समाचारं

अष्टौ रक्तचिह्नानि अन्वेष्य क्षिचेङ्गस्य रक्तयात्राम् आरभत

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : क्षिचेङ्गस्य लालयात्रायाः आरम्भार्थं अष्टानां लालचिह्नानां अन्वेषणम्
"अग्निप्रसारणस्य मार्गः" "पूर्वनिवासस्य अनुसन्धानम्" इति द्वौ मार्गौ समाविष्टौ ।
राष्ट्रदिवसस्य अवकाशकाले क्षिचेङ्ग-नगरं यत्र प्रबलं “लालजीनम्” अस्ति, तत्र बहवः पर्यटकाः प्रवेशार्थं आकर्षिताः । बीजिंग-युवा-दैनिकस्य एकः संवाददाता बीजिंग-नगरस्य क्षिचेङ्ग-मण्डलात् ज्ञातवान् यत् मण्डलेन लाल-भ्रमणं आरब्धम्, यत्र "अग्नि-प्रसार-मार्गः" "पूर्व-निवास-अनुसन्धानम्" इति मार्गाः सन्ति, येषु बीजिंग-नगरस्य ली-दाझाओ-इत्यस्य पूर्वनिवासः, पूर्वः च समाविष्टः भविष्यति site of beijing newspaper hall (former residence of shao piaoping), tao ranting mercy चीनस्य साम्यवादीदलस्य गौरवपूर्णपरम्परां, बहुमूल्यं अनुभवं, महान् उपलब्धयः च दर्शयितुं ननरी सहितं अष्टबिन्दवः श्रृङ्खलारूपेण सम्बद्धाः सन्ति।
लालयात्रायाः "अग्निरोपणस्य मार्गः" अस्ति: ताओरन्टिङ्ग् मर्सी ननरी - शहीदस्य गाओ जुन्यु इत्यस्य समाधिः - बीजिंग-पत्रकारभवनस्य पूर्वस्थलः - बीजिंग-नगरे ली-दाझाओ-महोदयस्य पूर्वनिवासः अयं मार्गः शतवर्षपूर्वं सत्यस्य अनुसरणार्थं उच्चभाविनां भावुकानाम् युवानां प्रफुल्लितं युवानं दर्शयति, चीनस्य साम्यवादीदलस्य नेतृत्वे जनानां वीरसङ्घर्षं च स्मरणं करोति। taoranting mercy nunnery इत्यत्र गच्छन् न केवलं "राजा सह मत्तः मत्तः च" इति काव्यदृश्यं पुनः सृजितुं शक्नोति, अपितु विगतशताब्द्यां उच्छ्रित-आदर्शैः सह देशभक्तानाम् पदचिह्नानि अनुसृत्य स्वदेशस्य रक्षणस्य तेषां राष्ट्रिय-मान्यतां च अवगन्तुं शक्नोति तथा च देशः । अहं "विद्युत् इव उज्ज्वलः" इति गाओ जुन्यु इत्यस्मै श्रद्धांजलिम् अयच्छम्, मार्क्सवादस्य प्रसारस्य प्रारम्भिकं चौकीं बीजिंग-समाचारकार्यालयं च विदां कृतवान् अहं पत्रेषु प्रकाशमानस्य सूर्यस्य धब्बेदारप्रकाशे छायायां च गतः , वर्षाणां शान्तसौन्दर्यं आनन्दयन्, बीजिंगनगरम् आगतः, ली दाझाओ इत्यस्य पूर्वनिवासस्थानं पियानोध्वनिना सह "internationale" इति श्रुत्वा, शतवर्षाणां कालस्य अन्तरिक्षस्य च माध्यमेन पुनः मिलित्वा इव अस्ति वर्षशतपूर्वस्य इदानीं एतावत् सुन्दरम् अस्ति।
