चेन् हाओ इत्यस्य "कार्पोरेट् स्ट्रॉन्ग् मैन": झाओ काई एकः "कार्पोरेट् कलाकारः" अस्ति ।चरित्रम्
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
टेन्सेन्ट् विडियो तथा टीवीबी इत्यनेन सहनिर्मितं व्यापारयुद्धनाटकं "कॉर्पोरेट् स्ट्रॉन्ग्मैन्" अद्यैव स्वस्य प्रसारणस्य समाप्तिम् अकरोत् । चेन् हाओ नाटके आदर्शवादी उद्यमिनः झाओ काइ इत्यस्य भूमिकां निर्वहति । झाओ काई इत्यनेन जेनरेशन लॉजिस्टिक्स् इत्यस्य स्थापना आद्यतः एव कृता, ग्रेटर बे एरियातः सम्पूर्णं चीनं यावत् अन्तर्राष्ट्रीयविपण्यं यावत् अपि स्वव्यापारस्य विस्तारः कृतः । उद्यमयात्रायाः कालखण्डे सः अनेकानि कष्टानि विचारविग्रहान् च सम्मुखीकृतवान्, परन्तु सः सर्वदा "जन-उन्मुख" अवधारणायाः पालनम् अकरोत्, व्यावसायिकहितात् उपरि जनानां महत्त्वं च स्थापयति स्म
बीजिंग न्यूजस्य संवाददात्रेण सह अद्यतनकाले चेन् हाओ इत्यनेन नाटके स्वस्य चरित्रस्य झाओ काइ इत्यस्य वर्णनार्थं "कार्पोरेट् कलाकारः" इति पदस्य प्रयोगः कृतः स्वविचाराः, साधनानि च। "कॉर्पोरेट् मेन्" मुख्यतया शेन्झेन्-नगरे चलच्चित्रं गृहीतम् आसीत् यत् "उत्तरं गमनम्" इत्यनेन ताजातराणि विविधानि च चलच्चित्रनिर्माणानि भवन्ति ।
झाओ काइ इत्यस्य उद्यमस्य स्वकीयः अद्वितीयः अनुसरणः अस्ति ।
भूमिका : झाओ काई एकः निगमकलाकारः अस्ति, जू दाओमिङ्ग् मित्रं प्रतिद्वन्द्वी च अस्ति
"कॉर्पोरेट स्ट्रॉन्ग मैन" इत्यस्य निर्माणं लुओ योङ्गक्सियन इत्यनेन कृतम् अस्ति तथा च चेन् हाओ, तान जुन्यान्, झाङ्ग ज़ीवेन्, गोङ्ग जियाक्सिन्, जियांग डेविड् इत्यादयः कलाकाराः सन्ति आधुनिककार्यस्थलस्य, मानवस्वभावस्य हितस्य च विरोधाभासं दर्शयति, गहनतया च “आदर्श उद्यमिनः” सम्भावना अन्वेषिता अस्ति चेन् हाओ इत्यनेन पूर्वं अनेकेषु व्यावसायिकनाटकेषु अभिनयः कृतः, परन्तु तस्य प्रथमवारं रसदकम्पन्योः प्रमुखस्य भूमिका आसीत् सः अतीव ताजाः अभवत् । "जीवने सर्वे रसदव्यवस्थायाः अविभाज्याः सन्ति, परन्तु ते अस्य उद्योगस्य विषये बहु न जानन्ति। यदि एतत् नाटकं प्रेक्षकाणां कृते अधिकानि सूचनानि दातुं शक्नोति तर्हि तदपि साधु स्यात्।
