इरान्-देशेन प्रक्षेपितानां क्षेपणास्त्रानाम् इजरायल्-देशे किं प्रभावः अभवत् ?
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य प्रथमदिनाङ्के स्थानीयसमये सायं इरान्-देशेन इजरायल्-देशे बृहत्-प्रमाणेन बैलिस्टिक-क्षेपणास्त्र-आक्रमणं कृतम् ।
केषुचित् सामाजिकमाध्यममञ्चेषु प्रकाशितानां भिडियोनां विश्लेषणं कृत्वा केचन विदेशीयमाध्यमाः मन्यन्ते यत् इराणेन प्रक्षेपितं क्षेपणास्त्रं दक्षिणे इजरायलस्य नेवाटिम्-नगरे स्थितस्य इजरायल-गुप्तचर-संस्थायाः मोसाद्-इत्यस्य मुख्यालयस्य परितः १ किलोमीटर्-तः न्यूने क्षेत्रे विस्फोटितम् अभवत् इराणी-क्षेपणास्त्रैः अपि आक्रमणं कृतम् ।
इजरायल्-गुप्तचर-संस्थायाः मोसाड्-मुख्यालयस्य, वायुसेना-विमानस्थानकस्य च विरुद्धं प्रहारस्य पृष्ठतः के विचाराः आसन् ?
वैश्विकसूचनाप्रसारणस्थानकस्य "वैश्विकसैन्यप्रतिवेदनस्य" मुख्यसम्पादकः wei dongxuइजरायलविरुद्धं इरान्-देशस्य प्रतिकारः प्रथमं स्वस्य सैन्यलक्ष्येषु, गुप्तचर-एककेषु च आक्रमणं करिष्यति इति विश्वासः अस्ति ।
वेई डोंगक्सु: "ईरानः निर्धारयति यत् विदेशेषु ईरानीकर्मचारिणां उपरि वायुप्रहाराः सहितं तस्य केचन आन्तरिकाः आक्रमणाः हत्याः च इजरायलसैन्येन इजरायलस्य गुप्तचरसंस्थायाः च, अर्थात् मोसाद् इत्यनेन च प्रत्यक्षतया सम्बद्धाः सन्ति। इजरायलसैन्यः, मोसाद् thaad च महत् खतराम्, आव्हानं च जनयति इराणस्य राष्ट्रियसुरक्षायाः राष्ट्ररक्षासुरक्षायाः च कृते, अतः अस्मिन् समये इजरायलस्य लक्ष्याणि लक्ष्यं कृतवान् इति आश्चर्यं नास्ति” इति ।
इराणी-क्षेपणानां प्रवेशक्षमता का अस्ति ? इजरायलस्य क्षेपणास्त्रविरोधी प्रणाली प्रभावी अवरोधनं कार्यान्वितुं शक्नोति वा?
वेई डोङ्ग्क्सू इत्यस्य मतं यत् इरान्-देशे प्रायः २००० किलोमीटर्-पर्यन्तं व्याप्ताः बैलिस्टिक-क्षेपणास्त्राः सन्ति, इजरायल-गुप्तचर-एककानां सैन्य-लक्ष्याणां च विरुद्धं अस्मिन् दीर्घदूर-अग्नि-प्रक्षेपण-प्रहारस्य प्रदर्शनं कृतम् अस्ति प्रणाल्याः ।
वेई डोंगक्सु: "केचन बैलिस्टिक-क्षेपणास्त्राः स्वस्य युद्धशिरेषु चतुर्णां लघुपक्षानां डिजाइन-अवधारणायाः उपयोगं कुर्वन्ति, अपि च लघु-इञ्जिनाः अपि सन्ति । उड्डयनस्य अन्ते प्रक्षेपवक्रता समायोजिता भवितुम् अर्हति, तथा च बैलिस्टिक-उड्डयन-प्रक्षेपवक्रतायां केचन परिवर्तनाः भविष्यन्ति । इरान्-देशस्य कृते this इदं बैलिस्टिक-क्षेपणास्त्रं नूतन-प्रवेश-पद्धतिं प्रयुङ्क्ते यत् इजरायलस्य एरो-२ तथा एरो-३-विरोधी-प्रणाल्याः समीचीनतया अवरोधनं कर्तुं शक्नुवन्ति वा इति इजरायलस्य पूर्व-चेतावनी-प्रणाल्याः, क्षेपणास्त्र-विरोधी-अवरोध-प्रणाल्याः च कृते अपि गम्भीरः परीक्षणः भविष्यति
वेई डोङ्ग्क्सु इत्यस्य मतं यत् अस्मिन् समये इजरायलस्य वायुरक्षा, क्षेपणास्त्रविरोधी च प्रणाली स्वतन्त्रतया कार्यं न करोति। परन्तु तदपि सर्वदिक्षु प्रायः २०० क्षेपणास्त्राणां अवरोधः असम्भवः ।
वेई डोंगक्सु: "प्रायः २०० प्रहारस्य संख्या लघु-परिमाणस्य संतृप्ति-प्रहारः इति गणयितुं शक्यते । मूलतः १००% अवरुद्धं कर्तुं असम्भवम् । अतः इजरायल-देशस्य अन्तः केषुचित् लक्ष्येषु प्रत्यक्षतया प्रहारं कुर्वन्तः बैलिस्टिक-क्षेपणास्त्राः इराणस्य दीर्घदूर-अग्निशक्तिः च भवितुमर्हति। लक्ष्यं यदि तेषु केचन अवरुद्धाः भवन्ति चेदपि इजरायलस्य मूलसैन्यलक्ष्याणां मोसाद् मुख्यालयस्य च परितः इजरायलस्य जनाः अधिकं मनोवैज्ञानिकं संकटं अनुभवितुं शक्नुवन्ति, यथा इजरायल्-देशे प्रहारं कुर्वन्तः ईरानी-बैलिस्टिक-क्षेपणानां प्रक्षेपवक्रं दृष्ट्वा the shock and impact are relatively large तथा भयम् इजरायलसर्वकारे इजरायलसेनायाः च उपरि दबावरूपेण अपि परिणमति” इति ।
संवाददाता丨वेई डोंगक्सु
सम्पादक丨झू वानलिंग
हस्ताक्षर समीक्षा丨लिउ yiyao