2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग-भविष्यनिधिकेन्द्रम् : बीजिंग-नगरस्य द्वौ बालकौ वा ततः अधिकौ वा परिवाराः गृहं क्रेतुं १६ लक्षं युआन् यावत् ऋणं ग्रहीतुं शक्नुवन्ति
अक्टोबर्-मासस्य ३ दिनाङ्के बीजिंग-आवास-भविष्य-कोष-प्रबन्धन-केन्द्रेण घोषितं यत्, २६ सितम्बर्-दिनाङ्के चीन-कम्युनिस्ट-पक्षस्य केन्द्रीय-समितेः राजनैतिक-ब्यूरो-समागमस्य भावनां कार्यान्वितुं, नगरपालिक-दल-समितेः आवश्यकतानुसारं च... नगरपालिकासर्वकारः, तथा च जनसमूहस्य चिन्तानां प्रतिक्रियारूपेण, भविष्यनिधिकेन्द्रेण आवासप्रभवनिधिऋणानां समर्थनं वर्धितम्, तथा च बीजिंगस्य द्वितीयबालनिवासिनः कृते समर्थनं प्रदास्यति उपर्युक्तपरिवारानाम् कृते गृहक्रयणार्थं, आवासः भविष्यनिधिऋणसीमा 400,000 युआन् वर्धिता भविष्यति, अधिकतमं ऋणराशिं 16 लक्षं युआन् भवति, येन निवासिनः कठोरआवासस्य आवश्यकताः विविधाः उन्नताः आवासाः आवश्यकताः च उत्तमरीत्या पूर्यन्ते।
■राष्ट्रियविकाससुधारआयोगेन अन्यत्रिभिः विभागैः नगरीयसमुदायेषु एम्बेडेड् सेवासुविधानां निर्माणं प्रवर्धितम् अस्ति ।
■लोकसुरक्षामन्त्रालयेन "स्केलपर्" इत्यस्य अवैध-अपराधानां निवारणाय विशेषकार्यं नियोजितम् अस्ति ।
■देशे सर्वत्र प्रमुखक्षेत्रेषु केषाञ्चन राजमार्गाणां केचन विभागाः उच्चस्तरस्य कार्यं निरन्तरं कुर्वन्ति ।
■२०२३ तमे वर्षे मम देशस्य अनुसन्धान-प्रयोग-विकासयोः निवेशः ३.३ खरब-युआन्-अधिकः भविष्यति ।
■अक्टोबर्-मासस्य ३ दिनाङ्के १६:१८ वादनपर्यन्तं २०२४ तमे वर्षे राष्ट्रियदिवसस्य अवधिः (अक्टोबर्-मासस्य १-अक्टोबर्-मासस्य ७) कुल-बक्स्-ऑफिस-(विक्रय-पूर्व-सहितः) १.१ अर्ब-अधिकः अभवत् ।
■अवकाशस्य तृतीयदिने बीजिंगनगरपालिका उद्यानेषु ७,८०,००० तः अधिकानां आगन्तुकानां स्वागतं कृतम्, यत्र शीर्षत्रयेषु टेम्पल् आफ् हेवेन् पार्कः, समर पैलेस्, बेइहाई पार्कः च सन्ति
■विशालयात्रिकप्रवाहस्य प्रतिक्रियारूपेण टेम्पल् आफ् हेवेन् पार्क् इत्यनेन टिकटपरीक्षामार्गाः योजिताः, एकदिशारेखाः च स्थापिताः ।
■अवकाशदिनेषु सिहुई, झाओगोङ्ग्कोउ, लिउलिकियाओ, तिआन्टोङ्ग्युआन्बेइ इत्यादीनां चत्वारि दीर्घदूरयात्रास्थानकानि बीजिंगतः बहिः १६०,००० यात्रिकान् प्रेषयितुं योजनां कुर्वन्ति
■बीजिंग यातायातपुलिसः २०२४ अक्टोबर् ४ (शुक्रवासर) तः ७ अक्टोबर (सोमवासर) पर्यन्तं कानूनप्रवर्तनविण्डो, मुख्यकार्यालयः, शाखाः, वाहनप्रबन्धनस्थानकस्य कार्यालयस्य खिडकयः च शनिवासरे रविवासरे च कार्यालयस्य विस्तारितानां समयानुसारं व्यावसायिकप्रक्रियासेवाः प्रदास्यन्ति घण्टाः प्रतिदिनं प्रातः ९:०० वादनतः सायं १६:०० वादनपर्यन्तं भवन्ति।
■राष्ट्रदिवसस्य अवकाशकाले क्षिचेङ्गमण्डलस्य शिचाहाईक्षेत्रे पर्यटनबसः (पायलटः) उद्घाटितः——
अवकाशदिनेषु सुरक्षितभोजनाय अत्र पठन्तु
अस्वीकरणम् |.मूलसामग्रीविशेषनिर्देशान् च विहाय पुशपाण्डुलिपिनां पाठः चित्राणि च अन्तर्जालतः प्रमुखमुख्यधारामाध्यमात् च आगच्छन्ति। प्रतिलिपिधर्मः मूललेखकस्य अस्ति । यदि भवान् मन्यते यत् सामग्री उल्लङ्घनम् अस्ति तर्हि तत् विलोपयितुं अस्मान् सम्पर्कयन्तु।