नाटके झाओ काई एकः अद्वितीयः मालिकः अस्ति। कियत् धनं अर्जयति इति अपेक्षया सः आद्यतः एव व्यापारस्य आरम्भे सिद्धिभावस्य अधिकं चिन्तां करोति । तस्य दर्शनं अस्ति यत् कम्पनी कथं अपि विकसिता भवतु, अन्ततः जनानां परिचर्यायां, सम्माने च पुनः आगन्तुं अर्हति । चेन् हाओ इत्यस्य झाओ काई इत्यस्य सेटिंग् "कार्पोरेट् कलाकारः" अस्ति । तस्य मतेन झाओ काइ इत्यस्य अग्रणी-उद्यमेषु दूरदृष्टिः, क्षमता, निर्णायकता च अस्ति, तस्य स्वकीयः विचारसमूहः अपि अस्ति । "सः तावत् व्यापारोन्मुखः नास्ति, परन्तु जनान् अधिकं मूल्यं ददाति। अहं मन्ये सः अस्मिन् विषये किञ्चित् कलाकारः इव अस्ति। तस्य स्वकीयाः विचाराः सन्ति, सः स्वस्य विचारेषु एव लप्यते इति कम्पनीयां सर्वेभ्यः स्वभागं वितरितुं एकः कर्मचारी संचालकमण्डलस्य प्रबलविरोधं प्राप्य सर्वशक्त्या अग्रे कृतवान् ।
अस्मिन् नाटके जू दाओमिङ्ग् (तान जुन्यान् इत्यनेन अभिनीतः) झाओ काइ इत्यस्य दर्पणप्रतिमा इव अस्ति । तौ द्वौ अपि व्यापारे अतीव उत्तमौ स्तः, जनरेशन लॉजिस्टिक्स् सार्वजनिकरूपेण गन्तुं पूर्वं ते पार्श्वे पार्श्वे कार्यं कृतवन्तौ, परन्तु पश्चात् भिन्न-भिन्न-अवधारणानां कारणात् विभक्तौ । "झाओ काई सर्वदा जू दाओमिंग् इत्यस्य बहु प्रशंसाम् अकरोत्, परन्तु द्वयोः जनानां व्यापारदर्शनं भिन्नम् अस्ति। झाओ काई जनान् सम्बन्धान् च मूल्यं ददाति, यदा तु जू दाओमिंग् व्यापारं प्रथमस्थाने स्थापयति। ते मित्राणि प्रतिद्वन्द्वी च सन्ति, चेन् हाओ इत्यनेन परवाहं न कृत्वा of zhao kai's actions, एकः व्यक्तिः इति नाम्ना सः मित्ररूपेण तथा च एकः प्रमुखः इति प्रथमश्रेणीया अस्ति, परन्तु सः भावनात्मकरूपेण पर्याप्तं उत्तमः नास्ति। "सम्बन्धेषु तस्य दृष्टिकोणः अस्ति यत् यदि तेषां मेलनं न भवति तर्हि तेषां पृथक् पृथक् मार्गः गन्तव्यम्। सः यत् प्रथमं स्थापयति तत् सर्वदा तस्य आदर्शाः कार्यं च एव, न तु सम्बन्धाः।
झाओ काई, जू दाओमिङ्ग् च प्रतिद्वन्द्वी मित्राणि च सन्ति ।
सहकार्यम् : पुरातनसहभागिनां नूतनसंयोजनानां च स्फुलिङ्गाः सन्ति चलच्चित्रं कर्तुं उत्तरदिशि गत्वा भवन्तं चलच्चित्रनिर्माणे अधिकं निमग्नं कर्तुं शक्नोति।
