wtt china grand slam singles top 16 पूर्णभारयुक्तः युवा खिलाडी उत्पादयति
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा मेलोन् द्वितीयं क्रीडां ११:६ इति समये तुल्यकालिकरूपेण सुलभतया जित्वा मीडियास्थानकेषु संवाददातारः उत्थाय मिश्रितसाक्षात्कारक्षेत्रं गतवन्तः, यथाशीघ्रं मेलोन् इत्यस्य साक्षात्कारार्थं अनुकूलस्थानं ग्रहीतुं प्रयतन्ते स्म तस्मिन् समये बहवः जनाः चिन्तयन्ति स्म यत् क्रीडा ३:० वादने समाप्तुं प्रवृत्ता अस्ति... एतत् अक्टोबर्-मासस्य २ दिनाङ्कस्य सायं २०२४ तमस्य वर्षस्य विश्व-मेज-टेनिस्-व्यावसायिक-लीगस्य (wtt) चीन-क्रीडायाः पुरुष-एकल-क्रीडायाः द्वितीय-परिक्रमे अभवत् ग्राण्ड स्लैम दृश्य।
मा लाङ्ग (दक्षिणे), जेङ्ग बेइक्सन् च पुरुषाणां एकलस्य द्वितीयपरिक्रमे स्पर्धां कृतवन्तौ । चित्रस्य स्रोतः : wtt विश्वमेज टेनिससङ्घः
परन्तु "ड्रैगन-दलस्य" प्रतिद्वन्द्वी इति नाम्ना २००३ तमे वर्षे जन्म प्राप्यमाणः युवा राष्ट्रिय-टेबल-टेनिस्-क्रीडकः ज़ेङ्ग् बेइक्सन् प्रथमं दृढतया प्रतियुद्धं कृतवान्, ततः चतुर्थे क्रीडने क्रीडाबिन्दुं जितुम् अग्रतां प्राप्तवान्, प्रायः क्रीडां च कर्षितवान् निर्णायकक्रीडा । परन्तु अन्ते ज़ेङ्ग बेइक्सन् प्रमुखबिन्दुषु अवसरं त्यक्तवान्, मेलोन् चतुर्थं क्रीडां १२:१० वादने विजयं प्राप्य क्रीडां जित्वा ।
मेलोन खेलोत्तर साक्षात्कार↑
क्रीडायाः अनन्तरं बहवः संवाददातारः मेलोन् इत्यनेन तस्य युवा क्रीडकस्य मूल्याङ्कनं पृच्छन्ति स्म । मा लाङ्गः अवदत् यत् ज़ेङ्ग बेइक्सुनः महतीं प्रगतिम् अकरोत् अपि च स्पर्धायां स्वस्य कृते महतीं कष्टं जनयति "मम विचारेण चीनीयस्य टेबलटेनिस्-दलस्य उच्चतमस्तरं निर्वाहयितुं शक्यते इति कारणं युवानां क्रीडकानां समूहाः निरन्तरं दृश्यन्ते" इति सर्वेषां पुरतः ।
साक्षात्कारे मा लाङ्ग् इत्यनेन लिन् शिडोङ्ग्, क्षियाङ्ग पेङ्ग इति द्वौ युवानौ क्रीडकौ अपि उल्लेखः कृतः, ये अद्यतनकाले उत्तमं प्रदर्शनं कृतवन्तः । अस्मिन् चीन-ग्राण्ड्-स्लैम्-क्रीडायां एतौ राष्ट्रिय-टेबल-टेनिस्-क्रीडकौ अपि पुरुष-एकल-क्रीडायाः शीर्ष-१६ मध्ये सफलतया अगच्छत् । अपि च, प्रथमक्रमाङ्कस्य बीजस्य वाङ्गचुकिन् इत्यस्य निर्गमनेन एतौ युवाक्रीडकौ पुरुषैकलस्य शीर्षार्धे अवशिष्टौ एकमात्रौ चीनीयक्रीडकौ अभवताम् पुरुषाणां एकलस्य शीर्षार्धे फ्रांसीसी खिलाडी फेलिक्स ले ब्रुन्, स्वीडिश खिलाडी मोरेगार्ड, जापानी खिलाडी तोमोकाजु हरिमोटो इत्यादयः बहवः खिलाडयः सन्ति, प्रथमार्धे द्वौ परिवेशात् बहिः गन्तुं शक्नुवन्ति वा इति प्रतीक्षा कर्तुं योग्यम्।
xiang peng चित्र स्रोतः: wtt विश्व टेबल टेनिस महासंघ
महिलानां एकलक्षेत्रे शीर्ष १६ मध्ये अर्धं २००० तमे दशके जन्म प्राप्य क्रीडकाः सन्ति । शीर्ष १६ मध्ये प्रविष्टानां १० चीनदेशस्य क्रीडकानां मध्ये षट् क्वालिफाइंग्-परिक्रमेषु सर्वं मार्गं कृतवन्तः । ज्ञातव्यं यत् २००६ तमे वर्षे जन्म प्राप्य द्वौ युवानौ खिलाडौ ज़ोङ्ग गेमन्, किन् युक्सुआन् च प्रथमे ग्राण्डस्लैम् एकलस्य मुख्य-अङ्के महिलानां एकल-क्रीडायाः तृतीय-परिक्रमे प्रवेशं कृतवन्तौ
qin yuxuan चित्र स्रोत: wtt विश्व टेबल टेनिस महासंघ
किन् युक्सुआन् १६-८ एकलक्रीडायां वाङ्ग मन्यु इत्यस्य सामना करिष्यति। अस्य क्रीडायाः प्रतीक्षां कुर्वन् उत्तरः अपि अवदत् यत् सः युवाभिः क्रीडकैः प्रभावितः भवितुम् सज्जः भविष्यति, प्रत्येकं बिन्दुं जितुम् अपि सर्वं गमिष्यति इति ।(कार्यकर्ता दैनिक ग्राहक संवाददाता qu xinyue)