लालभ्रमणस्य "पूर्वनिवाससन्धानम्" मार्गः अस्ति: बीजिंगसमाचारसंस्थायाः पूर्वस्थलं (शाओ पियाओपिङ्गस्य पूर्वनिवासस्थानम्) - बीजिंगनगरे ली दाझाओ इत्यस्य पूर्वनिवासस्थानम् - बीजिंगनगरस्य लु क्सुनसङ्ग्रहालयः - जू बेइहोङ्गस्मारकभवनम् - सूङ्ग चिङ्ग् लिङ्गस्य पूर्वनिवासः - गुओ मोरुओ स्मारकभवनम् । अयं मार्गः ली दाझाओ, सूङ्ग चिंग लिङ्ग, लु क्सुन, शाओ पियाओपिङ्ग्, गुओ मोरुओ, जू बेइहोङ्ग, मेई लान्फाङ्ग इत्यादीनां महत्त्वपूर्णानां ऐतिहासिकानाम् आकर्षणानां रूपेण गृह्णाति ये क्षिचेङ्ग-मण्डले निवसन्ति स्म, ते स्वस्य पूर्वनिवासस्थानानि गच्छन्ति, तेषां उत्कृष्टयोगदानात् च शिक्षन्ति चीनीराष्ट्रस्य स्वातन्त्र्यं, मुक्तिं, महतीं कायाकल्पं च प्रति योगदानं अद्यतनजनानाम् प्रेरणादायी भवति यत् ते स्वस्य मूलआकांक्षान् न विस्मरन्तु, स्वस्य मिशनं च मनसि धारयन्तु।
ताओरन्टिङ्ग् उद्याने जलवत् स्वच्छं सरः, नौकाः विरलाः, विलोवृक्षाः च विलम्बिताः सन्ति, येन चित्रमिव दृश्यते उद्यानं गच्छन् अत्र रक्तकथाः अपि सन्ति । मर्सी ननरी इत्यत्र गच्छन् स्थूलस्य पुरातनस्य टिड्डीवृक्षस्य अधः एकः पुरातनः फोटो जनान् तत्क्षणमेव तस्मिन् रक्तयुगे आकर्षयति। "एतत् छायाचित्रं १९२० तमे वर्षे जनवरीमासे १८ दिनाङ्के गृहीतम्। तस्मिन् समये बीजिंगनगरस्य फुरेन् सोसायटी इत्यस्य सदस्याः माओत्सेडोङ्ग्, डेङ्ग झोङ्गक्सिया, निष्कासन-आन्दोलनस्य विषये चर्चां कर्तुं ताओरान्टिङ्ग्-नगरम् आगतवन्तः । पर्वतद्वारस्य बहिः एषः टिड्डीवृक्षः अस्ति अयं बहुमूल्यः फोटो अवशिष्टः आसीत्” इति भाष्यकारः व्याख्यातवान् । प्रदर्शनीभवने पुरातनचित्रं, पुरातनपत्राणि, रचनात्मकचित्रम् इत्यादयः एकैकशः झाङ्ग-आन्दोलनस्य प्रदर्शनं करिष्यन्ति । वस्तुतः ली दाझाओ, माओत्सेडोङ्ग, झोउ एन्लाइ, डेङ्ग झोङ्गक्सिया इत्यादयः प्राचीनपीढीयाः क्रान्तिकारिणः सर्वे मर्सी ननरी इत्यत्र क्रान्तिकारीकार्यं कृतवन्तः ।
शहीद गाओ जुन्यु इत्यस्य समाधिः ताओरन्टिङ्ग् उद्याने सरोवरस्य मध्ये जिन्किउदुन् द्वीपस्य उत्तरपादभागे स्थितः अस्ति । बीजिंगनगरे चीनस्य साम्यवादीदलस्य प्रारम्भिकसदस्यानां मध्ये एकः गाओ जुन्युः १९२५ तमे वर्षे अस्वस्थतायाः कारणेन मृतः, तस्य अन्त्येष्टिः ताओरन्टिङ्ग्-सरोवरेण कृता । १९८७ तमे वर्षे शहीदस्य गाओ जुन्यु इत्यस्य समाधिः बीजिंगनगरपालिकाजनसर्वकारेण नगरपालिकायाः ​​प्रमुखशहीदानां स्मारकभवनसंरक्षण-एककत्वेन अनुमोदितः । २०२१ तमस्य वर्षस्य जूनमासस्य प्रथमे दिनाङ्के शहीदगाओ जुन्यु इत्यस्य समाधिः "बीजिंगनगरे चीनस्य साम्यवादीपक्षस्य प्रारम्भिकक्रान्तिकारिक्रियाकलापस्य स्थलेषु" अन्यतमः इति सर्वेषां कृते उद्घाटितः
