मेलोन् उभयत्र क्रीडाबिन्दुद्वयं रक्षितवान्, स्थितिं च विपर्यस्तं कृतवान् सः आशास्ति यत् बहिः जगत् तस्य अतिविक्रयं न करिष्यति।
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ३ दिनाङ्के डब्ल्यूटीटी-चाइना-ग्राण्डस्लैम्-पुरुष-एकल-क्रीडायाः तृतीय-परिक्रमे राष्ट्रिय-टेबल-टेनिस्-कप्तानः मा लाङ्ग्-इत्यनेन स्वस्य पुरातन-प्रतिद्वन्द्वी ली-साङ्गझू-इत्येतत् त्रयः ऋजुक्रीडासु पराजितः अभवत् -१० पुनरागमनस्य मञ्चनार्थम् । क्रीडायाः अनन्तरं मेलोन् इत्यनेन प्रत्यक्षतया उक्तं यत् विजयः किञ्चित् संयोगः एव, "दिष्ट्या अहं प्रतिवारं अन्तिमे क्रीडने कीलकन्दुकं सम्यक् सम्पादितवान्" इति ।
३६ वर्षीयः मा लाङ्गः ३४ वर्षीयः ली शाङ्गझू च अन्तर्राष्ट्रीयस्पर्धासु नववारं मिलितवन्तौ । परन्तु अस्मिन् वर्षे फेब्रुवरीमासे बुसानविश्वमेजटेनिस्प्रतियोगितायाः सेमीफाइनल्-क्रीडायां मेलोन् उत्तरपक्षे २-३ इति स्कोरेन पराजितः । अस्मिन् पुनःक्रीडायां प्रथमे क्रीडने मेलोन् सर्वं मार्गं पृष्ठतः पतितः, परन्तु क्रीडायाः अन्ते द्वौ क्रीडाबिन्दून् रक्षित्वा १२-१० पुनरागमनेन "उत्तमप्रारम्भं" प्राप्तवान् द्वितीयं क्रीडां ११-४ इति स्कोरेन जित्वा पुनः तृतीयक्रीडायां पुनरागमनं कृतवान् यदा सः ८-१० इति पृष्ठतः आसीत् तदा सः प्रतिद्वन्द्वी सह अद्भुतं गोलं कृत्वा १२-१० इति स्कोरेन विजयं प्राप्तवान् ।
क्रीडायाः अनन्तरं मा लाङ्गः स्पष्टतया अवदत् यत् क्रीडा अतीव कठिना आसीत् तथा च सः भाग्यशाली आसीत् यत् "प्रत्येकवारं अहं ली साङ्ग-सू-विरुद्धं क्रीडामि तदा दृश्यं बहु उत्तमं नास्ति, अहम् अपि अस्मिन् वर्षे पराजितः अभवम्, अतः अहं क lot of difficulties and entanglements before the game." "scenes." अन्तर्जालस्य बहुधा प्रशंसितस्य द्विवारं परिणतस्य प्रदर्शनस्य विषये वदन् मा लाङ्गः बाह्यजगत् पृष्टवान् यत् ते तस्य अत्यधिकं प्रशंसाम् न कुर्वन्तु, "मम अपि समयाः सन्ति यदा अहं पश्चात् अनुसृतः अस्मि। आशासे यत् नेटिजनाः क्रीडां तर्कसंगतरूपेण द्रष्टुं शक्नुवन्ति, क्रीडकानां मूल्याङ्कनं च कर्तुं शक्नुवन्ति।" अत्र बहु उत्थान-अवस्थाः सन्ति, अनिश्चिततायाः कारणात् एतत् आकर्षणं च सः हसन् अवदत् यत् प्रत्येकं क्रीडकः एतादृशानां बहूनां दृश्यानां सम्मुखीभवति in his sports career.
चतुर्थे दिनाङ्के मेलोन् द्वितीयक्रमाङ्कस्य बीजस्य ब्राजीलस्य तारा काल्डेरानो च क्वार्टर् फाइनल-क्रीडायां सम्मुखीभवति । अतः पूर्वं मेलोन् डब्ल्यूटीटी एकलविजेतृत्वं न प्राप्तवान् आसीत् । "चतुर्थपरिक्रमणं प्राप्तुं न अपेक्षितवान् यदा मा लाङ्गः स्मितं कृत्वा अवदत् यत्, "एकैकं गोलं गृह्णामः सः अद्यापि टेबलटेनिस्-क्रीडां बहु प्रेम्णा पश्यति" इति अद्यापि स्वस्य विषये किमपि ज्ञातव्यं वर्तते, "यतोहि मम एतावत् रोचते, अद्यापि अहं पश्यामि यत् सीमितसमये मम कियत् सामर्थ्यं वर्तते। स्पर्धां कुर्वन् अहं सर्वं गत्वा यथाशक्ति कर्तुं आशासे।
wtt world table tennis federation इत्यस्य सौजन्येन चित्रम्
स्रोतः - बीजिंग न्यूज स्पोर्ट्स्
संवाददाता : वांग जिओक्सियाओ, झाओ जिओसोंग