समाचारं

क्षणाः पूर्वनिर्मिताः भवितुम् अर्हन्ति, परन्तु जीवनं पूर्वनिर्मितं भवितुम् अर्हति वा ?

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□वांग जिएयु (दक्षिण पश्चिम विश्वविद्यालय)
यदा "पूर्वनिर्मितं" इति शब्दस्य विषयः आगच्छति तदा अहं मन्ये सर्वे "पूर्वनिर्मितव्यञ्जनानां" अधिकतया परिचिताः सन्ति। अधुना राष्ट्रदिवसस्य अवकाशः समीपं गच्छति, “राष्ट्रीयदिवसः अद्यापि न आगतः, मित्रमण्डलं पूर्वं निर्मितम्”, “एकवारं विनोदार्थं बहिः गमनसमये एकमासपर्यन्तं पोस्ट् करणं”, “६ मध्ये १५३६ फोटोः घण्टाः ७ दिवसाः च प्रत्यक्षतया मित्रमण्डले” इति नूतनाः उष्णस्थानानि अभवन् । संक्षेपेण "पूर्वनिर्मितं क्षणम्" इति क्षणानाम् सामग्रीं निर्दिशति यत् पूर्वमेव शूटिंग् कृत्वा सज्जीकृत्य विशिष्टसमयेषु बैच-रूपेण विमोचितं भवति ।
अतः “पूर्वनिर्मितमित्रमण्डलानि” इति घटनायाः किं कारणं भवति ? “पूर्वनिर्मितमित्रवृत्तानां” घटनायाः अन्वेषणप्रक्रियायां वयं समकालीनसामाजिकमाध्यमप्रयोगाभ्यासानां मूलविषयान् अवश्यमेव स्पृशामः-प्रामाणिकतायाः हानिः आत्मप्रस्तुतिस्य मानकीकरणं च।
व्यक्तिगतस्तरात् सर्वेषां स्वस्य व्यक्तित्वस्य जीवनस्य च स्थितिं प्रदर्शयितुं इच्छायाः तथा वास्तविकजीवनस्य रूढिवादस्य एकरूपतायाः च विरोधाभासस्य आधारेण "पूर्वनिर्मितमित्रमण्डलानि" भावनानां व्ययेन अल्पकाले एव कस्यचित् जीवनस्य अनुभवं संपीडयन्ति , व्यक्तिस्य स्वं दर्शयितुं आवश्यकतां पूरयितुं बहूनां मुक्तानाम् आकस्मिकभ्रमाणां निर्माणं भवति । द्वितीयं, एतादृशः व्यवहारः "सामाजिकतुलना" इति मनोविज्ञानस्य कारणेन अस्ति इति लेखकस्य मतं यत् अस्मिन् वाक्ये अस्य वर्णनं कर्तुं शक्यते अर्थात् "अन्येषां ईर्ष्यायाः जीवनं जीवितुम् इच्छन्" इति सामाजिकदृष्ट्या अन्तर्जालस्य सामाजिकमाध्यमानां च लोकप्रियतायाः सह मोमेण्ट्स् व्यक्तिगतप्रतिबिम्बनिर्माणस्य, भावनात्मकव्यञ्जनस्य, मतनिर्गमस्य च मञ्चः जातः वर्तमानकाले जनाः सामान्यतया अध्ययनं, रोजगारं च इत्यादिभ्यः विविधपक्षेभ्यः भारी दबावस्य सामनां कुर्वन्ति, तथा च पर्याप्तसमयस्य ऊर्जायाश्च अभावः उच्चगुणवत्तायुक्तानि moments सामग्रीं निर्मातुं "पूर्वनिर्मितं moments" जीवनक्षणं साझां कर्तुं तथाकथितं "सुविधाजनकं" मार्गं प्रदाति, सामग्रीनिर्माणे व्यक्तिस्य भारं न्यूनीकरोति
क्षणाः मूलतः अस्माकं कृते अस्माकं जीवनस्य अभिलेखनार्थं, अस्माकं यथार्थं आत्मनः अभिव्यक्तिं कर्तुं च एकः चैनलः अस्ति अद्यत्वे “पूर्वनिर्मितं क्षणम्” इत्यादीनां अवास्तविकसामग्रीणां क्रमेण अस्माकं wechat-इत्येतत् अधिग्रहीतम्, स्वस्य निर्यातार्थं, स्वस्य अन्तः परीक्षणार्थं च अस्माकं चैनलं आक्रमणं कृत्वा। एकस्मिन् दिने चत्वारि पञ्च वा वस्त्रसमूहाः, भिन्नाः मेकअपाः, कॅमेरा-पुरतः ग्लैमरः, त्वरितम् "पलायित" शूटिंग्, "आजीवनं केवलं चलचित्रं निर्मातुं" इति लेबलं कृतम् एतेन केचन समकालीनयुवसमूहाः अन्येषां दृष्टौ सुखिनः भवितुं स्वस्य अनुसरणं कुर्वन्ति, जीवनस्य एव आनन्दं च उपेक्षन्ते इति सूचयति इव मित्रमण्डले केवलं तस्य गौरवपूर्णस्य क्षणस्य कृते परितः धावनस्य श्रान्तस्य च दिवसः, परन्तु दूरभाषस्य पटलस्य पृष्ठतः श्रान्तस्य उद्देश्यहीनस्य च आत्मनः सम्पादितदत्तांशस्य च उपेक्षा। विक्टर् ह्युगो एकदा लिखितवान् यत्, "जगति विस्तृततमं वस्तु समुद्रः, समुद्रात् विस्तृततरं आकाशं, आकाशात् विस्तृततरं च मानवहृदयं वायुः जलं च आकाशं समुद्रं च पूरयति, परन्तु जनानां हृदयं शून्यं भवति . अन्येषां दृष्टौ ईर्ष्या अस्माकं शून्यहृदयं वास्तवतः पूरयितुं न शक्नोति अस्माकं निवसितुं, यथार्थतया जीवने प्रवेशं कर्तुं, भव्यं प्रसिद्धं पर्वतं, नद्यं च अनुभवितुं, स्थूलं, बिन्दुयुक्तं च प्राचीननगरं अनुभवितुं, विविधान् रीतिरिवाजान् च अनुभवितुं आवश्यकम्... किं भवन्तः द्रक्ष्यति... यत् भवन्तः शृण्वन्ति तत् भवन्तः यत् अनुभवन्ति अवगच्छन्ति च तस्मिन् आन्तरिकं भवति, न तु केवलं उपरितनं रूढिगतं च "उत्तमजीवनं" इति दर्शयति।
अस्मिन् सूचना-आधारित-द्रुत-गति-युगे अस्माभिः स्वस्य मूल-अभिप्रायं न विस्मर्तव्यम्, निष्कपटतायाः, व्यक्तिगत-व्यञ्जनस्य च मार्गं न अन्वेष्टव्यं, वास्तविक-जीवनस्य प्रति अस्माकं प्रेम्णः आकांक्षा च पुनः प्राप्तव्या |. जीवनं सावधानीपूर्वकं राग-जीवन्तं स्वादिष्टं भोजनं पचन्तु।
प्रतिवेदन/प्रतिक्रिया