समाचारं

नूतनयुगे तिब्बतीजनानाम् सुखदजीवनं दर्शयितुं "city of sunshine" इति टीवी-माला प्रसारिता अस्ति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेडियोदूरदर्शनस्य राज्यप्रशासनेन समर्थितं नाटकं "सिटी आफ् सनशाइन" इति नाटकस्य आरम्भः कतिपयेभ्यः दिनेभ्यः पूर्वं अभवत् । अस्मिन् नाटके ल्हासानगरस्य षट् युवानां कथा अस्ति ये तिब्बतस्य उष्णभूमिषु स्वप्नानां अन्वेषणं कुर्वन्ति, अस्मिन् समकालीन तिब्बतीजनानाम् सुखदजीवनं सजीवरूपेण प्रतिबिम्बितम् अस्ति।
समाचारानुसारं "सिटी आफ् सनशाइन" इत्यस्य पटकथानिर्माणे २ वर्षाणि यावत् समयः अभवत्, तत्र १३२ आद्यरूपपात्राणां साक्षात्कारः अभवत्, अस्मिन् भूमिस्थे तीव्रपरिवर्तनं गहनजीवनसंशोधनद्वारा त्रिविमरूपेण दर्शयितुं प्रयतते
कथ्यते यत् "सूर्यप्रकाशनगरम्" जनकेन्द्रितस्य सृजनात्मक-अभिमुखीकरणस्य पालनम् करोति, न केवलं तिब्बती-युवानां समूहस्य प्रतिबिम्बं निर्मातुं अद्वितीय-दृष्टिकोणस्य उपयोगं करोति, येषां स्वप्नानि सन्ति, परिश्रमं कर्तुं साहसं च कुर्वन्ति, अपितु निवासिनः जीवनस्य चित्रणं अपि करोति of the barkhor street compound through pyrotechnic audio-visual language दैनिकजीवनं, आनन्दः, क्रोधः, शोकः, आनन्दः च एकत्रैव तिब्बतस्य प्राकृतिकविशेषताः सांस्कृतिकरीतिरिवाजाः च प्रस्तुतयन्ति।
सृजनात्मकदलेन स्वस्य आशा प्रकटिता यत् "सूर्यप्रकाशस्य नगरस्य" निर्माणेन प्रसारणेन च ते समकालीनतिब्बतीजीवनस्य समृद्धं चित्रं उद्घाटयितुं शक्नुवन्ति तथा च समकालीनतिब्बतस्य युवानां पीढीयाः कर्मठभावनाम् दर्शयितुं शक्नुवन्ति।
संवाददाता : सूर्य शाओलोंग
शो द्वारा प्रदत्तानि चित्राणि
स्रोतः - सिन्हुआनेट्
प्रतिवेदन/प्रतिक्रिया