बीजिंगनगरस्य ली दाझाओ इत्यस्य पूर्वनिवासस्थाने ली दाझाओमहोदयस्य कांस्यप्रतिमा द्रष्टुं शक्यते यतः सः स्वगृहनगरात् बहिः दीर्घकालं यावत् स्वपरिवारेण सह निवसति स्म, तत्र ली दाझाओ इत्यस्य अत्यन्तं प्रतिनिधिक्रान्तिकारीणां अभ्यासक्रियाकलापानाम् साक्षी आसीत् सरलं गृहसज्जा, हस्तचित्रितं शतरंजफलकं, हस्तेन गुटितं शतरंजस्य खण्डं च तस्य सरलजीवनं दर्शयति । अधुना टीवी-श्रृङ्खलायाः कारणात् - "द अवेकेनिङ्ग एज" बीजिंग-नगरस्य ली-दाझाओ-इत्यस्य पूर्वनिवासः अनेकेषां जनानां कृते चेक-इन-करणाय "लाल-अन्तर्जाल-सेलिब्रिटी-स्थानं" जातम्
गुओ मोरुओ स्मारकभवनं मूलतः किङ्ग्-वंशस्य राजकुमारस्य गोङ्गस्य हवेलीयाः चारा-अङ्गणं, अस्तबलं च आसीत् चीनगणराज्यस्य समये फू जेन्-कैथोलिक-विश्वविद्यालयाय, डारेन्टाङ्ग-लेजिया-औषधालयाय च विक्रीतम् न्यूचीन-देशस्य स्थापनायाः अनन्तरं चीनदेशे मंगोलिया-जनगणराज्यस्य दूतावासरूपेण कार्यं कृतवान्, अन्ततः गुओ मोरुओ-महोदयः यत्र कार्यं करोति स्म, निवसति स्म, तत् स्थानं जातम्, यत्र सः एकलक्षाधिकशब्दान् शैक्षणिक-ग्रन्थान्, काव्यानि च त्यक्तवान् प्राङ्गणं मोगरा-वृक्षैः, उच्छ्रितैः वृक्षैः च परिपूर्णम् अस्ति, विशेषतः गुओ मोरुओ इत्यनेन तस्य बालकैः च रोपितः "मातृवृक्षः" । संग्रहालये गुओ मोरुओ इत्यस्य कार्यालयं, शय्यागृहं, वासगृहं, तस्य पत्नी यु लिकुन् इत्यस्य कार्यालयं च अद्यापि तथैव सन्ति, यदा स्वामिना जीवितस्य दृश्यस्य निर्वाहः भवति पूर्वपश्चिमपक्षयोः उभयतः कक्ष्याः पृष्ठपङ्क्तिः च प्रदर्शनकक्षेषु परिणताः सन्ति गुओ मोरुओ इत्यस्य जीवनं उपलब्धिश्च मुख्यरेखारूपेण गृहीत्वा २० तमे चीनीयस्य सांस्कृतिकप्रसिद्धस्य आदर्शः अनुसरणं, शैक्षणिकमार्गः, भावनात्मकजगत् च शताब्द्याः प्रवर्तन्ते। दृश्यानां आनन्दं लभन्ते सति पर्यटकाः गहनं सांस्कृतिकविरासतां अपि अनुभवितुं शक्नुवन्ति ।
चीनदेशस्य साम्यवादीदलस्य महत्त्वपूर्णजन्मस्थानेषु अन्यतमं, बीजिंग-नगरस्य क्षिचेङ्ग-नगरं चीनदेशे मार्क्सवादस्य प्रसारार्थं महत्त्वपूर्णेषु स्थानेषु अन्यतमम् अस्ति, अनेकेषां प्रमुखानां क्रान्तिकारी-घटनानां जन्मस्थानं च अस्ति इति अवगम्यते रक्तसंसाधनेषु ।
प्रतिवेदन/प्रतिक्रिया