समाचारं

अबुधाबी-क्रीडायाः विषये पञ्च ज्ञातव्याः विषयाः : नगेट्स्-क्लबस्य नूतन-पङ्क्ति-पदार्पणं भवति तथा च सेल्टिक्स्-क्लबः उपाधि-रक्षणस्य मार्गं आरभते

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतवर्षद्वये ये दलाः लैरी ओब्रायन चॅम्पियनशिप ट्रॉफी जित्वा - २०२३ चॅम्पियनशिप नगेट्स् तथा २०२४ चॅम्पियनशिप सेल्टिक्स - ते मंगलवासरे स्थानीयसमये अबुधाबीनगरम् आगताः सन्ति तथा च २०२४-२५ तमस्य वर्षस्य सीजनस्य प्रीसीजनः आरभ्यते शनिवासरे बीजिंगसमये ०:०० वादने एषा अपि यूएई-देशस्य द्वयोः क्रीडायोः अन्यतमम् अस्ति । अबुधायां जातिविषये पञ्च वस्तूनि ज्ञातव्यानि सन्ति- १.

1. तृतीयवर्षे अबुधाबीनगरस्य यात्रा

एनबीए विगतद्वयेषु ऋतुषु अबुधाबीनगरे प्रदर्शनक्रीडाद्वयं कृतवान्, यत्र लीगस्य केचन उज्ज्वलतमतारकाः वैश्विकदर्शकानां समक्षं प्रदर्शिताः।

-२०२२ तमे वर्षे ट्रे यङ्ग्, हॉक्स् च जियानिस् एण्टेटोकौन्म्पो इत्यस्य नेतृत्वे बक्स् इति क्रीडासमूहं प्रीसीजन-क्रीडाद्वये स्वीपं कृतवन्तौ ।

-२०२३ तमे वर्षे एन्थोनी एडवर्ड्सः टिम्बरवुल्फ्स्-क्लबस्य नेतृत्वं कृत्वा लुका डोन्सिच्-इत्यस्य नेतृत्वे मेवेरिक्स्-क्लबं द्वयोः क्रीडायोः पराजयं कृतवान् ।

-२०२४ तमे वर्षे गतसीजनस्य द्वयोः चॅम्पियनशिप-दलयोः मध्ये फोकस-प्रदर्शनं भविष्यति ।

2. अबुधाबीनगरे पुनः चत्वारः ओलम्पियनाः स्पर्धां कुर्वन्ति

जेसन टैटम्, डेरिक् व्हाइट्, ज्रु होलिडे, निकोला जोकिच् च त्रयः मासाः द्वितीयवारं अबुधाबीनगरे पुनः आगताः, यतः ते पूर्वं पीएसजी प्रिपरिंग् फ़ॉर् द ओलम्पिकस्य कृते यूएसए बास्केटबॉल प्रदर्शनक्रीडायां भागं गृहीतवन्तः।

-द्वौ विजयौ : सेल्टिक्स्-क्लबस्य टैटम्, व्हाइट्, होलिडे च अबुधाबी-नगरे प्रदर्शनी-क्रीडायां नगेट्स्-क्लबस्य सर्बिया-क्रीडकं जोकिच्-इत्येतत् १०५-७९ इति स्कोरेन पराजितवन्तः, पेरिस्-ओलम्पिक-क्रीडायाः सेमीफाइनल्-क्रीडायां नगेट्स्-क्लबस्य सर्बिया-क्रीडकं जोकिच्-क्लबं ९५-९१ इति स्कोरेन पराजितवन्तः च विजयः । उभयदलेन पदकं प्राप्तम् : अमेरिकादेशः आतिथ्यं फ्रान्स्देशं स्वर्णप्राप्त्यर्थं पराजितवान्, सर्बियादेशः कांस्यपदकप्राप्त्यर्थं जर्मनीदेशं पराजितवान् ।

3. चॅम्पियन मुकाबला

गतसीजनस्य सेल्टिक्स् ६४ विजयानां १८ हानिनां च अभिलेखेन लीगस्य नेतृत्वं कृतवान्, परन्तु तेषां न पराजितः एकमेव दलं नगेट्स् इति ।

- रक्षक-उपाधिः नास्ति : २०१८ तः एनबीए-सङ्घः कस्यापि चॅम्पियनशिप-दलस्य सफलतापूर्वकं स्वस्य उपाधिं रक्षितुं न दृष्टवान्, विगतपञ्चवर्षेषु च रक्षकविजेतुः पूर्वस्य सत्रस्य विजेतुः विरुद्धं ९ विजयाः २ हानिः च इति अभिलेखः अस्ति

4. द्वयोः दलयोः नूतनं स्वरूपम्

अबुधाबीनगरे एतत् युद्धं सेल्टिक्स्-क्लबस्य फ्रेञ्चाइज-इतिहासस्य १८तमं एनबीए-विजेतृत्वस्य १०९ दिवसाभ्यन्तरे अभवत् । अस्मिन् ग्रीष्मकाले उत्सवं कृत्वा शनिवासरे तेषां प्रथमं संयुक्तरूपेण न्यायालये उपस्थितिः भविष्यति।

-सेल्टिक्स् अग्रे गच्छति: सेल्टिक्स् इत्यनेन स्वस्य स्टार खिलाडयः (tatum and white इत्यनेन अनुबन्धविस्तारस्य हस्ताक्षरं कृतम्) तथा च रोल प्लेयर्स् (sam hauser, xavier tillman, luke ko nate and nemeans queta) नवीनीकरणं कृतम्, ते स्वस्य पङ्क्तिं स्थिरं कृत्वा स्वस्य उपाधिं रक्षितुं आशां कुर्वन्ति।

-नवीन नगेट्स् रोस्टर: नगेट्स् केन्टावियस् काल्ड्वेल्-पोपं हारयित्वा पूर्व एमवीपी रसेल वेस्ट्ब्रूक्, अग्रेसरः डारियो सारिच् च हस्ताक्षरं कृत्वा शून्यतां पूरितवान्।

5. वैश्विकः ऋतुः आरभ्यते

अबुधाबी-क्रीडा द्वितीयवर्षं यावत् पूर्व-ऋतु-क्रीडायाः आरम्भं करिष्यति, परन्तु २०२४-२५-वर्षस्य एकमात्रं एनबीए-वैश्विक-क्रीडा न भविष्यति ।

-मेक्सिको-क्रीडा : विजार्ड्स्-क्लबः उत्तर-अमेरिकातः दक्षिण-अमेरिका-देशं गत्वा अस्मिन् क्रीडायां भागं गृहीतवान् ।

-पेरिस् : ओलम्पिक-रजतपदकं प्राप्तुं फ्रान्स-देशस्य नेतृत्वं कृत्वा विक्टर् वुन्बन्यामा जनवरी-मासस्य २४, २६ च दिनाङ्के पेरिस्-नगरे पेसर्स्-क्लबस्य विरुद्धं स्पर्स्-क्लबस्य नेतृत्वं करिष्यति ।

(एनबीए) २.

प्रतिवेदन/प्रतिक्रिया