०२४-२५ तमस्य वर्षस्य सत्रे स्कोरिंग्-सूचौ अग्रणीः भवितुम् डोन्सिक्, एम्बिड् च प्रियौ स्तः इति न संशयः ।

जियानिस एंटेटोकौन्म्पो

द्विवारं एम.वी.पी. यद्यपि डेमियन लिलार्डः तस्मै अधिकं समर्थनं प्रदास्यति तथापि एण्टेटोकौन्म्पो इत्यस्य अधिकानि आक्रामकदायित्वं स्कन्धे स्थापयितुं आवश्यकता भवितुम् अर्हति यदि ख्रिस् मिडलटनः चोटैः पीडितः अस्ति।

लुका डोन्सिच

मेवेरिक्सस्य तारकक्रीडकः गतसीजनस्य स्पष्टलाभेन स्कोरिंगसूचौ नेतृत्वं कृतवान्, तस्य त्रिबिन्दुशॉट्-दरः शूटिंग्-दरः च महत्त्वपूर्णतया सुधरितः अस्ति यद्यपि आल्-स्टार-विरामस्य अनन्तरं तस्य मुक्त-क्षेपणस्य दरः न्यूनीभूतः, तथापि आल्-स्टार-विरामस्य अनन्तरं प्रतिक्रीडायां ३३.२ अंकाः सरासरीकृताः सः द्वितीयवर्षं यावत् स्कोरिंग्-उपाधिं प्राप्तुं शीर्ष-प्रियः भविष्यति

जोएल एम्बिड्

वर्षद्वयात् पूर्वं प्रतिक्रीडायां ३३.१ अंकैः लीगस्य नेतृत्वं कृत्वा एम्बिड् एनबीए-इतिहासस्य द्वितीयः खिलाडी अभवत् यः न्यूनातिन्यूनं ५०० निमेषान् क्रीडति, प्रतिनिमेषं एकस्मात् अधिकं अंकं च औसतेन (अन्यः १९६१-६२ तमे वर्षे विल्ट् आसीत्) यदि सः एतस्याः दक्षतायाः समीपं गत्वा तुल्यकालिकरूपेण स्वस्थः भवितुम् अर्हति (स्कोरिंग-उपाधिं प्राप्तुं न्यूनातिन्यूनं ५८ क्रीडाः आवश्यकाः सन्ति), तर्हि एम्बिड् अद्यापि स्कोरिंग्-उपाधिस्य प्रबलः दावेदारः भविष्यति यद्यपि पौल-जार्जः दलस्य सदस्यः भवति

शै गिल्गेउस-अलेक्जेण्डर

अस्मिन् ग्रीष्मकाले थण्डर् इत्यनेन केचन प्रमुखाः खिलाडयः योजिताः, परन्तु तया अलेक्जेण्डर् इत्यस्य शॉट्-सङ्ख्या न्यूनीकरिष्यते । एलेक्स कारुसो (टर्नओवरं निर्माय) इसाया हार्टन्स्टीन् (आक्रामक-रिबाउण्ड्-माध्यमेन) च २६ वर्षीयाय अधिकानि स्कोरिंग्-अवकाशान् प्रदातुं शक्नुवन्ति । जेलेन् विलियम्सस्य चेट् होल्म्ग्रेन् च निरन्तरं सुधारः एव भवितुम् अर्हति यत् तस्य स्कोरिंग् २०२३-२४ मध्ये प्रतिक्रीडायां ३१.४ अंकानाम् औसतं न प्राप्स्यति।

कैम थॉमस

थोमसः वाइल्ड् कार्ड् अस्ति । सः गतसीजनस्य नेट्स्-क्लबस्य प्रमुखः स्कोररः आसीत्, प्रतिक्रीडायां २२.५ अंकाः (प्रति ३६ निमेषेषु २५.७ अंकाः) सरासरीकृतवान्, तथा च दलेन स्वस्य द्वितीयस्य प्रमुखस्य स्कोररस्य (मिकल् ब्रिजेस्) निक्स्-क्लबस्य कृते व्यापारः कृतः थोमसः अधिकं स्कोरिंग् उत्तरदायित्वं स्वीकृत्य प्रसन्नः भविष्यति, तत् च सम्भवतः तस्य अनुबन्धस्य वर्षं भविष्यति (सः ऋतुस्य उद्घाटनस्य पूर्वमेव विस्तारस्य योग्यः अस्ति)। बेन् सिमन्सस्य स्वास्थ्यस्य उन्नतिः थॉमसस्य स्कोरिंग् इत्यत्र प्रभावं न करिष्यति, परन्तु तस्य शूटिंग् इत्यस्य उत्तमाः अवसराः प्राप्तुं कार्यक्षमतां च सुधारयितुम् अनुमतिं दातुं शक्नोति।

अन्ये पञ्च सम्भाव्य अभ्यर्थिनः : डेविन् बुकरः, जेलेन् ब्रुन्सन्, स्टीफन् करी, एन्थोनी एडवर्ड्सः, विक्टर् वुन्बन्यामा च ।

(एनबीए) २.

प्रतिवेदन/प्रतिक्रिया