समाचारं

विलम्बेन रात्रौ, गोताखोरी !

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] विलम्बेन रात्रौ चीनदेशस्य अवधारणायाः भण्डारः न्यूनः अभवत्, तैलस्य च उछालः अभवत्

चीनकोषसमाचारस्य संवाददाता टेलर

भ्रातरः भगिन्यः, अद्य रात्रौ विदेशविपणनानां वार्तानां विषये ध्यानं ददतु।

चीनी अवधारणा स्टॉक्स गोता

अद्य रात्रौ अमेरिकी-शेषेषु त्रयः प्रमुखाः सूचकाङ्काः न्यूनाः अभवन्, यत्र डाउ २०० बिन्दुभ्यः अधिकं पतितः, नास्डैक् इत्यस्य किञ्चित् पतनं च अभवत् ।


चीनी अवधारणा स्टॉक्स् इत्यस्य वर्धमानः गतिः अस्थायीरूपेण स्थगितः, यत्र उद्घाटनस्य अनन्तरं नास्डैक चाइना गोल्डन् ड्रैगन सूचकाङ्कः प्रायः ४% न्यूनः अभवत् ।


बिलिबिली प्रायः ९%, बैडु च ४% अधिकं पतितः ।



एकदा रात्रौ व्यापारे एफटीएसई चीन ए५० सूचकाङ्कः २% अधिकं न्यूनः अभवत्, परन्तु ततः न्यूनता महतीं संकुचिता अभवत् ।


कच्चे तैलस्य मूल्यं वर्धते

अमेरिकीराष्ट्रपतिः जो बाइडेन् इत्यनेन ईरानीतैलसुविधासु इजरायलस्य प्रहारस्य चर्चा क्रियते इति उक्तस्य अनन्तरं अद्य रात्रौ कच्चे तेलस्य मूल्येषु तीव्रवृद्धिः अभवत्।

वेस्ट् टेक्सास् इन्टरमीडिएट् (wti) कच्चे तेलस्य ५.५% यावत् वृद्धिः अभवत्, प्रति बैरल् प्रायः ७४ डॉलरं यावत् अभवत् । यदा पृष्टः यत् सः इराणस्य तैलसुविधासु इजरायलस्य आक्रमणस्य समर्थनं करोति वा इति तदा अमेरिकीराष्ट्रपतिः जो बाइडेन् प्रतिवदति यत्, “वयं अस्मिन् विषये चर्चां कुर्मः बाइडेन् इत्यनेन अपि उक्तं यत् सः गुरुवासरे इजरायलस्य प्रतिकारस्य अपेक्षां न करोति। वैश्विकमापदण्डः ब्रेण्ट् कच्चा तेलः प्रति बैरल् प्रायः ७७ डॉलरपर्यन्तं वर्धितः ।



वैश्विकतैलप्रदायस्य प्रायः तृतीयभागं भवति मध्यपूर्वे नवीनतमसंकटेन तैलविपण्यं क्षोभितम् अस्ति, व्यापारिणः चिन्तिताः सन्ति यत् नवीनतमेन वर्धनेन ऊर्जासुविधाः बाधित्वा अथवा आपूर्तिमार्गान् अवरुद्ध्य तैलप्रवाहः बाधितः भवितुम् अर्हति इति।

सीआईबीसी प्राइवेट् वेल्थ् इत्यस्य वरिष्ठा ऊर्जाव्यापारिणी रेबेका बेबिन् इत्यस्याः कथनमस्ति यत्, “ऊर्जा आधारभूतसंरचना सम्भाव्यलक्ष्यरूपेण दृश्यते इति विपण्यस्य कृते पूर्णतया आश्चर्यं न भवति, परन्तु तस्मिन् विषये बाइडेन् इत्यस्य टिप्पण्याः तां सम्भावनां यथार्थस्य समीपं नयन्ति इजरायल्-देशः वस्तुतः तैल-सुविधासु आक्रमणं करिष्यति वा इति विषये मार्केट्-मध्ये मुख्यतया बाइडेन्-प्रशासनस्य प्रभावात्, यत् आगामिनिर्वाचनात् पूर्वं तैलस्य मूल्यं स्थिरं कर्तुम् इच्छति इति।

फ्रांसिस्को मार्टोचिया सहितं सिटीग्रुपस्य विश्लेषकाः बुधवासरे एकस्मिन् प्रतिवेदने अवदन् यत् यदि इजरायल् इराणस्य तैलनिर्यातक्षमतायां प्रमुखं आघातं करोति तर्हि प्रतिदिनं १५ लक्षं बैरल् तैलस्य आपूर्तिः विपण्यतः अन्तर्धानं भवितुम् अर्हति। यदि इजरायल्-देशः अधःप्रवाह-सम्पत्त्याः इत्यादीनां लघु-अन्तर्गत-संरचनानां लक्ष्यं करोति तर्हि सः उत्पादनं ३,००,००० तः ४५०,००० यावत् बैरल्-पर्यन्तं न्यूनीकर्तुं शक्नोति ।