"कार्पोरेट् मैन" न केवलं "ब्रेकिंग वर्च्यु" इत्यस्य "पुराणदलस्य" भागं धारयति - निर्माता लुओ योङ्गक्सियनः, पटकथालेखकः हुआङ्ग वेइकियाङ्गः, अभिनेतारः चेन् हाओ (झाओ काई इत्यनेन अभिनीतः), झाङ्ग ज़ीवेन् (गीत किआओ इत्यनेन अभिनीतः), अपितु आकर्षितः अपि "ताजा रक्तम्" दलं सम्मिलितुं , यथा तान जुन्यान् (जू दाओमिंग् इत्यस्य भूमिकां निर्वहन्), गोङ्ग जिआक्सिन् (फङ्ग फाङ्ग इत्यस्य भूमिकां निर्वहन्), इत्यादयः, तथा च अनेकानि नवीनसंयोजनानि निर्मितवन्तः: झाओ काई तथा फङ्ग फाङ्ग, झाओ काई तथा जू दाओमिंग इत्यादयः।
चेन् हाओ अवदत् यत् अस्मिन् समये पुरातनः भागीदारः वा नूतनः संयोजनः वा भवतु, सर्वे सहकार्यं कृत्वा सुबोधं कृत्वा अतीव प्रसन्नाः सन्ति। "अस्माकं दलं आरम्भादेव बहु सम्यक् मिलति स्म, तथा च चेन् हाओ इत्यनेन उल्लेखितम् यत् यद्यपि तान जुन्यान् नाटके अतीव तर्कसंगतं, "व्यापार-उन्मुखं" चरित्रं निर्वहति स्म, तथापि सः "उष्णः पुरुषः" आसीत् life." पुनः झाङ्ग क्षिवेन् इत्यनेन सह कार्यं कृत्वा चेन् हाओ इत्यस्याः प्रदर्शने परिपक्वतां अनुभवति स्म । "अस्मिन् समये सा झाओ काई इत्यस्य पूर्वपत्न्याः भूमिकां निर्वहति स्म, सा च तां भावनां बहु सम्यक् गृहीतवती।"
चेन् हाओ झाओ काइ इत्यस्य भूमिकां निर्वहति ।
चेन् हाओ इत्यस्य पूर्ववर्तीनां अधिकांशं चलच्चित्रं दूरदर्शननाटकं च हाङ्गकाङ्ग-नगरे एव चलच्चित्रं कृतम् अस्मिन् समये "कॉर्पोरेट् स्ट्रॉन्ग् मेन्" इत्यस्य मुख्यतया शेन्झेन्-नगरे गृहीतम् । चलच्चित्रनिर्माणार्थं "उत्तरं गमनम्" इति अनुभवस्य विषये कथयन् चेन् हाओ भावेन अवदत् यत् - "हाङ्गकाङ्ग-नगरे एतावता वर्षाणां चलच्चित्रस्य निर्माणानन्तरं प्रायः मम शिरोवेदना भवति यत् कुत्र शूटिंग् कर्तव्यम् इति । अस्मिन् समये शेन्झेन्-नगरे चलच्चित्रनिर्माणकाले मया एतावन्तः प्राप्ताः स्थानानि अतीव सुन्दराणि सन्ति, अपि च ते तुल्यकालिकरूपेण नूतनस्य चलच्चित्रस्य "कॉर्पोरेट् स्ट्रॉन्ग् मेन्" इत्यस्य कृते अपि अतीव उपयुक्ताः सन्ति इति विषयः अतीव उत्तमः इति मन्ये तथा च मुख्यभूमिदेशे कार्यं कृत्वा दैनन्दिनजीवने केचन तुच्छविषयाणि त्यक्त्वा प्रदर्शनसृष्टौ अधिकं ध्यानं दातुं शक्नोति इति अवदत्। "यदि अहं हाङ्गकाङ्ग-नगरे चलच्चित्रं गृह्णामि स्म तर्हि मया मम बालकान् विद्यालयं प्रेषयित्वा चलच्चित्रस्य निर्माणात् पूर्वं अन्यकार्यं कर्तव्यं भवेत्। एतत् मुख्यभूमि-देशे चलच्चित्रीकरणात् भिन्नम् अस्ति।"
बीजिंग न्यूजस्य संवाददाता याङ्ग लियान्जी
सम्पादक टोंग ना
प्रूफरीडर चेन दियाँ